Dictionaries | References
e

exert

   
Script: Latin

exert     

परिश्रम करणे

exert     

भूगोल  | English  Marathi
(to put forth; set in operation) (बल, दाब वगैरे) कार्यप्रवणित करणे
(बल, दाब वगैरे) प्रभावी करणे

exert     

Student’s English-Sanskrit Dictionary | English  Sanskrit
Exert,v. t.नि-प्र-उप-युज् 7 A, 10, व्या-पृ c., प्रवृत c.; ‘e. oneself’ प्रयत् 1 A, चेष्ट् 1 A, उद्यम् 1 P, व्यव-सो 4 P, प्रवृत् 1 A; ‘e. one's utmost’ यावच्छक्यं प्रयत्.
ROOTS:
निप्रउपयुज्व्यापृप्रवृतप्रयत्चेष्ट्उद्यम्व्यवसोप्रवृत्यावच्छक्यंप्रयत्
-ion,s.व्यवसायः, उत्साहः, चेष्टा, व्यापारः, चेष्टितं, कर्मयोगः, यत्नः, उद्यमः, उद्योगः; See
ROOTS:
व्यवसायउत्साहचेष्टाव्यापारचेष्टितंकर्मयोगयत्नउद्यमउद्योग
Attempt.
2आयासः, श्रमः, परिश्रमः, कायक्लेशः-आयासः.
ROOTS:
आयासश्रमपरिश्रमकायक्लेशआयास

exert     

A Dictionary: English and Sanskrit | English  Sanskrit

To EXERT , v. a.
(Bring into action) प्रयुज् (c. 7. -युनक्ति -युंक्ते -योक्तुं), c. 10. -योजयति -यितुं), उपयुज्, उद्युज्, चेष्ट् in caus. (चेष्टयति -यितुं),व्यापृ in caus. (-पारयति -यितुं) वृत् in caus. (वर्त्तयति -यितुं), प्रवृत्,वाह् (c. 10. वाहयति -यितुं), उत्सह् in caus. (-साहयति -यितुं). — (Exert one's self) चेष्ट् (c. 1. चेष्टते -ष्टितुं), आत्मानं चेष्ट् in caus. , विचेष्ट्, यत् (c. 1. यतते -तितुं), प्रयत्, व्यवसो (c. 4. -स्यति -सातुं), उद्यम् (c. 1. -यच्छति -यन्तुं), व्यायम्, आयस् (c. 4. -यस्यति -यसितुं), घट् (c. 1. घटते -टितुं, c. 10. घटयति -यितुं), उद्योगं कृ, यत्नं कृ.
ROOTS:
प्रयुज्युनक्तियुंक्तेयोक्तुंयोजयतियितुंउपयुज्उद्युज्चेष्ट्(चेष्टयतियितुं)व्यापृ(पारयतिवृत्(वर्त्तयतिप्रवृत्वाह्वाहयतिउत्सह्(साहयतिचेष्टतेष्टितुंआत्मानंविचेष्ट्यत्यततेतितुंप्रयत्व्यवसोस्यतिसातुंउद्यम्यच्छतियन्तुंव्यायम्आयस्यस्यतियसितुंघट्घटतेटितुंघटयतिउद्योगंकृयत्नं

Related Words

exert   exert force   exert influence   चेष्टमान   hydrostatic   सम्प्रयत्   संचेष्ट्   घट्टितृ   अड्   अतिसृ   क्रतूय   विस्पन्द्   यत्य   प्रार्द्   परिश्रम्   पेष्   शमाय   द्राघ्   विचेष्ट्   इळाखिळा   औदयिक   येष्   प्रघट्   जेह्   अध्यवसो   react   प्रयत्   नेटणें   वाह्   आयस्   jurisdiction   collision   प्रसह्   श्रम्   उद्घाटित   उद्युज्   संवाह   operate   चेष्ट्   घट्   फाण्ट   यस्   विहन्   वर्ण्   यत्   सामर्थ्य   आदर   अभियुज्   कटणें   resist   व्यवसो   अर्द्   exercise   act   प्रवृत्   व्यापार   शक्   do   labor   सृ   भृ   वद्   शम् ‍   put   सत्ता   दिलीप   नाम   હિલાલ્ શુક્લ પક્ષની શરુના ત્રણ-ચાર દિવસનો મુખ્યત   ନବୀକରଣଯୋଗ୍ୟ ନୂଆ ବା   વાહિની લોકોનો એ સમૂહ જેની પાસે પ્રભાવી કાર્યો કરવાની શક્તિ કે   સર્જરી એ શાસ્ત્ર જેમાં શરીરના   ન્યાસલેખ તે પાત્ર કે કાગળ જેમાં કોઇ વસ્તુને   બખૂબી સારી રીતે:"તેણે પોતાની જવાબદારી   ਆੜਤੀ ਅਪੂਰਨ ਨੂੰ ਪੂਰਨ ਕਰਨ ਵਾਲਾ   బొప్పాయిచెట్టు. అది ఒక   लोरसोर जायै जाय फेंजानाय नङा एबा जाय गंग्लायथाव नङा:"सिकन्दरनि खाथियाव पोरसा गोरा जायो   आनाव सोरनिबा बिजिरनायाव बिनि बिमानि फिसाजो एबा मादै   भाजप भाजपाची मजुरी:"पसरकार रोटयांची भाजणी म्हूण धा रुपया मागता   नागरिकता कुनै स्थान   ३।। कोटी   foreign exchange   foreign exchange assets   foreign exchange ban   foreign exchange broker   foreign exchange business   foreign exchange control   foreign exchange crisis   foreign exchange dealer's association of india   foreign exchange liabilities   foreign exchange loans   foreign exchange market   foreign exchange rate   foreign exchange regulations   foreign exchange reserve   foreign exchange reserves   foreign exchange risk   foreign exchange transactions   foreign goods   foreign government   foreign henna   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP