Dictionaries | References
i

insensible

   
Script: Latin

insensible     

(not endowed with consciousness)संवेदनाशून्य
(devoid of sense or intelligence) असमंजस

insensible     

परिभाषा  | English  Marathi
वेदन-अक्षम
अवेदनीय

insensible     

भूगोल  | English  Marathi
संवेदनशून्य
असंवेद्य

insensible     

Student’s English-Sanskrit Dictionary | English  Sanskrit
Insensible,a.अ-वि-गत-नष्ट-चेतन, सुप्त, स्प- -र्शानभिज्ञ, सुप्त-नष्ट-इंद्रिय, प्र-, मूढ, लुप्तसंज्ञ, निःसंज्ञ, नष्टचेष्ट-संज्ञ, संज्ञा-चेष्टा-चैतन्य-हीन or रहित, प्रलीन, मूर्च्छित.
ROOTS:
अविगतनष्टचेतनसुप्तस्पर्शानभिज्ञसुप्तनष्टइंद्रियप्रमूढलुप्तसंज्ञनिसंज्ञनष्टचेष्टसंज्ञसंज्ञाचेष्टाचैतन्यहीनरहितप्रलीनमूर्च्छित
2अगोचर, दुर्लक्ष्य, अलक्ष्य, इंद्रियागोचार, इंद्रियातीत, अतींद्रिय.
ROOTS:
अगोचरदुर्लक्ष्यअलक्ष्यइंद्रियागोचारइंद्रियातीतअतींद्रिय
2अनार्द्रचित्त, कृपा-दया-हीन, राग-रस-हीन, निर्दय, निष्कृप.
ROOTS:
अनार्द्रचित्तकृपादयाहीनरागरसहीननिर्दयनिष्कृप
4जड, कुंठ, मूढ, मूर्ख.
ROOTS:
जडकुंठमूढमूर्ख
5 (Unaware) अनभिज्ञ, अज्ञ;ex. by not
ROOTS:
अनभिज्ञअज्ञ
Know,q. v.; ‘i. to pain’ अवेदनाज्ञ, दुःखा- -नभिज्ञ.
ROOTS:
अवेदनाज्ञदुखानभिज्ञ
-ness, -Insensibility,s.प्रमोहः, प्रलयः, मूर्च्छा, संज्ञा-चेतना-चैतन्य-हानिf. or नाशः, अचैतन्यं, अचेतना, इंद्रियसुप्तिf. नाशः, स्पर्शाज्ञानं, अचेतनत्वं, नष्टचेष्टता.
ROOTS:
प्रमोहप्रलयमूर्च्छासंज्ञाचेतनाचैतन्यहानिनाशअचैतन्यंअचेतनाइंद्रियसुप्तिनाशस्पर्शाज्ञानंअचेतनत्वंनष्टचेष्टता
2 राग-भाव-हीनता, दयाहीनता.
ROOTS:
रागभावहीनतादयाहीनता
3जडता, जाड्यं, जडिमन्m.
ROOTS:
जडताजाड्यंजडिमन्
4अनभिज्ञता, अबोधः, अज्ञानं.
ROOTS:
अनभिज्ञताअबोधअज्ञानं
-Insensibly,adv.अलक्ष्यं, क्रमेण, शनैः, शनैः शनैः, क्रमशः.
ROOTS:
अलक्ष्यंक्रमेणशनैशनैशनैक्रमश

insensible     

A Dictionary: English and Sanskrit | English  Sanskrit
INSENSIBLE , a.
(Imperceptible) अगोचरः -रा -रं, इन्द्रियागोचरः -रा-रं, इन्द्रियाग्राह्यः -ह्या -ह्यं, इन्द्रियाविषयः -या -यं, अतीन्दियः -या -यं,अलक्ष्यः -क्ष्या -क्ष्यं. —
(Wanting corporeal sensibility) अचेतनः -ना-नं, विचेतनः -ना -नं, विसंज्ञः -ज्ञा -ज्ञं, नष्टेन्द्रियः -या -यं, सुप्तेन्द्रियः-या -यं, सुप्तः -प्ता -प्तं, स्पर्शानभिज्ञः -ज्ञा -ज्ञं. —
(Void of emotion, feeling, or tenderness) रागहीनः -ना -नं, रसहीनः -ना -नं,दयाहीनः -ना -नं, निर्दयः -या -यं, कृपारहितः -ता -तं, अनार्द्रचित्तः-त्ता -त्तं, अद्रवचित्तः -त्ता -त्तं. —
(Dull, torpid) जडः -डा -डं, कुण्ठः-ण्ठा -ण्ठं, अचिन्तः -न्ता -न्तं. —
(Void of consciousness, fainted) नष्टचेतनः -ना -नं, गतचेतनः -ना -नं, चैतन्यरहितः -ता -तं, अचेतनः-ना -नं, विचेतनः -ना -नं, निश्चेतनः -ना -नं, गतचेताः -ताः -तः (स्),नष्टसंज्ञः -ज्ञा -ज्ञं, निःसंज्ञः -ज्ञा -ज्ञं, संज्ञाहीनः -ना -नं, नष्टचेष्टः -ष्टा -ष्टं,निचेष्टितः -ता -तं, असंज्ञः -ज्ञा -ज्ञं, गतसंज्ञः -ज्ञा -ज्ञं, मृतकल्पः -ल्पा -ल्पं,प्रमूढः -ढा -ढं, प्रमुग्धः -ग्धा -ग्धं, मोहितः -ता -तं, प्रमोहितः -ता -तं,प्रलीनः -ना -नं, मूर्च्छितः -ता -तं.
ROOTS:
अगोचररारंइन्द्रियागोचरइन्द्रियाग्राह्यह्याह्यंइन्द्रियाविषययायंअतीन्दियअलक्ष्यक्ष्याक्ष्यंअचेतननानंविचेतनविसंज्ञज्ञाज्ञंनष्टेन्द्रियसुप्तेन्द्रियसुप्तप्ताप्तंस्पर्शानभिज्ञरागहीनरसहीनदयाहीननिर्दयकृपारहिततातंअनार्द्रचित्तत्तात्तंअद्रवचित्तजडडाडंकुण्ठण्ठाण्ठंअचिन्तन्तान्तंनष्टचेतनगतचेतनचैतन्यरहितनिश्चेतनगतचेताता(स्)नष्टसंज्ञनिसंज्ञसंज्ञाहीननष्टचेष्टष्टाष्टंनिचेष्टितअसंज्ञगतसंज्ञमृतकल्पल्पाल्पंप्रमूढढाढंप्रमुग्धग्धाग्धंमोहितप्रमोहितप्रलीनमूर्च्छित

Related Words

insensible   अपस्पर्ष   जडीभू   मूर्छापरिप्लुत   मृतमनस्   निश्र्चेत्तन   अल्पस्पर्श   निर्विचेष्ट   अचेतस्   मूर्च्छाल   निचेष्टित   insentient   असज्ञ   मूर्छाल   नष्टचेतन   बहिरावणें   नष्टचेष्ट   निचेत   निचेतन   अचिन्त   शुर्   बेशुद्ध   बेसावध   असंज्ञ   जडीकृ   मृतकल्प   निःसंज्ञ   निश्चेतन   ष्टभ्   अचेतन   सम्मील्   मूच्छित   विसंज्ञ   संमील्   प्रलीन   निःस्नेह   callous   स्कुम्भ्   भेरा   मूर्छित   प्रसुप्त   unconscious   अरसिक   बधिर   अतींद्रिय   मूर्च्छित   सुप्त   अविषय   मूर्च्छन   मूर्त   अगोचर   विवश   स्तब्ध   स्तम्भ्   मृत   नष्ट   मन्   स्पर्श   गत   शून्य   निर्   હિલાલ્ શુક્લ પક્ષની શરુના ત્રણ-ચાર દિવસનો મુખ્યત   ନବୀକରଣଯୋଗ୍ୟ ନୂଆ ବା   વાહિની લોકોનો એ સમૂહ જેની પાસે પ્રભાવી કાર્યો કરવાની શક્તિ કે   સર્જરી એ શાસ્ત્ર જેમાં શરીરના   ન્યાસલેખ તે પાત્ર કે કાગળ જેમાં કોઇ વસ્તુને   બખૂબી સારી રીતે:"તેણે પોતાની જવાબદારી   ਆੜਤੀ ਅਪੂਰਨ ਨੂੰ ਪੂਰਨ ਕਰਨ ਵਾਲਾ   బొప్పాయిచెట్టు. అది ఒక   लोरसोर जायै जाय फेंजानाय नङा एबा जाय गंग्लायथाव नङा:"सिकन्दरनि खाथियाव पोरसा गोरा जायो   आनाव सोरनिबा बिजिरनायाव बिनि बिमानि फिसाजो एबा मादै   भाजप भाजपाची मजुरी:"पसरकार रोटयांची भाजणी म्हूण धा रुपया मागता   नागरिकता कुनै स्थान   ३।। कोटी   foreign exchange   foreign exchange assets   foreign exchange ban   foreign exchange broker   foreign exchange business   foreign exchange control   foreign exchange crisis   foreign exchange dealer's association of india   foreign exchange liabilities   foreign exchange loans   foreign exchange market   foreign exchange rate   foreign exchange regulations   foreign exchange reserve   foreign exchange reserves   foreign exchange risk   foreign exchange transactions   foreign goods   foreign government   foreign henna   foreign importer   foreign income   foreign incorporated bank   foreign instrument   foreign investment   foreign judgment   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP