Dictionaries | References
h

honoured

   
Script: Latin

honoured     

English WN - IndoWordNet | English  Any
adj  
Wordnet:
asmসন্মানিত , আদৃত
bdमान खालामनाय , मान होनाय
benসৎকার , সৎকৃত
gujસત્કારિક , સત્કૃત
hinसत्कृत , आदृत , सत्कार कृत
kasمہمان نواز
kokभोवमानीत
marसत्कृत , सत्कारित
nepसत्कृत , सत्कार गरिएको
oriସତ୍‌କୃତ , ସତ୍କାରସହିତ
panਸਤਿਕਾਰਯੋਗ , ਸਨਮਾਣਯੋਗ , ਆਦਰਯੋਗ , ਆਦਰਮਈ , ਪੂਜਣ ਯੋਗ
sanपूजित , अपचितिमत् , अभिपूजित , अभ्यर्हित , सम्भृत
urdمحترم , معظم , معزز

honoured     

सन्मानित
स्वीकारलेला

honoured     

लोकप्रशासन  | English  Marathi
आदृत, स्वीकारलेला

honoured     

अर्थशास्त्र | English  Marathi
आदृत
स्वीकारलेला

honoured     

A Dictionary: English and Sanskrit | English  Sanskrit
HONOURED , p. p.पूजितः -ता -तं, सम्पूजितः -ता -तं, अर्चितः -ता -तंअभ्यर्चितः -ता -तं, सम्मानितः -ता -तं, पुरस्कृतः -ता -तं, सेवितः -ता -तं,अर्हितः -ता -तं, सेव्यमानः -ना -नं, निषेव्यमाणः -णा -णं, आदृतः -ता-तं, अञ्चितः -ता -तं, सत्कृतः -ता -तं, महितः -ता -तं, आराधितः -ता-तं, शुश्रूषितः -ता -तं, अनिन्दितः -ता -तं. —
(Accepted as a bill) गृहीतः -ता -तं, स्वीकृतः -ता -तं, आदृतः -ता -तं;
‘to be honoured,’ पूज् in pass. (पूज्यते), मह (nom. महीयते).
ROOTS:
पूजिततातंसम्पूजितअर्चितअभ्यर्चितसम्मानितपुरस्कृतसेवितअर्हितसेव्यमाननानंनिषेव्यमाणणाणंआदृतअञ्चितसत्कृतमहितआराधितशुश्रूषितअनिन्दितगृहीतस्वीकृततंपूज्(पूज्यते)महमहीयते

Related Words

honoured   honoured bill   प्रत्यञ्चित   सुपरिपूजित   अभियष्टव्य   यथार्हकृतपूज   प्रतिसत्कृत   प्रपूजित   नमोवृध्   पूजितपूजक   विश्वपूजित   सुप्रतिपूजित   सम्भाविततम   सम्मानितविमानित   यज्ञभावित   मर्त्यमहित   महामत   नक्षत्रपूजित   सचनीय   सत्कर्तव्य   समर्चित   समानमान   दृत   सुभगातनय   सुसम्मत   सम्पूजयितव्य   सम्प्रतिपूजित   सम्भावयितव्य   सम्भाविततर   सर्वसाधुनिषेवित   अतिमानित   अननुमत   अभिसम्मत   मानयितव्य   मान्यत्व   मङ्गलपूजित   प्रत्युत्थेय   धनार्चित   शिरोधरणीय   सभाज्य   समभ्यर्चित   वरिवसि   स्वाहुत   सुसभाजित   सम्पूज्य   सम्भजनीय   अनपचित   अपचितिमत्   अभिसत्कृत   उपासितव्य   निषेव्य   पुरस्कर्तव्य   लोकपूजित   विश्वदर्शत   सत्कारित   सम्पूजित   नन्तव्य   अर्हित   पुरस्करणीय   सिद्धसेवित   सुपूजित   सेव्यत्व   सम्माननीय   साच्य   आभूषेण्य   अर्हणीय   revered   महासम्मत   मह्य   मानित्व   यक्षिन्   याच्यता   प्रत्यवर   देवपूज्य   समभ्यर्च्चित   समर्च्चित   अपचायित   मानित   प्रतिपूजित   सभाजित   गौरवित   गयपर्वतम्   चित्र्य   अभिपूजित   अभ्यर्हणीय   पटणें   परिपूजित   प्रतिपूज्य   अभ्यर्हित   सम्भावित   अपचित   माननीय   worshipped   सुसत्कृत   सौभागिनेय   सम्पूजनीय   सम्भावनीय   सम्मान्य   उर्वशीतीर्थ   महीय   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP