Dictionaries | References h heal Script: Latin Meaning Related Words Rate this meaning Thank you! 👍 heal व्यवसाय व्यवस्थापन | English Marathi | | बरा करणे, बरा होणे रोगमुक्त करणे (जखम वगैरे) भरुन येणे Rate this meaning Thank you! 👍 heal जीवशास्त्र | English Marathi | | बरा करणे, बरा होणे रोगमुक्त करणे (जखम वगैरे) भरुन येणे Rate this meaning Thank you! 👍 heal Student’s English-Sanskrit Dictionary | English Sanskrit | | Heal,v. t.शम् c. (शमयति), साध् c., समुत्था c. (समुत्थापयति), व्याधेः मुच् c.; See ROOTS:शम्शमयतिसाध्समुत्थासमुत्थापयतिव्याधेमुच् Cure; ‘to h. a wound’ व्रणं वि-रुह् c. (रोपयति); sore-h. -ing oil’ व्रणवि- -रोपणं तैलं (S. 4). ROOTS:व्रणंविरुह्रोपयतिव्रणविरोपणंतैलं 2समा-सं-प्रतिसमा-धा 3 U, शम् c. -v. i.रुह् 1 P. ROOTS:समासंप्रतिसमाधाशम्रुह् 2प्र-, शम् 4 P. ROOTS:प्रशम् -er,s.रोगहरः, चिकित्सकः. ROOTS:रोगहरचिकित्सक -ing,s. उप-शमः-शांतिf.,रुक्प्रतिक्रिया, चिकित्सा, प्रतीकारः, समुत्थानं. ROOTS:उपशमशांतिरुक्प्रतिक्रियाचिकित्साप्रतीकारसमुत्थानं 2विरोपणं-रोहणं. -a. शांतिद, रोगहर, शांतिकर (रीf.), विरोपण. ROOTS:विरोपणंरोहणंशांतिदरोगहरशांतिकररीविरोपण Rate this meaning Thank you! 👍 heal A Dictionary: English and Sanskrit | English Sanskrit | | To HEAL , v. a.शम् (c. 10. शमयति -यितुं), प्रशम्, उपशम्, कित् in des. (चिकित्सति -त्सितुं), स्वस्थं -स्थां -स्थं कृ or सुस्थं कृ, निरामयं -यां-यं कृ, नीरोगं -गां -गं कृ, प्रतिकृ, भिषज् (nom. भिषज्यति), रोगाद्मुच् (c. 6. मुञ्चति, मोक्तुं), समुत्था in caus. (-थापयति -यितुं, rt. स्था), साध् (c. 10. साधयति -यितुं); ‘heal a wound,’ व्रणं रुह् in caus. (रोपयति -यितुं), व्रणरोपणं कृ. — (Reconcile) समाधा (c. 3. -दधाति-धातुं), सन्धा, प्रतिसमाधा. ROOTS:शम्शमयतियितुंप्रशम्उपशम्कित्(चिकित्सतित्सितुं)स्वस्थंस्थांस्थंकृसुस्थंनिरामयंयांयंनीरोगंगांगंप्रतिकृभिषज्भिषज्यतिरोगाद्मुच्मुञ्चतिमोक्तुंसमुत्थाथापयतिस्थासाध्साधयतिव्रणंरुह्(रोपयतियितुं)व्रणरोपणंसमाधादधातिधातुं)सन्धाप्रतिसमाधा To HEAL , v. n.शम् (c. 4. शाम्यति, शमितुं), उपशम्, स्वस्थः -स्था -स्थंभू, सुस्थः -स्था -स्थं भू. ROOTS:शम्शाम्यतिशमितुंउपशम्स्वस्थस्थास्थंभूसुस्थ Related Words heal heal in उपरुह् माठरणें अगद्य संरोपण अवढा अवद्या भिष्णज्य कित् अरुःस्राण संरुह् व्यपोह् माठणें माठळणें सन्धानकरण अवढाय भिषज्य निरोग प्ररुह् विरोहण salve अपोह् जखम विरुह् medicate रुह् निष्कृ conglutinate भिषज् प्रशम् साध् संधा उपक्रम् पङ्गुल अक्षि पच् पार्वती पञ्चतन्त्र હિલાલ્ શુક્લ પક્ષની શરુના ત્રણ-ચાર દિવસનો મુખ્યત ନବୀକରଣଯୋଗ୍ୟ ନୂଆ ବା વાહિની લોકોનો એ સમૂહ જેની પાસે પ્રભાવી કાર્યો કરવાની શક્તિ કે સર્જરી એ શાસ્ત્ર જેમાં શરીરના ન્યાસલેખ તે પાત્ર કે કાગળ જેમાં કોઇ વસ્તુને બખૂબી સારી રીતે:"તેણે પોતાની જવાબદારી ਆੜਤੀ ਅਪੂਰਨ ਨੂੰ ਪੂਰਨ ਕਰਨ ਵਾਲਾ బొప్పాయిచెట్టు. అది ఒక लोरसोर जायै जाय फेंजानाय नङा एबा जाय गंग्लायथाव नङा:"सिकन्दरनि खाथियाव पोरसा गोरा जायो आनाव सोरनिबा बिजिरनायाव बिनि बिमानि फिसाजो एबा मादै भाजप भाजपाची मजुरी:"पसरकार रोटयांची भाजणी म्हूण धा रुपया मागता नागरिकता कुनै स्थान ३।। कोटी ঁ ۔۔۔۔۔۔۔۔ ۔گوڑ سنکرمن ॐ 0 ० 00 ૦૦ ୦୦ 000 ০০০ ૦૦૦ ୦୦୦ 00000 ০০০০০ 0000000 00000000000 00000000000000000 000 பில்லியன் 000 மனித ஆண்டுகள் 1 १ ১ ੧ ૧ ୧ 1/16 ರೂಪಾಯಿ 1/20 1/3 ૧।। 10 १० ১০ ੧੦ ૧૦ ୧୦ ൧൦ 100 ۱٠٠ १०० ১০০ ੧੦੦ ૧૦૦ ୧୦୦ 1000 १००० ১০০০ ੧੦੦੦ Folder Page Word/Phrase Person Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP