Dictionaries | References
e

excessive

   
Script: Latin

excessive     

अत्याधिक
बेसुमार

excessive     

लोकप्रशासन  | English  Marathi
 पु. बेसुमारपणा
 पु. अतिरेक

excessive     

न्यायव्यवहार  | English  Marathi
अत्याधिक, बेसुमार

excessive     

A Dictionary: English and Sanskrit | English  Sanskrit
EXCESSIVE , a.अति or अतिशय or सु prefixed, अत्यन्तः -न्ता -न्तं, गाढः-ढा -ढं, भूरिः -रिः -रि, अधिकः -का -कं, अतिमात्रः -त्रा -त्रं, अपरिमितः-ता -तं, अमितः -ता -तं, अतिमितः -ता -तं, नितान्तः -न्ता -न्तं, आत्यन्तिकः-की -कं, प्रगाढः -ढा -ढं, उद्गाढः -ढा -ढं, उद्रिक्तः -क्ता -क्तं, अतिमर्य्यादः-दा -दं, एकान्तः -न्ता -न्तं, भृशः -शा -शं, सुभृशः -शा -शं, निर्भरः -रा -रं,भरः -रा -रं, उत्कटः -टा -टं, अतिशयी -यिनी -यि (न्), अतिशायनः -ना-नं, अतिरिक्तः -क्ता -क्तं, परमः -मा -मं, परः -रा -रं;
‘excessive heat,’ अतिदाहः, गुरुतापः;
‘excessive speaking,’ अतिशयोक्तिःf.;
‘excessive sleep,’ सुनिद्रा, निर्भरनिद्रा;
‘excessive rain,’ भूरिवृष्टिःf.;
‘excessive pain,’ तीव्रवेदना.
ROOTS:
अतिअतिशयसुअत्यन्तन्तान्तंगाढढाढंभूरिरिरिअधिककाकंअतिमात्रत्रात्रंअपरिमिततातंअमितअतिमितनितान्तआत्यन्तिककीप्रगाढउद्गाढउद्रिक्तक्ताक्तंअतिमर्य्याददादंएकान्तभृशशाशंसुभृशनिर्भररारंभरउत्कटटाटंअतिशयीयिनीयि(न्)अतिशायननानंअतिरिक्तपरममामंपररंअतिदाहगुरुतापअतिशयोक्तिसुनिद्रानिर्भरनिद्राभूरिवृष्टितीव्रवेदना

Related Words

excessive   excessive delegation doctrine   excessive number   excessive verdict   परिगर्हणम्   अतिस्वप्न   हुळहुळ पुळपुळ   सम्प्रमीद   अतिकर्षण   अतिचरणम्   अतिचेष्ट्   अतिप्रणय   अतिब्रह्मचर्य   अतिलङ्घन   अतिलोभता   अतिलौल्य   अतिशङ्का   अतिशयवत्   अतिसंचय   अतिसम्पर्क   अतिसाध्वस   अतिसेवा   अतिस्तुति   अत्यन्तसम्पर्क   अत्युत्साह   अत्युल्बण   अत्युल्वण   अधिकक्षयकारिन्   अहंपिशाच   चाह्मारचाळवणी   उत्कान्ति   ओलादुकळ   औद्बिल्यम्   भगभगाट   फणफणाट   भिकारलाड   भूरिवृष्टि   मिरमिराट   नतितति   निर्भरसम्भोग   परिग्रेध   संशिति   अतिवाहन   फणाणणें   फुणफुणाट   परिगर्हण   सम्प्रमोद   सातीकाश   अतिकर्षणम्   अत्यन्तपीडन   चळकांप   तीव्रशोकसमाविष्ट   मेदोदोष   रखरखाट   धोरदाट   निर्भररहःक्रीडा   कोष्ठताप   परिपाण्डिमन्   प्रकृष्य   समधिकतर   समधिकलावण्य   हतमूर्ख   अतिनिद्रा   हीनातिरिक्त   सुमहाप्राण   अतिप्रसक्ति   अतियोग   अतिवेपथु   असृग्दर   औद्बिल्य   बाढविक्रम   मृदुमध्याधिमात्र   महामत्त   प्रबलरुदित   प्राणातिलोभ   नासाडा   निष्पत्त्राकृति   वज्रमहागाई   हर्षवायु   गुरुताप   अतिव्यथा   अतिशायिन्   अतिहसित   तीव्रवेदना   धिक्पारुष्य   धोधाटणें   नासाड   पायपिटी   सपत्राकृति   अतिभार   प्रस्वेद   घरपिसा   सातिरिक्त   अतिचरण   अतिदर्प   अतिलङ्घनम्   अत्याहार   खाऊंगिळूं   चाम्हारचाळवणी   काष्ठागत   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP