Dictionaries | References
p

prejudice

   
Script: Latin

prejudice     

English WN - IndoWordNet | English  Any
noun  
Wordnet:
hinपूर्वाग्रह

prejudice     

 पु. पूर्वग्रह
 पु. बाध
-ला बाध आणणे
पूर्वग्रहदूषित करणे, मनात भरवून देणे

prejudice     

शरीर परिभाषा  | English  Marathi
 पु. पूर्वग्रह

prejudice     

रसायनशास्त्र  | English  Marathi
 पु. पूर्वग्रह
 पु. बाध
पूर्वग्रहदूषित करणे

prejudice     

भौतिकशास्त्र  | English  Marathi
पूर्वग्रह

prejudice     

परिभाषा  | English  Marathi
 पु. पूर्वग्रह

prejudice     

न्यायव्यवहार  | English  Marathi
 पु. बाध
 पु. पूर्वग्रह
बाध आणणे
पूर्वग्रहदूषित करणे
तोटा करणे

prejudice     

Student’s English-Sanskrit Dictionary | English  Sanskrit
Prejudice,s.दुराग्रहः, आ-, ग्रहः, चेतोवि- -कारः-विक्रिया, वक्रीभावः; अविचारमतिf., अविचारपूर्वः निर्णयः.
ROOTS:
दुराग्रहग्रहचेतोविकारविक्रियावक्रीभावअविचारमतिअविचारपूर्वनिर्णय
2पक्षपातः, संगः.
ROOTS:
पक्षपातसंग
3 नाशः, क्षतिf.,हानिf.,अपायः, अपकारः; See
ROOTS:
नाशक्षतिहानिअपायअपकार
Harm.-v. t.विकृ 8 U, साचीकृ, आवृज् 10, पूर्वं प्रवृत् c.
ROOTS:
विकृसाचीकृआवृज्पूर्वंप्रवृत्
2अपकृ, नश् c., क्षण् 8 P; See
ROOTS:
अपकृनश्क्षण्
Injure. -ial,a.हानि-क्षय- -कर (रीf.), अहित, अननुकूल, अपकारक.
ROOTS:
हानिक्षयकररीअहितअननुकूलअपकारक
-lally,adv.सापायं, सापकारं.
ROOTS:
सापायंसापकारं

prejudice     

A Dictionary: English and Sanskrit | English  Sanskrit
PREJUDICE , s.
(Decision or opinion formed without due exami- nation) अविचारपूर्व्वो निर्णयः, अनिरूपणपूर्व्वो निश्चयः, अपरीक्षापूर्व्वाबुद्धिःf., अविचारपूर्व्वका मतिःf., अविचारबुद्धिःf., अविचारमतिःf., अविचारितनिश्चयः, अविचारितनिर्णयः. —
(Bias) दुराग्रहः, सङ्गः,मनोवक्रता, बुद्धिवक्रता, वक्रमतं, साचीकृतं, वक्रीकृतं, वक्रीभावः, आग्रहः,ग्रहः;
‘free from prejudice,’ मुक्तसङ्गः -ङ्गा -ङ्गं. —
(Partiality for) पक्षपातः. —
(Damage, detriment) क्षतिःf., हानिःf., अपचयः,अपायः, अपकारः, नाशः, हिंसा, क्षयः, बाधः, दूषणं, घ्वंसः.
ROOTS:
अविचारपूर्व्वोनिर्णयअनिरूपणपूर्व्वोनिश्चयअपरीक्षापूर्व्वाबुद्धिअविचारपूर्व्वकामतिअविचारबुद्धिअविचारमतिअविचारितनिश्चयअविचारितनिर्णयदुराग्रहसङ्गमनोवक्रताबुद्धिवक्रतावक्रमतंसाचीकृतंवक्रीकृतंवक्रीभावआग्रहग्रहमुक्तसङ्गङ्गाङ्गंपक्षपातक्षतिहानिअपचयअपायअपकारनाशहिंसाक्षयबाधदूषणंघ्वंस

To PREJUDICE , v. a.
(Bias) साचीकृ, वक्राकृ, बुद्धिवक्रतां कृ or जन्,दुराग्रहं कृ, दुराकर्षणं कृ, आकृष्, आवृज् (c. 10. -वर्जयति -यितुं), दुरावर्जनं कृ, चित्ताकर्षणं कृ, चित्तावर्जनं कृ. —
(Injure, damage) क्षतिं कृ, अपकृ, हिंस्, क्षण्, दुष्, क्षि, नश्, बाध्.
ROOTS:
साचीकृवक्राकृबुद्धिवक्रतांकृजन्दुराग्रहंदुराकर्षणंआकृष्आवृज्वर्जयतियितुंदुरावर्जनंचित्ताकर्षणंचित्तावर्जनंक्षतिंअपकृहिंस्क्षण्दुष्क्षिनश्बाध्

Related Words

prejudice   class prejudice   without prejudice   without prejudice to   without prejudice to the claims of seniors   without prejudice to the generality of   without prejudice to the generality of the foregoing provision   without prejudice to the general principles   race prejudice   to the prejudice of   पूर्वग्रहं   मनांतली गांठ   अनुपरोधतस्   excessive verdict   मनाची गांठ   jactitation   हिस्   साचीकृत   अतिसन्धा   diversion   prepossess   यमव्रत   अठी   फक्किका   पीळ   अविचारित   अढी   असत्   ग्रह   હિલાલ્ શુક્લ પક્ષની શરુના ત્રણ-ચાર દિવસનો મુખ્યત   ନବୀକରଣଯୋଗ୍ୟ ନୂଆ ବା   વાહિની લોકોનો એ સમૂહ જેની પાસે પ્રભાવી કાર્યો કરવાની શક્તિ કે   સર્જરી એ શાસ્ત્ર જેમાં શરીરના   ન્યાસલેખ તે પાત્ર કે કાગળ જેમાં કોઇ વસ્તુને   બખૂબી સારી રીતે:"તેણે પોતાની જવાબદારી   ਆੜਤੀ ਅਪੂਰਨ ਨੂੰ ਪੂਰਨ ਕਰਨ ਵਾਲਾ   బొప్పాయిచెట్టు. అది ఒక   लोरसोर जायै जाय फेंजानाय नङा एबा जाय गंग्लायथाव नङा:"सिकन्दरनि खाथियाव पोरसा गोरा जायो   आनाव सोरनिबा बिजिरनायाव बिनि बिमानि फिसाजो एबा मादै   भाजप भाजपाची मजुरी:"पसरकार रोटयांची भाजणी म्हूण धा रुपया मागता   नागरिकता कुनै स्थान   ३।। कोटी   foreign exchange   foreign exchange assets   foreign exchange ban   foreign exchange broker   foreign exchange business   foreign exchange control   foreign exchange crisis   foreign exchange dealer's association of india   foreign exchange liabilities   foreign exchange loans   foreign exchange market   foreign exchange rate   foreign exchange regulations   foreign exchange reserve   foreign exchange reserves   foreign exchange risk   foreign exchange transactions   foreign goods   foreign government   foreign henna   foreign importer   foreign income   foreign incorporated bank   foreign instrument   foreign investment   foreign judgment   foreign jurisdiction   foreign law   foreign loan   foreign mail   foreign market   foreign matter   foreign minister   foreign mission   foreign nationals of indian origin   foreignness   foreign object   foreign office   foreign owned brokerage   foreign parties   foreign periodical   foreign policy   foreign port   foreign possessions   foreign post office   foreign public debt office   foreign publid debt   foreign remittance   foreign ruler   foreign section   foreign securities   foreign service   foreign state   foreign tariff schedule   foreign tourist   foreign trade   foreign trade multiplier   foreign trade policy   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP