|
EXERCISE , s.
(Habitual practice) अभ्यासः, अभ्यसनं, अभ्यासता,चर्य्या, आवृत्तिःf. —
(Performance) आचरणं, प्रवृत्तिःf., व्यापारः,निषेवनं, अनुष्ठानं. —
(Employment) प्रयोगः, उपयोगः, सेवनं. —
(Exertion) व्यवसायः, उद्यमः, आयासः, उद्योगः, चेष्टा, उत्थानं. —
(Discipline) शिक्षा. —
(Bodily exercise) व्यायामः, परिश्रमः, शरीर-परिश्रमः. —
(Exercise of mind) मनोव्यापारः, मनोव्यवसायः. —
(Military exercise) सैन्यव्यायामः, अस्त्रशिक्षा, शस्त्राभ्यासः, युद्धाभ्यासः,योग्या; ‘daily exercises,’ नित्यकृत्यं; ‘taking exercise,’ व्या--यामी -मिनी -मि (न्).
To EXERCISE , v. a.
(Practice habitually) अभ्यस् (c. 4. -अस्यति-असितुं), आचर् (c. 1. -चरति -रितुं), समाचर्, अभ्यासं कृ, —
(Employ, use) प्रयुज् (c. 7. -युनक्ति -युंक्ते -योक्तुं), उपयुज्, व्यापृ in caus. (-पार--यति -यितुं). —
(Perform) कृ, आचर्, आस्था, (c. 1. -तिष्ठति -स्थातुं), अनुष्ठा, सेव् (c. 1. सेवते -वितुं), निषेव्, आसेव्, उपसेव्. —
(Discipline) शिक्ष् in caus. (शिक्षयति -यितुं). — (Exercise the body, troops, &c.) व्यायम् (c. 10. -यमयति -यामयति -यितुं, (c. 1. -यच्छति -यन्तुं). — (Exercise one's self) चेष्ट् (c. 1. चेष्टते -ष्टितुं), आत्मानं चेष्ट् (c. 10. चेष्टयति -यितुं), उद्यम् (c. 1. -यच्छति -यन्तुं), व्यायम्, व्यवसो (c. 4. -स्यति -सातुं), उद्योगम् कृ; ‘having exercised,’ व्यायाम्य.
To EXERCISE , v. n.
(Use bodily exercise for health) शरीरव्यायामंकृ, आरोग्यार्थं विहारं कृ or परिक्रमं कृ.
|