Dictionaries | References
h

hail

   
Script: Latin

hail     

 स्त्री. हाक
 न. वंदन
 स्त्री./अ.व. गारा
 पु. वर्षाव
हाक मारणे
वंदन करणे
( to greet) स्वागत करणे
मूळचा ..... असणे (as in to hail from .... district मूळचा.... जिल्ह्याचा असणे)
गारा पडणे
Fig. वर्षाव करणे, वर्षाव होणे

hail     

भौतिकशास्त्र  | English  Marathi
गार

hail     

कृषिशास्त्र | English  Marathi
 स्त्री. गार
dew
(also hailstone)

hail     

भूगोल  | English  Marathi
 स्त्री./अ.व. गारा
ice
गारा पडणे
गारांचा वर्षाव होणे

hail     

Student’s English-Sanskrit Dictionary | English  Sanskrit
Hail,interj.नमः, स्वस्ति, (with dat.); oft. ex. by जि 1 P; जयतु जयतु देवः ‘h. to Your Majesty’; कुशलं भूयात्, अभि- -वादये. -s.शिलावृष्टिf.,करकानिपातः; ‘h.- -stone’ करका वर्षोपलः, वर्षशिला, पयो- -घनः, घन-मेघ-कफः; ‘h. -storm’ करकासारः, शिलावर्षः. -v. i.उपलान् वृष् 1 P or निपत् c., करकासारं पत् c. -v. t.वंद् 1 A, अ- -भिवद् 10 A, संबुध् c., आमंत्र् 10 A, आ-अभि-भाष् 1 A, आ-ह्वे 1 P.
ROOTS:
नमस्वस्तिजिजयतुजयतुदेवकुशलंभूयात्अभिवादयेशिलावृष्टिकरकानिपातकरकावर्षोपलवर्षशिलापयोघनघनमेघकफकरकासारशिलावर्षउपलान्वृष्निपत्करकासारंपत्वंद्भिवद्संबुध्आमंत्र्आअभिभाष्आह्वे
2 (fig.) प्रीत्या-मुदा-अंगीकृ 8 U; अभिनंद् 1 P.
ROOTS:
प्रीत्यामुदाअंगीकृअभिनंद्

hail     

A Dictionary: English and Sanskrit | English  Sanskrit
HAIL , s.
(Frozen rain) करका, करकावृष्टिःf., शिला, शिलावृष्टिःf.वर्षोपलः, पयोघनः, पयोगडः, घनकफः, मेघास्थिn., मेघकफः, मेघगर्भः,धारा, तोयडिम्भः, मरुत्फलं, पिण्डाभ्रं, धाराङ्कुरः, मटती, शिलीन्ध्रं, वार्षिला.
ROOTS:
करकाकरकावृष्टिशिलाशिलावृष्टिवर्षोपलपयोघनपयोगडघनकफमेघास्थिमेघकफमेघगर्भधारातोयडिम्भमरुत्फलंपिण्डाभ्रंधाराङ्कुरमटतीशिलीन्ध्रंवार्षिला
HAIL , exclam.नमस्, स्वस्ति, कुशलं, कुशलं भूयात्, सुखं भूयात्, कल्याणंभूयात्, क्षेमं भवतु, शेवं, अभिवादये, अभिवन्दे.
ROOTS:
नमस्स्वस्तिकुशलंभूयात्सुखंकल्याणंक्षेमंभवतुशेवंअभिवादयेअभिवन्दे

To HAIL , v. n.
(Pour down hail) करकासारं वृष् (c. 1. वर्षति -र्षितुं), शिला वृष्, उपलान् वृष् or पत् (c. 10. पातयति -यितुं).
ROOTS:
करकासारंवृष्वर्षतिर्षितुंशिलाउपलान्पत्पातयतियितुं

To HAIL , v. a.
(Call from a distance) दूराद् आह्वे (c. 1. -ह्वयति -ह्वातुं) or ह्वे or सम्बोधनं कृ or आक्रन्द् (c. 1. -क्रन्दति -न्दितुं) or आमन्त्र् (c. 10. -मन्त्रयते -यितुं) or समामन्त्र् or अभिभाष् (c. 1. -भाषते -षितुं) or आभाष्. —
(Salute) वन्द् (c. 1. वन्दते -न्दितुं), अभिवन्द्, अभिवद् (c. 10. -वादयति -ते -यितुं), नमस्कृ, आमन्त्र्, उपास् (c. 2. -आस्ते -आसितुं).
ROOTS:
दूराद्आह्वेह्वयतिह्वातुंह्वेसम्बोधनंकृआक्रन्द्क्रन्दतिन्दितुंआमन्त्र्मन्त्रयतेयितुंसमामन्त्र्अभिभाष्भाषतेषितुंआभाष्वन्द्वन्दतेअभिवन्द्अभिवद्वादयतितेनमस्कृउपास्आस्तेआसितुं

Related Words

hail storm   hail-stone   hail   मेघगर्भ   पुञ्जिक   जयजया   मटती   हिमखण्ड   मटचीहत   पांसुचत्वर   पिण्डाभ्र   ह्रादुनिहत   जलमूर्तिका   करकाभिघात   अम्बुघन   मेघोपल   तोयडिम्ब   वर्षाबीज   वार्षिला   ह्रादुनी   ह्रादुनीवृत्   जलाचा विकार   घनकफ   घनोपल   ह्रादुनि   करकासार   मेघकफ   मेघास्थि   मरुत्फल   तोयडिम्भ   पयोघन   शिलावृष्टि   वर्षोपल   बीजोदक   पादचतुर   वीजोदक   पयोगड   वायुफल   इराचर   मटची   जलमूर्त्तिका   जलशर्करा   निरामयम्   प्रतिनर्द्   राधरङ्क   धाराङ्कुर   पादचत्वर   गारपगार   गारपगारी   गारपगाऱ्या   उद्वृषभयज्ञ   जयजय   प्रालेय   प्रालेयम्   शिलीन्द्र   सडाडां   मेघपुष्प   दगडफोड   करक   होलाकम्   आह्न   पांशु   प्रतिनन्द्   शिलीन्ध्र   स्वस्ति   ice   आम्ना   जयजयकार   जलमय   अभिनन्द्   पयस्   शेव   dew   तोयम्   खडखडीत   पांशव   राध   विजि   स्वाहा   all   अशनि   कार   कारक   मेघ   अश्मन्   इरा   अर्च्   शर्करा   बीजम्   शिला   कर   हिम      अम्बु   कुशल   धार   कल्याण   ओम्   पिण्ड   धारा   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP