Dictionaries | References
d

declare

   
Script: Latin

declare     

घोषित करना,घोषणा करना

declare     

प्रतिज्ञापन करणे (cf. affirm)
घोषित करणे
(to make known publicly as election results, goods to cusotms etc.) जाहीर करणे
announce घोषणा करणे
notify अधिसूचित करणे
proclaim उद्घोषणा करणे
promulgate प्रख्यापन करणे

declare     

लोकप्रशासन  | English  Marathi
घोषित करणे, अधिकथित करणे
(to make known publicly as, goods to customs, etc.) जाहीर करणे

declare     

न्यायव्यवहार  | English  Marathi
घोषित करणे, जाहीर करणे
अधिकथन करणे

declare     

Student’s English-Sanskrit Dictionary | English  Sanskrit
Declare,v. t.वद् 1 P, कथ् 10, ख्या 2 P, आ-प्र-ख्या c. (ख्यापयति), प्र-काश् c., प्रक- -टीकृ 8 U, उद्-घुष् 10, नि-आ-विद् c., अ- -भिधा 3 U.
ROOTS:
वद्कथ्ख्याआप्रख्याख्यापयतिप्रकाश्प्रकटीकृउद्घुष्निआविद्भिधा
2उदीर् c., उच्चर् c., कॄत् 10, स्मृ 1 P, (in scriptures). -v. i.स्वमतं- -अभिप्रायं-निविद् c. or ज्ञा c.; ‘d. for’ अव- -लंब् 1 A, आश्रि 1 U; ‘the army d. ed against its king’ स्वराजानं परित्यज्य प्रतिपक्षं समालंबत सैन्यं.
ROOTS:
उदीर्उच्चर्कॄत्स्मृस्वमतंअभिप्रायंनिविद्ज्ञाअवलंब्आश्रिस्वराजानंपरित्यज्यप्रतिपक्षंसमालंबतसैन्यं
-ation,s.प्रख्या- -पनं, प्रकाशनं, आख्यानं, ज्ञापनं, कीर्तनं. निवे- -दनं.
ROOTS:
प्रख्यापनंप्रकाशनंआख्यानंज्ञापनंकीर्तनं.निवेदनं
2उक्तिf.,वचनं, भाषणं, प्रतिज्ञा, उप- -न्यासः.
ROOTS:
उक्तिवचनंभाषणंप्रतिज्ञाउपन्यास
-atory,a.ख्यापक, ज्ञापक, निवे- -दक, वाचक, सूचक, अभिधायक.
ROOTS:
ख्यापकज्ञापकनिवेदकवाचकसूचकअभिधायक
-edly, adv.स्पष्टं, व्यक्तं, प्रतिज्ञापूर्वकं.
ROOTS:
स्पष्टंव्यक्तंप्रतिज्ञापूर्वकं

declare     

A Dictionary: English and Sanskrit | English  Sanskrit

To DECLARE , v. a.
(Tell, make known) आख्या (c. 2. -ख्याति -तुं), समाख्या; ख्या in caus. (ख्यापयति -यितुं), ज्ञा in caus. (ज्ञापयतियितुं), विज्ञा, विद् in caus. (वेदयति -यितुं), निविद्, आविद्, समा-विद्, विनिविद्; कथ् (c. 10. कथयति -यितुं), वद् (c. 1. वदति -दितुं), प्रवच् (c. 2. -वक्ति -क्तुं), अभिधा (c. 3. -दधाति -धातुं), सूच् (c. 10. सूचयति -यितुं). —
(Proclaim) प्रख्या in caus. कॄत् (c. 10. कीर्त्तयति-यितुं), प्रकॄत्, परिकॄत्, अनुकॄत्, घुष् in caus. (घोषयति -यितुं),विघुष्, आघुष्, उच्चर् in caus. (-चारयति -यितुं), प्रकाश् in caus. (-काशयति -यितुं), प्रकटीकृ, व्यक्तीकृ.
ROOTS:
आख्याख्यातितुंसमाख्याख्या(ख्यापयतियितुं)ज्ञा(ज्ञापयतियितुं)विज्ञाविद्(वेदयतिनिविद्आविद्समाविनिविद्कथ्कथयतियितुंवद्वदतिदितुंप्रवच्वक्तिक्तुंअभिधादधातिधातुंसूच्सूचयतिप्रख्याकॄत्कीर्त्तयतिप्रकॄत्परिकॄत्अनुकॄत्घुष्(घोषयतिविघुष्आघुष्उच्चर्(चारयतिप्रकाश्(काशयतिप्रकटीकृव्यक्तीकृ

To DECLARE , v. n.निवेदनं कृ, मतं or अभिप्रायं or सङ्कल्पं ज्ञा in caus. (ज्ञापयति -यितुं), साक्ष्यं or प्रमाणं दा, स्वीकृ.
ROOTS:
निवेदनंकृमतंअभिप्रायंसङ्कल्पंज्ञा(ज्ञापयतियितुं)साक्ष्यंप्रमाणंदास्वीकृ

Related Words

declare   government may at any time declare the loan closed   declare ineligible   declare null and void   declare oneself   declare upon one's honour   अभिनिर्वद्   निरूपिणें   उद्विघुष्   प्रविचक्ष्   समावद्   समुदाहृ   संदेशित   सम्प्रवच्   declaratory suit   प्रणिगद्   विवरिषु   bastardize   चतुर्दशीमाहात्म्य   उदाचक्ष्   बोधविणें   प्रकीर्त्   व्याभाष्   उद्घुष्   अभ्यनुवच्   उपादिश्   मुखरय   परिकीर्त्   संनिकाश्   निगद्   summarily   अभिवच्   उद्गारणें   उताणणें   मुखरयति   प्रव्याहृ   प्रकटणें   विनिर्दिश्   समुदीर्   प्राह्   निर्वच्   testify   समाख्या   aver   सम्प्रदृश्   आबाध्   ज्ञापविणें   भन्   भाकणें   विवच्   समुद्दिश्   वदणें   ढेंकर   प्रशंस्   परिचक्ष्   वेल्   ढेकर   उदाहृ   व्यादिश्   promulgate   avow   घुष   कीर्त्   कॄत्   ब्रह्मवद्य   महाकदम्ब   प्रभाष्   परिभाष्   प्रचक्ष्   threaten   विज्ञा   समीकृ   affirm   घुष्   आचक्ष्   अभिवद्   उद्दिश्   प्रवद्   प्रख्या   profess   announce   आख्या   आघुष्   डागिना   अपदिश्   विख्या   विविच्   समादिश्   व्याकृ   ख्या   पठ्   allege   notify   proclaim   कड्याळ   दिश   प्रब्रू   प्रवच्   विब्रू   संदिश्   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP