Dictionaries | References
d

dispose

   
Script: Latin

dispose     

English WN - IndoWordNet | English  Any
verb  
Wordnet:
asmপেলোৱা , দলিয়া , দলিওৱা , নিক্ষেপ কৰা
bdगारहर , गार
benফেলা , ফেলে দেওয়া
gujનાંખવું , ફેંકવું
hinफेंकना , थ्रो करना
kasدٲرِتھ دُین
kokशेंवटप , मोखप , भायर मारप
malഎറിയുക , ഉപേക്ഷിക്കുക
marफेकणे
nepफ्याक्नु , हुत्याउनु
oriପକେଇବା , ଫୋପାଡିବା
panਸੁੱਟਣਾ
sanक्षिप्
telపారవేయు , విసిరివేయు , పడవేయు
urdپھینکنا

dispose     

निकालात काढणे, विल्हेवाट लावणे
(to be inclined) -कडे प्रवृत्ती असणे

dispose     

लोकप्रशासन  | English  Marathi
निकालात काढणे, विल्हेवाट लावणे
(to be inclined) -कडे प्रवृत्ती असणे

dispose     

Student’s English-Sanskrit Dictionary | English  Sanskrit
Dispose,v. t.विन्यस् 4 U,: रच् 10, संविधा 3 U, विनियुज् 7 A, 10, व्यूह् 1 U, क्रमेण स्था c. (स्थापयति).
ROOTS:
विन्यस्रच्संविधाविनियुज्व्यूह्क्रमेणस्थास्थापयति
2विनि-प्र-युज्, निक्षिप् 6 P, दा 3 P, वितॄ 1 P.
ROOTS:
विनिप्रयुज्निक्षिप्दावितॄ
3प्र-उप-कॢप् c.
ROOTS:
प्रउपकॢप्
4प्र- -वृत् c., प्रयुज् 10, प्रोत्सह् c.
ROOTS:
प्रवृत्प्रयुज्प्रोत्सह्
-of,विनि-उप- -प्र-युज्; ‘how have you d. ed of my money’ मम द्रव्यस्य कथं त्वया विनियोगः कृतः; ‘d. of goods’ विक्री 9 A; ‘d. of time’ क्षै c. (क्षपयति), नी 1 P, या c.; ed of a girl’ (विवाहे) दा, वितॄ, प्रतिपद् c.
ROOTS:
विनिउपप्रयुज्ममद्रव्यस्यकथंत्वयाविनियोगकृतविक्रीक्षैक्षपयतिनीयाविवाहेदावितॄप्रतिपद्
2 (Perform) समाप् c., अवसो 4 P.
ROOTS:
समाप्अवसो
-al,s.विन्यासः, रचना, व्यवस्थापनं, परि- -पाटि-टीf.
ROOTS:
विन्यासरचनाव्यवस्थापनंपरिपाटिटी
2विनियमः.
ROOTS:
विनियम
3समर्पण, वितरणं, विनियोगः, परिकल्पनं, प्रविभागः.
ROOTS:
समर्पणवितरणंविनियोगपरिकल्पनंप्रविभाग
4अधिका- -रः, वशः-शं, अधीनता, आयत्तता; ‘I am at your d.’ अहं त्वदधीनोस्मि; ‘this matter is at your d.’ अयमर्थस्त्वदायत्तः, अत्र भवान् प्रभवति; ‘divine d.’ परमेश्वरेच्छा, नियतिः.
ROOTS:
अधिकावशशंअधीनताआयत्तताअहंत्वदधीनोस्मिअयमर्थस्त्वदायत्तअत्रभवान्प्रभवतिपरमेश्वरेच्छानियति
-ed.a.विन्यस्त, व्यवस्थित, रचित.
ROOTS:
विन्यस्तव्यवस्थितरचित
2 (Inclined) ex. by शील in comp., or काम with inf.; ‘d. to quarrel’ कलह- -शील, कलहकाम; ‘d. to fall’ पातुक, पत- -यालु; ‘d. to go’ गंतुकाम; ‘well. d.’ सुस्वभाव, स्निग्ध, सस्नेह.
ROOTS:
शीलकामकलहशीलकलहकामपातुकपतयालुगंतुकामसुस्वभावस्निग्धसस्नेह
-er,s.प्रदातृm., विनियोगकृत्m.
ROOTS:
प्रदातृविनियोगकृत्
2विनियंतृm.;अधिष्ठातृ m.,शासितृm.
ROOTS:
विनियंतृअधिष्ठातृशासितृ
-ition,s.
Disposal,q. v.
2भावः, स्वभावः, शीलः-लं, प्रकृतिf; ‘good d.’ सद्भावः, साधुशीलत्वं, सौजन्यं, सुशीलं.
ROOTS:
भावस्वभावशीललंप्रकृतिसद्भावसाधुशीलत्वंसौजन्यंसुशीलं
3 प्रवृत्तिf.,प्रवणता, शीलता-आलुता in comp.
ROOTS:
प्रवृत्तिप्रवणताशीलताआलुता
-ure,s.अधिकारः, शक्तिf.,विनि- -योगसामर्थ्यं.
ROOTS:
अधिकारशक्तिविनियोगसामर्थ्यं
2अवस्थानं.
ROOTS:
अवस्थानं

dispose     

A Dictionary: English and Sanskrit | English  Sanskrit

To DISPOSE , v. a.
(Employ to various purposes) विनियुज् (c. 7. -युनक्ति -युंक्ते -योक्तुं), नियुज्, प्रयुज्, उपयुज्. —
(Give, bestow) दा (c. 3. ददाति, दातुं), वितॄ (c. 1. -तरति -रितुं -रीतुं), निक्षिप् (c. 6. -क्षिपति -क्षेप्तुं), समृ in caus. (-अर्पयति -यितुं), निधा (c. 3. -दधाति-धातुं). —
(Turn to any particular purpose) अमुककर्म्मणि प्रयुज्or विनियुज् or उपयुज्. —
(Adapt) युज् in caus. (योजयति -यितुं),नियुज्, प्रयुज्, कॢप् in caus. (कल्पयति -यितुं). —
(Incline, give a propension) प्रवृत् in caus. (-वर्त्तयति -यितुं), प्रयुज् in caus. , चेष्ट्in caus. (चेष्टयति -यितुं), प्रोत्सह् in caus. (-साहयति -यितुं). —
(Re- gulate, arrange, adjust) विन्यस् (c. 4. -अस्यति -असितुं), विधा (c. 3. -दधाति -धातुं), संविधा, प्रतिविधा, व्यूह् (c. 1. -ऊहते -हितुं), विरच् (c. 10. -रचयति -यितुं), क्रमेण स्था in caus. (स्थापयति -यितुं), परिकॢप्.
ROOTS:
विनियुज्युनक्तियुंक्तेयोक्तुंनियुज्प्रयुज्उपयुज्दाददातिदातुंवितॄतरतिरितुंरीतुंनिक्षिप्क्षिपतिक्षेप्तुंसमृ(अर्पयतियितुं)निधादधातिधातुंअमुककर्म्मणियुज्(योजयतिकॢप्कल्पयतियितुंप्रवृत्(वर्त्तयतिचेष्ट्(चेष्टयतिप्रोत्सह्साहयतिविन्यस्अस्यतिअसितुंविधासंविधाप्रतिविधाव्यूह्ऊहतेहितुंविरच्रचयतिक्रमेणस्था(स्थापयतिपरिकॢप्

Related Words

dispose of   dispose   dispose of (an application)   dispose of application   dispose of proceedings   profess to dispose of   रचणें   इरज्य   अन्वायत्   प्रवणीकृ   निटाविणें   लांबविणें   cautionary judgment   अटपविणें   इन्   चचविणें   प्रतिविधा   अडगविणें   खावराडिवरा   डाळणें   डाळा   उलग   थटकारणें   थाटणें   विरचणें   संविधा   टाळणें   थांगारणें   उरका   विन्यस्   liquidate   disposal   organize   उलगडणें   भरकटणें   भरकडणें   भरकांडणें   व्यस्   व्यूह्   विल्हा   जुडणें   विनियुज्   वियत् ‍   उलटणें   ईश्   regulate   marry   will   purana   कॢप्   range   बाहेर   पत्   विधा   order   प्रतिपद्   lay   वाट   set   હિલાલ્ શુક્લ પક્ષની શરુના ત્રણ-ચાર દિવસનો મુખ્યત   ନବୀକରଣଯୋଗ୍ୟ ନୂଆ ବା   વાહિની લોકોનો એ સમૂહ જેની પાસે પ્રભાવી કાર્યો કરવાની શક્તિ કે   સર્જરી એ શાસ્ત્ર જેમાં શરીરના   ન્યાસલેખ તે પાત્ર કે કાગળ જેમાં કોઇ વસ્તુને   બખૂબી સારી રીતે:"તેણે પોતાની જવાબદારી   ਆੜਤੀ ਅਪੂਰਨ ਨੂੰ ਪੂਰਨ ਕਰਨ ਵਾਲਾ   బొప్పాయిచెట్టు. అది ఒక   लोरसोर जायै जाय फेंजानाय नङा एबा जाय गंग्लायथाव नङा:"सिकन्दरनि खाथियाव पोरसा गोरा जायो   आनाव सोरनिबा बिजिरनायाव बिनि बिमानि फिसाजो एबा मादै   भाजप भाजपाची मजुरी:"पसरकार रोटयांची भाजणी म्हूण धा रुपया मागता   नागरिकता कुनै स्थान   ३।। कोटी   foreign exchange   foreign exchange assets   foreign exchange ban   foreign exchange broker   foreign exchange business   foreign exchange control   foreign exchange crisis   foreign exchange dealer's association of india   foreign exchange liabilities   foreign exchange loans   foreign exchange market   foreign exchange rate   foreign exchange regulations   foreign exchange reserve   foreign exchange reserves   foreign exchange risk   foreign exchange transactions   foreign goods   foreign government   foreign henna   foreign importer   foreign income   foreign incorporated bank   foreign instrument   foreign investment   foreign judgment   foreign jurisdiction   foreign law   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP