Dictionaries | References
p

perceive

   
Script: Latin

perceive     

-ला प्रत्यक्ष ज्ञान देणे, - ला दिसणे
इंद्रियाद्वारा ज्ञान होणे, इंद्रियाद्वारा ज्ञान हेआणे
वाटणे

perceive     

परिभाषा  | English  Marathi
संवेदन होणे

perceive     

न्यायव्यवहार  | English  Marathi
- ला आकलन होणे

perceive     

भूगोल  | English  Marathi
इंद्रियगोचर होणे
- ला प्रत्यक्ष ज्ञान होणे, - ला दिसणे
वाटणे

perceive     

Student’s English-Sanskrit Dictionary | English  Sanskrit
Perceive,v. t.उपलभ् 1 A, ज्ञा 9 U, वि-भू c., बुध् 1 P, ग्रह् 9 U, अवगम् 1 P, अव-इ 2 P, अनुभू 1 P, विद् 2 P; See
ROOTS:
उपलभ्ज्ञाविभूबुध्ग्रह्अवगम्अवइअनुभूविद्
Know.
2 (By the eye) दृश् 1 P, ईक्ष् 1 A, निरूप् 10, आ-, लक्ष् 10, आलोक् 1 A, 10; See
ROOTS:
दृश्ईक्ष्निरूप्लक्ष्आलोक्
See. -ed,a.ज्ञात, विदित, उपलब्ध, गोचर; ‘p. by the senses’ इंद्रियगोचर.
ROOTS:
ज्ञातविदितउपलब्धगोचरइंद्रियगोचर
-er,s.लक्षकः.
ROOTS:
लक्षक
-Perceptible,a.वेद्य, उपलभ्य, प्रत्यक्ष, दृष्टिगोचर, व्यक्त, परिस्फुट, सुस्पष्ट; oft. by विषय, गोचर, ग्राह्य in comp.; ‘p. by the eye’ प्रत्यक्ष, चक्षुर्ग्राह्य, दृष्टिगोचर; कर्णविषय, इंद्रियगोचर, &c.
ROOTS:
वेद्यउपलभ्यप्रत्यक्षदृष्टिगोचरव्यक्तपरिस्फुटसुस्पष्टविषयगोचरग्राह्यप्रत्यक्षचक्षुर्ग्राह्यदृष्टिगोचरकर्णविषयइंद्रियगोचर
-Perceptibly,adv.प्रत्यक्षं, प्रत्यक्षतः.
ROOTS:
प्रत्यक्षंप्रत्यक्षत
Perception,s.उपलब्धिf.,ग्रहणं; बोधः, अवगमनं, अनुभवः, वेदनं, विभावनं, ज्ञानं, व्यक्तिf.
ROOTS:
उपलब्धिग्रहणंबोधअवगमनंअनुभववेदनंविभावनंज्ञानंव्यक्ति
2 (Power of p.) ग्राहकत्वं, ग्रहण-वेदन-शक्तिf.,विषयानुभवः, चैतन्यं, चिच्छक्तिf.
ROOTS:
ग्राहकत्वंग्रहणवेदनशक्तिविषयानुभवचैतन्यंचिच्छक्ति
-Perceptive, -Percipient, a.ग्रहणक्षम, ग्राहिन्, ग्राहक, विषयग्रहणस- -मर्थ, चेतन.
ROOTS:
ग्रहणक्षमग्राहिन्ग्राहकविषयग्रहणसमर्थचेतन

perceive     

A Dictionary: English and Sanskrit | English  Sanskrit

To PERCEIVE , v. a.
(Receive impressions through the senses or bodily organs) इन्द्रियैर् ग्रह् (c. 9. गृह्लाति, ग्रहीतुं) or ज्ञा (c. 9. जानाति, ज्ञातुं) or विज्ञा or आज्ञा or विद् (c. 10. वेदयति -ते-यितुं) or अनुभू. —
(See) दृश्, अनुदृश्, परिदृश्, सम्प्रदृश्, प्रतिदृश्,लक्ष्, संलक्ष्, आलक्ष्, उपलक्ष्, ईक्ष्, समीक्ष्, वीक्ष् प्रेक्ष्, आलोक्,आलोच्. —
(Know) ज्ञा, परिज्ञा, विज्ञा, बुध् अवबुध्, विद् संविद्,अवगम्. —
(Apprehend, understand, observe) उपलभ्, अवगम्,अवबुध्, ऊह्, अवे, विभू, अनुभू, सूच्. —
(Be affected by) अनुभू,विद्, उपहतः -ता -तं, भू.
ROOTS:
इन्द्रियैर्ग्रह्गृह्लातिग्रहीतुंज्ञाजानातिज्ञातुंविज्ञाआज्ञाविद्वेदयतितेयितुंअनुभूदृश्अनुदृश्परिदृश्सम्प्रदृश्प्रतिदृश्लक्ष्संलक्ष्आलक्ष्उपलक्ष्ईक्ष्समीक्ष्वीक्ष्प्रेक्ष्आलोक्आलोच्परिज्ञाबुध्अवबुध्संविद्अवगम्उपलभ्ऊह्अवेविभूसूच्उपहततातंभू

Related Words

perceive   अनुव्यवसो   निरवेक्ष्   अभिनिशम्   सम्भल्   अभिविज्ञा   कुस्मयते   समनुनिशम्   समनुभू   संनिबुध्   अभिसम्प्रेक्ष्   उद्विचक्ष्   बुद्धुद   प्रत्युदीक्ष्   परादृश्   समभिप्रेक्ष्   समवगम्   समवबुध्   संनिशम्   संप्रेक्ष्   बुद्   विष्क्   बोधणें   प्रतिचक्ष्   चेतनीकृ   उपलम्भक   अभ्युपलक्ष्   प्रतिवीक्ष्   प्रविलोक्   नयनगोचर   निचाय्   परापश्   समभिज्ञा   समभिवीक्ष्   समवलोक्   समुद्वीक्ष्   समुपज्ञा   समुपलक्ष्   संवीक्ष्   अभ्यवे   निभल्   परिख्या   अनुनिशम्   कुस्म   कुस्मय   समनुपश्   समुदीक्ष्   समुपलभ्   समुपश्रु   बुन्द्   लोक्   सम्प्रेक्ष्   आबुध्   अभिकाश्   अभिपश्   उपोद्ग्रह्   बुन्ध्   प्रमि   प्रसमीक्ष्   निर्भल्   निर्वर्ण्   प्रतिपश्   विपश्   आलोच्   अभिवीक्ष्   उद्वीक्ष्   उपधृ   अवचक्ष्   निरीक्ष्   विचक्ष्   विचित्   विलक्ष्   लोच्   उत्पश्   अवख्या   बोधिन्   परिपश्   समवेक्ष्   संचित्   आलोक्   अभिचक्ष्   परिज्ञा   विचिन्त्   विबुध्   संलक्ष्   मि   उपेक्ष्   निरूप्   प्रतिबुध्   समीक्ष्   सम्बुध्   अनुपश्   अनुबुध्   उत्पेक्ष्   प्रतिविद्   प्रतीक्ष्   प्रेक्ष्   निध्यै   प्रतिदृश्   विलोकणें   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP