Dictionaries | References
r

reform

   
Script: Latin

reform     

(n.)सुधार (vb.) सुधार करना

reform     

सुधारणा करणे
 स्त्री. सुधारणा
betterment

reform     

लोकप्रशासन  | English  Marathi
सुधारणा करणे
 स्त्री. n. सुधारणा

reform     

अर्थशास्त्र | English  Marathi
सुधारणा करणे
 स्त्री. सुधारणा

reform     

न्यायव्यवहार  | English  Marathi
सुधारणा करणे
 स्त्री. सुधारणा

reform     

Student’s English-Sanskrit Dictionary | English  Sanskrit
Reform,v. t.दोषं अपनी 1 P or खंड् 10 or अपाकृ 8 U or निवृत् c.; पापात् निवृत् c. or विरम् c.; दुर्मतिं नश् c., (of persons).
ROOTS:
दोषंअपनीखंड्अपाकृनिवृत्पापात्निवृत्विरम्दुर्मतिंनश्
2शुध् c., परि-वि-सं-°, समा- -प्रतिसमा-धा 3 U, प्रतिकृ.
ROOTS:
शुध्परिविसं°समाप्रतिसमाधाप्रतिकृ
3पुनः कृ of कॢप् c. or वि-धा. -v. i.पापात् नि-परा-वृत् 1 A or विरम् 1 P, पापमार्गं त्यज् 1 P. -s.,
ROOTS:
पुनकृकॢप्विधापापात्निपरावृत्विरम्पापमार्गंत्यज्
-ation,s.पाप-दोष-निवृत्तिf.-त्यागः, दोष- -च्छेदः- खंडनं-शोधनं-समाधानं; पापप्रतिकारः, संशोधनं, परिवर्तनं; (religious) धर्मपरिवर्तनं क्रांतिf.
ROOTS:
पापदोषनिवृत्तित्यागदोषच्छेदखंडनंशोधनंसमाधानंपापप्रतिकारसंशोधनंपरिवर्तनंधर्मपरिवर्तनंक्रांति
-atory,s.शोधनालयः,
ROOTS:
शोधनालय
-ed, a.निवृत्त or त्यक्त-पाप or दोष, विरत-हृत- -दोष, संशोधित.
ROOTS:
निवृत्तत्यक्तपापदोषविरतहृतदोषसंशोधित
-er,s.निवर्तकः, संशोधकः, दोष-पाप-च्छिद्m.
ROOTS:
निवर्तकसंशोधकदोषपापच्छिद्
2धर्मप्रवर्तकः.
ROOTS:
धर्मप्रवर्तक

reform     

A Dictionary: English and Sanskrit | English  Sanskrit

To REFORM , v. a. (Cause to cease from wickedness, bad con- duct, &c.) पाषात् or दुष्कर्म्मणो निवृत् (c. 10. -वर्त्तयति -यितुं) or विनिवृत् or परावृत् or परिवृत् or विरम् (c. 10. -रमयति -यितुं), अधर्म्मात् or कुकर्म्मणो निवर्त्तयित्वा धर्म्मे प्रवृत् in caus. or नियुज्in caus. , पापाद् विप्रतिसृ in caus. (-सारयति -यितुं), बिप्रतिसारं जन्,पापनिवर्त्तनं कृ, पापषरिवर्त्तनं कृ, निवृत्तषापं -षां कृ;
‘to reform a bad habit,’ दोषनिवर्त्तनं कृ, दोषखण्डनं कृ. —
(Amend, correct) शुध् (c. 10. शोधयति -यितुं), विशुष्, समाधा, प्रतिसमाधा, प्रतिकृ प्रति-संकृ. See To RECTIFY.
ROOTS:
पाषात्दुष्कर्म्मणोनिवृत्वर्त्तयतियितुंविनिवृत्परावृत्परिवृत्विरम्रमयतिअधर्म्मात्कुकर्म्मणोनिवर्त्तयित्वाधर्म्मेप्रवृत्नियुज्पापाद्विप्रतिसृ(सारयतियितुं)बिप्रतिसारंजन्पापनिवर्त्तनंकृपापषरिवर्त्तनंनिवृत्तषापंषांकृदोषनिवर्त्तनंदोषखण्डनंशुध्शोधयतिविशुष्समाधाप्रतिसमाधाप्रतिकृप्रतिसंकृ

To REFORM , v. n.
(Cease from bad conduct and return to good) पापात् or दुष्कर्म्मेणी निवृत् (c. 1. -वर्त्तते -र्त्तितुं) or विनिवृत्or परावृत् or विरम् (c. 1. -रमति -रन्तुं), अधर्म्मात् or कुकर्म्मणोनिवृत्य धर्म्मप्रवृत्तिं कृ or धर्म्मे प्रवृत्, पापाद् विप्रतिसृ (c. 1. -सरति-सर्त्तुं) विप्रतिसारं कृ, विप्रतीसारं कृ, निवृत्तपापः -पा -पं भू, पापत्यागंकृ, पापपरित्यागं कृ, दोषत्यागं कृ, त्यक्तपापः -पा -पं भू, त्यक्तदोषः -षा -षं भू.
ROOTS:
पापात्दुष्कर्म्मेणीनिवृत्वर्त्ततेर्त्तितुंविनिवृत्परावृत्विरम्रमतिरन्तुंअधर्म्मात्कुकर्म्मणोनिवृत्यधर्म्मप्रवृत्तिंकृधर्म्मेप्रवृत्पापाद्विप्रतिसृसरतिसर्त्तुंविप्रतिसारंविप्रतीसारंनिवृत्तपापपापंभूपापत्यागंपापपरित्यागंदोषत्यागंत्यक्तपापत्यक्तदोषषाषं
REFORM , REFORMATION, s.पापनिवर्त्तनं, दोषनिवर्त्तनं, पापनिवृत्तिःf., दोषनिवृत्तिःf., निवर्त्तनं, निवृत्तिःf., परिवर्त्तनं, परिवृत्तिःf., विनिवर्त्तनं,पापत्यागः, दोषत्यागः, दोषपरित्यागः, दोषखण्डनं, दोषपरिच्छेदः, दोषच्छेदः,दोषप्रतिकारः, दोषप्रतीकारः, दोषशोधनं, दोषसमाधानं, प्रतिसमाधानं,विप्रतिसारः, विप्रतीसारः, शोधनं. —
(Of religion) धर्म्मपरिवर्त्तनं,दुष्टधर्म्मपरिवर्त्तनं, धर्म्मपरिवृत्तिःf., दूषितधर्म्मशोधनं, धर्म्मशोधनं.
ROOTS:
पापनिवर्त्तनंदोषनिवर्त्तनंपापनिवृत्तिदोषनिवृत्तिनिवर्त्तनंनिवृत्तिपरिवर्त्तनंपरिवृत्तिविनिवर्त्तनंपापत्यागदोषत्यागदोषपरित्यागदोषखण्डनंदोषपरिच्छेददोषच्छेददोषप्रतिकारदोषप्रतीकारदोषशोधनंदोषसमाधानंप्रतिसमाधानंविप्रतिसारविप्रतीसारशोधनंधर्म्मपरिवर्त्तनंदुष्टधर्म्मपरिवर्त्तनंधर्म्मपरिवृत्तिदूषितधर्म्मशोधनंधर्म्मशोधनं

Related Words

reform   reform bill   reform-minded   reform school   economic reform   department of administrative reform   monetary reform   introduction of (a reform)   land reform   constitutional reform   local government reform   agrarian reform   adminiatrative reform movement   reformatory   सुधारणी   सुधारणूक   betterment   plimsoll line   rationalise   सुधारणा   reclaim   सामाजिक   convert   vishnu   break   ନବୀକରଣଯୋଗ୍ୟ ନୂଆ ବା   نَزدیٖک   نَزدیٖکُک   نزدیٖکی   نَزدیٖکی   نزدیٖکی رِشتہٕ دار   نٔزلہٕ   نزلہ بند   نٔزلہٕ بَنٛد   نَژان   نَژر   نژُن   نَژُن   نَژناوُن   نَژنَاوُن   نَژُن پھیرُن   نَژُن گٮ۪وُن   نَژَن واجِنۍ   نَژن وول   نَژَن وول   نَژی   نَس   نِسار   نَساوُ   نساؤو   نس بندی   نَسبٔنٛدی   نس پھاڑ   نَستا   نستالیٖک   نسترنگ   نسترنٛگ   نستعلیق   نَستہِ روٚس   نَستہٕ سۭتۍ وَنُن   نَستہِ کِنۍ وَنُن   نَستِہ ہُںٛد   نستہِ ہُنٛد پھٮ۪پُھر   نستہِ ہٕنز أڑِج   نسخہ   نَسَری   نسل   نَسل   نَسٕل   نسل کش   نَسٕل کٔشی کَرٕنۍ   نسلی   نَسلی   نِسُنٛد   نَسہٕ نٲس   نُسِہنٛتاپنی مذۂبی کِتاب   نسوانی تہاجم   نٔسۍ   نٔسۍ آواز   نٔسۍ نٔے   نِسی   نِش   نِشٲنۍ   نِشٲنی   نِشا تیل   نشاد   نِشاد   نشان   نِشان   نشان بردار   نشان بنانا   نشان دہی   نِشاندہی   نشانہٕ   نِشانہٕ   نِشانہ بٲزی   نِشانہٕ باز   نشانہ بنانا   نشانہٕ تراوُن   نِشانہٕ تراوُن   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP