Dictionaries | References
m

majesty

   
Script: Latin

majesty     

 पु. महाराज
 न. वैभव

majesty     

Student’s English-Sanskrit Dictionary | English  Sanskrit
Majesty,s.राजश्रीः, राजप्रतापः-तेजस्n., राजमहिमन्m.-प्रभावः-गौरवं, प्रतापः, राजत्वं, तेजः, प्रभावः, ऐश्वर्यं, महिमन्m.,वैभवं, विभूति f.,गौरवं, महत्त्वं; ‘your m.’ देवः, महाराजः, देवपादाः, स्वामिन्m.,श्रीमद्देवपादाः, प्रभुः, प्रभविष्णुः; (in addressing) देव, महाराज, &c.
ROOTS:
राजश्रीराजप्रतापतेजस्राजमहिमन्प्रभावगौरवंप्रतापराजत्वंतेजप्रभावऐश्वर्यंमहिमन्वैभवंविभूतिगौरवंमहत्त्वंदेवमहाराजदेवपादास्वामिन्श्रीमद्देवपादाप्रभुप्रभविष्णुदेवमहाराज
-ic, -ical,a.राजयोग्य, राजतुल्य, नृपोचित, राजतेजोमय (यीf.), राजश्रीमत्, राजप्रतापवत्, सानुभाव, सावष्टंभ, प्रतापवत्, ऐश्वर (रीf.), विभूतिमत्, प्रभाववत्, ओ- -जस्विन्; उन्नत, अतिप्रौढ, उज्ज्वल, उत्तुंग;See
ROOTS:
राजयोग्यराजतुल्यनृपोचितराजतेजोमययीराजश्रीमत्राजप्रतापवत्सानुभावसावष्टंभप्रतापवत्ऐश्वररीविभूतिमत्प्रभाववत्जस्विन्उन्नतअतिप्रौढउज्ज्वलउत्तुंग
Lofty also: ‘m. splendour’ दीप्तिf.; ‘m. dignity’ अनुभावः, अवष्टंभः, ओज- -स्विता.
ROOTS:
दीप्तिअनुभावअवष्टंभओजस्विता
-ically,adv.राजसदृशं, सावष्टंभं, सानुभावं, नृपोचितं, राजप्रतापेन-तेजसा- -महिम्ना, सप्रतापं, सप्रभावं, ऐश्वर्येण, सगौरवं.
ROOTS:
राजसदृशंसावष्टंभंसानुभावंनृपोचितंराजप्रतापेनतेजसामहिम्नासप्रतापंसप्रभावंऐश्वर्येणसगौरवं

majesty     

A Dictionary: English and Sanskrit | English  Sanskrit
MAJESTY , s.राजश्रीःf., राजतेजस्n., राजप्रतापः, तेजस्n., प्रतापः,प्रभावः, राजप्रभावः, ऐश्वर्य्यं, राजैश्वर्य्यं, महिमाm.(न्), राजमहिमा,महामहिमा, राजसायुज्यं, विभूतिःf., राजविभूतिःf., वैभवं, विभवः,राजविभवः, राजप्रभवः, भूतिःf., माहात्म्यं, राजत्वं, राज्यं, प्रभुता,राजगौरवं;
‘your majesty,’ देव voc. c., श्रीमद्देव voc. c., आयुष्मन्voc. c., राजन् voc. c.;
‘he speaks ill of your majesty,’ देवपादान् अधिक्षिपति;
‘his majesty,’ भर्त्ताm.(र्त्तृ), प्रभुःm., भगवान्m.(त्), स्वामीm.(न्), महाराजः, भवान्m.(त्), अत्रभवान्m., तत्रभवान्m., प्रभविष्णुःm.;
‘her majesty,’ अत्रभवती, तत्रभवती,देवी;
‘requisites of majesty,’ प्रकृतिःf.
ROOTS:
राजश्रीराजतेजस्राजप्रतापतेजस्प्रतापप्रभावराजप्रभावऐश्वर्य्यंराजैश्वर्य्यंमहिमा(न्)राजमहिमामहामहिमाराजसायुज्यंविभूतिराजविभूतिवैभवंविभवराजविभवराजप्रभवभूतिमाहात्म्यंराजत्वंराज्यंप्रभुताराजगौरवंदेवश्रीमद्देवआयुष्मन्राजन्देवपादान्अधिक्षिपतिभर्त्ता(र्त्तृ)प्रभुभगवान्(त्)स्वामीमहाराजभवान्अत्रभवान्तत्रभवान्प्रभविष्णुअत्रभवतीतत्रभवतीदेवीप्रकृति

Related Words

majesty   his majesty in council   lese majesty   थोरवकी   ईश्वरीमहिमा   थोराई   थोरीव   विभष   शिवमहिमन्   श्रीमहिमन्   उन्नतत्व   मज्मन   महत्त्वरहित   कीर्तिप्रतापबलसहित   युगमाहात्म्य   राजतेज   विष्णुमहिमन्   राजश्रियाविराजित   princeliness   उन्नतत्वम्   पुण्यानुभाव   प्रतापमहिमा   राजतेजस्   राजैश्वर्य   राज्यपद   ऐश्र्वर्य   प्रभावज   तेजोहास   थोरवाई   लहानवी   थोरी   stateliness   अभिष्टिद्युम्न   ईश्वरीतेज   महत्त्वम्   देवपाद   राजलक्ष्मी   राया   थोरवी   आयत्ति   महिमान   तेजस्विता   प्रतापरुद्र   सलाबत   प्रभाव   राजश्री   victor   अपरंपार   लघुत्व   रुद्रिय   षडगुण   स्थानमाहात्म्य   महिमन्   द्युति   राजसत्ता   बढाइकी   प्रताप   वैभव   माहात्म्य   आयति   दीधिति   बडिवार   बढाई   माहात्म्यम्   महातेजस्   द्युम्न   नूर   हुजूर   विभव   गादी   महस्   दबदबा   प्रभव   भास्   भूति   धामन्   hail   महिमा   ललाम   आपण   तेजस्   कक्षीवान्   मन्दाकिनी   प्रमाणम्   कलाप   विराज्   श्री   state   भगवद्   तेज   परिग्रह   षड्गुण   भग   पुण्य   शक्ति   पाद   राजन्   लक्ष्मी   यथा   देव   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP