|
NOTICE , s.
(Observation by the eye or other senses) अवलोकनं,आलोकनं, आलोचनं -ना, निरीक्षा, अवेक्षा -क्षणं, निरूपणं, दर्शनं,सन्दर्शनं, दृष्टिःf., लक्षं. —
(Regard, heed) अवेक्षा -क्षणं, अपेक्षा,प्रतीक्षा, अवधानं, मनोयोगः, विचारः. —
(Intelligence, intimation) सन्देशः, निवेदनं, सूचना -नं, विज्ञप्तिःf., उद्देशः, समुद्देशः -शनं, संवादः,बोधनं, बोधः. —
(Mention) अभिधानं, कथनं, ग्रहणं, निर्देशः, उद्देशः. —
(Proclamation) घोषः -षणं -णा, विघोषणं -णा, ख्यापनं; ‘written notice,’ घोषणपत्रं, निवेदनपत्रं, विज्ञापनपत्रं, सूचनपत्रं, बोधनपत्रं,प्रसिद्धिपत्रं. —
(Respectful treatment) आदरः, सत्कारः, सत्क्रिया,मानं, सम्मानं, सम्भावना, पूजा, प्रतीतिःf.
To NOTICE , v. a.
(Observe) लक्ष् (c. 10. लक्षयति -यितुं), आलक्ष्,समालक्ष्, संलक्ष्, आलोक् (c. 10. -लोकयति -यितुं), अवलोक्, आलोच् (c. 10. -लोचयति -यितुं), निरूप् (c. 10. -रूपयति -यितुं), अवेक्ष् (c. 1. -ईक्षते -क्षितुं), अपेक्ष्, निरीक्ष्, अवेक्षां कृ. —
(Heed) अवधा (c. 3. -धत्ते -धातुं), मनो धा, सावधानः -ना -नं भू, अवेक्ष्, अपेक्ष्. —
(Mention) अभिधा (c. 3. -दधाति -धातुं), निर्दिश् (c. 6. -दिशति -देष्टुं), उद्दिश्,कथ् (c. 10. कथयति -यितुं), निर्देशं कृ, उद्देशं कृ. —
(Treat with attention or honor) सत्कृ, सम्मन् (c. 10. -मानयति -यितुं), सम्भू (c. 10. -भावयति -यितुं), आदृ (c. 6. -द्रियते -दर्त्तुं), आदरं कृ.
|