Dictionaries | References
l

labor

   
Script: Devanagari

labor     

English WN - IndoWordNet | English  Any
noun  
Wordnet:
benপেয়ালা , কাপ
gujમાટીકામ
hinबेलदारी
kokमानायपण
marकप , पेला , प्याला
urdبیل داری
verb  
Wordnet:
asmখটা , কামত লগোৱা
bdमावहो
hinजोतना , रगड़ना
kasدالہٕ والُن , مٕسلہٕ والُن
kokजुंपप , लावप , झरोवप , रगडप
marजुंपणे
nepजोत्‍नु , घोट्‍नु , दल्‍नु , दलाउनु
oriଖଟେଇବା , ରଗଡିବା , ଲଗେଇବା
panਜੋਤਣ , ਰਗੜਨਾ , ਲਾਉਣਾ
sanपरिश्रमं कारय
urdمصروف ہونا , جوتنا , گھسنا , رگڑنا

labor     

Student’s English-Sanskrit Dictionary | English  Sanskrit
Labor (Labour),s.श्रमः, परिश्रमः, प्र- -आ-यासः, क्लेशः, कष्टं, दुःखं
ROOTS:
श्रमपरिश्रमप्रआयासक्लेशकष्टंदुखं
2उद्यमः, उ- -द्योगः, व्यापारः, व्यवसायः, चेष्टा, प्र-, यत्नः, उत्साहः.
ROOTS:
उद्यमद्योगव्यापारव्यवसायचेष्टाप्रयत्नउत्साह
3प्रसूतिकालः-समयः, प्रसवकालः, प्रसवावस्था; ‘pain of l.’ प्रसूति-प्रसव-वे- -दना-यातना-व्यथा; ‘bodily l.’ व्रातं, देह- -काय-क्लेश-आयासः-श्रमः; ‘unpaid l.’ विष्टि f.,आजूः; ‘got by one's l.’ स्वकष्टार्जित. -v. i.परिश्रमं-आयासं-कृ 8 U, श्रम् 4 P, प्र-, यत् 1 A, ध्यव-सो 4 U, चेष्ट् 1 A, उद्यम् 1 P, प्रवृत् 1 A, आयस् 1, 4 P, व्रातं कृ, शरीरायासं कृ.
ROOTS:
प्रसूतिकालसमयप्रसवकालप्रसवावस्थाप्रसूतिप्रसववेदनायातनाव्यथाव्रातंदेहकायक्लेशआयासश्रमविष्टिआजूस्वकष्टार्जितपरिश्रमंआयासंकृश्रम्प्रयत्ध्यवसोचेष्ट्उद्यम्प्रवृत्आयस्व्रातंकृशरीरायासंकृ
2खिद्-क्लिश्-पीड् pass., व्यथ् 1 A.
ROOTS:
खिद्क्लिश्पीड्व्यथ्
3प्रसवावस्थायां वृत्, (आसन्न- -प्रसवा or प्राप्तप्रसववेदना सा स्त्री); ‘1. under’ बाध्-अभिभू-आक्रम्-पीड्-उपहन्-pass., ‘l. ing under hundreds of anxieties’ चिंताशतैर्बाध्यमान-अभिभूत; अतिभाराक्रांत &c.; ‘l. ing under a disease’ रोग- -पीडित, रुजार्त. -v. t.महाश्रमेण-प्रयत्नेन-साध् 5 P or सं-पद् c. or कॢप् c. or वि-धा 3 U or कृ or अनु-ष्ठा 1 P.
ROOTS:
प्रसवावस्थायांवृत्(आसन्नप्रसवाप्राप्तप्रसववेदनासास्त्री)बाध्अभिभूआक्रम्पीड्उपहन्चिंताशतैर्बाध्यमानअभिभूतअतिभाराक्रांतरोगपीडितरुजार्तमहाश्रमेणप्रयत्नेनसाध्संपद्कॢप्विधाकृअनुष्ठा
2कृष् 6 U.
ROOTS:
कृष्
-ed,a. श्रम-यत्न-कष्ट-सिद्ध, यत्न-श्रम-पूर्व, प्रयत्न- -कृत.
ROOTS:
श्रमयत्नकष्टसिद्धयत्नश्रमपूर्वप्रयत्नकृत
-er,s.कृतश्रमः, कर्मिन्m.,व्यवसा- -यिन्m.,कार्मः.
ROOTS:
कृतश्रमकर्मिन्व्यवसायिन्कार्म
2कर्मकरः, कर्मकारः, भृतकः, वैतनिकः, भृति-भरण्य-भुज्m.
ROOTS:
कर्मकरकर्मकारभृतकवैतनिकभृतिभरण्यभुज्
3कृषकः, कृषीवलः;See
ROOTS:
कृषककृषीवल
Farmer. -Laborious,a. श्रम-आयास-कष्ट-साध्य, कष्ट-आयास-प्रद्, पीडाकर (रीf), दुःखसाध्य, कष्ट.
ROOTS:
श्रमआयासकष्टसाध्यकष्टआयासप्रद्पीडाकर(रीदुखसाध्यकष्ट
2आ- -यासिन्, कृतश्रम, श्रम-उद्योग-कर्म-शील, उद्य- -मिन्, उद्योगिन्, सोद्यम, सोद्योग, सोत्साह; See
ROOTS:
यासिन्कृतश्रमश्रमउद्योगकर्मशीलउद्यमिन्उद्योगिन्सोद्यमसोद्योगसोत्साह
Industrious. -ly,adv.श्रमेण, श्रम-आयास-पूर्वं, आ-प्र-यासेन, सयत्नं, सोद्योगं, सोद्यमं, सोत्साहं, कष्टेन, कृच्छ्रेण.
ROOTS:
श्रमेणश्रमआयासपूर्वंआप्रयासेनसयत्नंसोद्योगंसोद्यमंसोत्साहंकष्टेनकृच्छ्रेण
-ness,s.श्रमसाध्यता.
ROOTS:
श्रमसाध्यता
2उद्योगः, उद्यमः, व्यवसायः, उद्योगशीलता.
ROOTS:
उद्योगउद्यमव्यवसायउद्योगशीलता
-Laboratory, s.रसक्रियास्थानं, रससंस्कारशाला.
ROOTS:
रसक्रियास्थानंरससंस्कारशाला
2उद्योग- -शिल्प-शाला-गृहं.
ROOTS:
उद्योगशिल्पशालागृहं

labor     

A Dictionary: English and Sanskrit | English  Sanskrit
LABOR , s.
(Exertion) उत्साहः, उद्योगः, यत्नः, प्रयत्नः, व्यवसायः,अध्यवसायः, उद्यमः, आयासः, कर्म्मn.(न्), क्रिया, प्रवृत्तिःf., व्यापारः,चेष्टा. —
(Toil) आयासः, प्रयासः, क्लेशः, श्रमः, परिश्रमः, कष्टं, दुःखं,नित्यश्रमः, नित्यक्लेशः. —
(Bodily or manual labor) कायक्लेशः,देहक्लेशः, शरीरायासः, शरीरक्लेशः, शरीरश्रमः, व्रातं. —
(Unpaid labor) विष्टिः, आजूःf.
(Travail, childbirth) प्रसववेदना, प्रसूति-वेदना, गर्भवेदना, प्रसवयातना, प्रसवकालः, प्रसूतिकालः;
‘acquired by one's own labor,’ स्वकष्टार्जितः -ता -तं.
ROOTS:
उत्साहउद्योगयत्नप्रयत्नव्यवसायअध्यवसायउद्यमआयासकर्म्म(न्)क्रियाप्रवृत्तिव्यापारचेष्टाप्रयासक्लेशश्रमपरिश्रमकष्टंदुखंनित्यश्रमनित्यक्लेशकायक्लेशदेहक्लेशशरीरायासशरीरक्लेशशरीरश्रमव्रातंविष्टिआजूप्रसववेदनाप्रसूतिवेदनागर्भवेदनाप्रसवयातनाप्रसवकालप्रसूतिकालस्वकष्टार्जिततातं

To LABOR , v. n.
(Exert strength, make effort) यत् (c. 1. यतते-तितुं), प्रयत्, व्यवसो (c. 4. -स्यति -सातुं), उद्यम् (c. 1. -यच्छति -यन्तुं) चेष्ट् (c. 1. चेष्टते -ष्टितुं), विचेष्ट्, उद्योगं कृ, उत्साहं कृ, यत्नं कृ, व्यव-सायं कृ, आयासं कृ. —
(Toil) आयस् (c. 4. -यस्यति -यसितुं), आयासं कृ,श्रम् (c. 4. श्राम्यति, श्रमितुं), परिश्रम्, क्लिश् (c. 4. क्लिश्यते, क्लेशितुं), परिक्लिश्, शरीरायासं कृ, व्रातं कृ, शरीरायासेन कर्म्म कृ, कष्टं कृ. —
(Be in distress) क्लिश्, व्यथ् (c. 1. व्यथते -थितुं), पीड् in pass. (पीड्यते), तप् in pass. (तप्यते), कृच्छ्र (nom. कृच्छ्रायते), खिद् in pass. (खिद्यते), परिखिद्. —
(Be in travail) प्राप्तप्रसववेदनाभू, प्राप्तगर्भवेदनाभू,प्राप्तप्रसवकाला भू. —
(Labor under) उपहन् in pass. (-हन्यते), पीड्in pass. (पीड्यते), उपहतः -ता -तं भू, पीडितः -ता -तं भू;
‘to labor under a disease,’ रोगपीडितः -ता -तं भू, रोगार्त्तः -र्त्ता -र्त्तं भू.
ROOTS:
यत्यततेतितुंप्रयत्व्यवसोस्यतिसातुंउद्यम्यच्छतियन्तुंचेष्ट्चेष्टतेष्टितुंविचेष्ट्उद्योगंकृउत्साहंयत्नंव्यवसायंआयासंआयस्यस्यतियसितुंश्रम्श्राम्यतिश्रमितुंपरिश्रम्क्लिश्क्लिश्यतेक्लेशितुंपरिक्लिश्शरीरायासंव्रातंशरीरायासेनकर्म्मकष्टंव्यथ्व्यथतेथितुंपीड्(पीड्यते)तप्(तप्यते)कृच्छ्रकृच्छ्रायतेखिद्(खिद्यते)परिखिद्प्राप्तप्रसववेदनाभूप्राप्तगर्भवेदनाभूप्राप्तप्रसवकालाभूउपहन्(हन्यते)उपहततातंपीडितभूरोगपीडितरोगार्त्तर्त्तार्त्तं

To LABOR , v. a.
(Form with labor) महायत्नेन or बहुश्रमेण or अत्या-यासेन कृ or संस्कृ or परिष्कृ or साध् (c. 10. साधयति -यितुं) or सिद्धीकृ or कॢप् (c. 10. कल्पयति -यितुं) or विधा (c. 3. -दधाति -धातुं), यत्नेन सेव् (c. 1. सेवते -वितुं) or उपसेव् or अनुष्ठा (c. 1. -तिष्ठति-ष्ठातुं) or आस्था. —
(Till, cultivate) कृष् (c. 6. कृषति, क्रष्टुं).
ROOTS:
महायत्नेनबहुश्रमेणअत्यायासेनकृसंस्कृपरिष्कृसाध्साधयतियितुंसिद्धीकृकॢप्कल्पयतिविधादधातिधातुंयत्नेनसेव्सेवतेवितुंउपसेव्अनुष्ठातिष्ठतिष्ठातुंआस्थाकृष्कृषतिक्रष्टुं

Related Words

labor   international labor organization   अंगकष्ट   महाप्रयास   धापलणें   राबडणें   शरीरकष्ट   सहजांत   दिवसमजुरी   बैठा ठेप   फुकटशाई   दंडावणें   रोजमजुरी   कमरमोड   travail   अंगदेण्या   गुटका मारणें   किस्तगारी   मेहनत मजुरी   नित्यमजूर   वेठबिगार   अंगमेहनत   अंगमेहनती   अंगमेहनत्या   हेलपांटी   जुलमाजुलमानें   जुलमाजुलमीं   जुलमानें   जुलमावर   गरजी   बैठी सजा   रझळणें   मशागती   पायकस्त   श्रमकर्म   वंध्यामैथुन   काळकष्ट   धकाधक   घरकसबी   हातखंड   अडखप्या   खेपेसरसा   जलताडन   कपाळकष्टी   रबडणें   शुष्काशुष्क   सक्त मजुरी   वठणीस   सोळकी   गळगळघाशी   बिनमजुरी   दुहिरी   दुहेरा   यत्नवाद   पादडा   पैरें   विश्रांत   विसांवा   शुष्काशुष्की   कष्टाची धण   laboring   सुस्ती   आयत्या पिठावर रेघा ओढणें   अडमुसणें   खोमलणें   टणकणें   अयत्नतः   अल्पायास   कुचराई   कुस्त   भोगमूर्त्ति   पापकष्ट   toil   संगवई   संगवयी   मेहनत   सायास   अदबणें   कष्टणें   उसंथ   भाडेकरी   भुकिस्त   दगडफोड   धपेला   रोजारोजी   विसावा   वेंचणें   वेचणें   laborious   मशागत   हलाक   हलाख   जाजावणें   गरजू   उक्ता   उसंत   दगदग   शेंग   गोवें   relaxation   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP