Dictionaries | References
s

son

   
Script: Latin

son     

English WN - IndoWordNet | English  Any
noun  
Wordnet:
benসুপুত্র , গুণবান পুত্র , সত্ পুত্র
gujસુપુત્ર , સપૂત , સત્પુત્ર
hinसुपुत्र , सपूत , सत्पुत्र
kasفرمابردار نیٚچوٗ , سۄپوٗت
kokसुपूत , सुशीळ पूत , बरो पूत
marसुपुत्र
sanसुपुत्रः , सत्पुत्र
urdنیک , سعید , نیک سیرت والا

son     

 पु. पुत्र
 पु. मुलगा

son     

Student’s English-Sanskrit Dictionary | English  Sanskrit
Son,s.पुत्रः, सुतः, तनयः, सूनुः, आत्मजः, आत्मसंभवः, नंदनः, अंगजः, तनु(नू)नुः, दारकः, कुमारः; oft. ex. by deriv.; ‘s. of Dasaratha’ दाशरथिः; गांगेयः, पांडवः, &c.; ‘s. -in-law’ जामातृm.
ROOTS:
पुत्रसुततनयसूनुआत्मजआत्मसंभवनंदनअंगजतनु(नू)नुदारककुमारदाशरथिगांगेयपांडवजामातृ
-less,a. अपुत्र, निपुत्रिक, निःसंतान.
ROOTS:
अपुत्रनिपुत्रिकनिसंतान

son     

A Dictionary: English and Sanskrit | English  Sanskrit
SON , s.पुत्रः, पुत्रकः, सुतः, सूनुःm., तनयः, नन्दनः, आत्मजः, स्वजः,आत्मसम्भवः, अङ्गजः, शरीरजः, तनुजः, तनूजः, तनूजनिःm., प्रसूतः,दारकः, कुमारः, उद्वहः;
‘legitimate son,’ औरसः, औरस्यः,उरस्यः;
‘son of a rival wife,’ सापत्नः;
‘of an auspicious mother,’ सुभगासुतः;
‘of an unmarried woman,’ कन्यकाजातः,कानीनः;
‘by another's wife,’ पारस्त्रैणेयः;
‘dutiful and af- fectionate son,’ सत्पुत्रः, सुपुत्रः;
‘having a son,’ पुत्रीm.-त्रिणीf.(न्), पुत्रवान्m.-वती (त्), सपुत्रः -त्रा;
‘rejoicing on the birth of a son,’ पुत्रोत्सवः, पुत्रानन्दः;
‘son and daughter,’ पुत्रौm. du.
ROOTS:
पुत्रपुत्रकसुतसूनुतनयनन्दनआत्मजस्वजआत्मसम्भवअङ्गजशरीरजतनुजतनूजतनूजनिप्रसूतदारककुमारउद्वहऔरसऔरस्यउरस्यसापत्नसुभगासुतकन्यकाजातकानीनपारस्त्रैणेयसत्पुत्रसुपुत्रपुत्रीत्रिणी(न्)पुत्रवान्वती(त्)सपुत्रत्रापुत्रोत्सवपुत्रानन्दपुत्रौ

Related Words

son in law   step-son   foster-son   son   adopted son   trustee de son tort   आंडोल   नन्दनक   पाळकपुत्र   अङ्गजनुस्   मांडपुत्र   दौहित्रायण   स्वास्रीयि   एकसूनु   सुपुत्त्र   भगिनीय   भवत्पुत्र   मत्पुत्र   पुत्रनामन्   पुत्रप्रतिनिधि   पुत्रीयति   पुत्रोत्सव   परिवत्सक   पोष्यपुत्त्र   पौंश्चलेय   वृजिनवत्   अङ्गभू   सिद्धपुत्र   सुतीभूत   हारितीपुत्र   सवितृपुत्र   गुणल   जावईण   खरित   आंडोर   चुलतभाऊ   कानद   अनुसंतान   अन्यत्रकरण   अपरूपमेवा   उपतिष्य   औग्रसेन   कुन्तीसुत   बालपुत्रक   दुष्पुत्र   भगिनीसुत   यतिधर्मन्   यतिधर्मिन्   मन्त्रिपुत्र   प्रियतनय   नापित्यम्   पार्थज   पाळकलेक   पुंश्चलीपुत्र   पुत्त्रकार्य्य   पुत्त्रकृतक   पुत्त्रदार   पुत्त्रलाभ   पुत्त्रार्थिन्   पुत्रकृत्य   पुत्रसू   पुत्रस्नेह   पुत्रीभू   पुत्रेप्सु   पुत्रोत्सङ्गा   पोष्यपुत्र   पोष्यपुत्रक   राजकिशोर   रेवतिपुत्र   शहाजादा   शारद्वतीसुत   सपुत्रदार   सुतीयति   अञ्जक   अञ्जिक   तनूजनि   भोल   याज्वन   यौवतेय   दौहित्रदौहित्र   पुत्त्रसू   पुत्त्रिकासुत   पुत्रभाण्ड   पुत्रवान्   पैतापुत्रीय   लुष   वैरिञ्च्य   स्वयम्भोज   अग्रसेन   सुतसुत   सुतापुत्र   सुपर्णाण्ड   सुयजुस्   सुयाति   सुरभितनय   सुरसुत   सूनुरूप   सेनस्कन्ध   सोमापि   सोहञ्जि   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP