Dictionaries | References
c

converse

   
Script: Latin

converse     

 पु. व्यत्यास

converse     

 पु. Math. व्यत्यास
(acting oppositely) व्यस्त, उलट

converse     

भौतिकशास्त्र  | English  Marathi
व्यत्यास

converse     

गणितशास्त्र | English  Marathi
व्यत्यास

converse     

अर्थशास्त्र | English  Marathi
 पु. विलोमव्यत्यास

converse     

 पु. विलोभ
 पु. व्यत्यास

converse     

भूगोल  | English  Marathi
विलोभ
 पु. Math.(as a theorem formed by the interchange of hypothesis and conclusion in a given theorem) व्यत्यास

converse     

Student’s English-Sanskrit Dictionary | English  Sanskrit
Converse,v. i.सं-आ-लप् 1 P, संभाष् 1 A, संवद् 1 P, संवच् 2 P.
ROOTS:
संआलप्संभाष्संवद्संवच्
2संसर्गं कृ 8 U, संवस् 1 P, संगम् 1 A, संव्यवहृ 1 P. -s. संलापः, संकथा, संभाषणं, संवादः.
ROOTS:
संसर्गंकृसंवस्संगम्संव्यवहृसंलापसंकथासंभाषणंसंवाद
2संसर्गः, व्यवहारः, संगमः.
ROOTS:
संसर्गव्यवहारसंगम
3विपर्ययः, विपरीतं, व्य- -त्यासः, व्यतिक्रमः.
ROOTS:
विपर्ययविपरीतंव्यत्यासव्यतिक्रम
-ant,a.निपुण, चतुर, कुशल, विचक्षण, अभिज्ञ; कोविद, ज्ञ, विद्, in comp.; पटु, विशारद; ‘c. with law’ स्मृतिज्ञः; ‘not c. with love matters’ अनभ्यंतरे आवां मदनगतस्य वृत्तां- -तस्य, (S. 3).
ROOTS:
निपुणचतुरकुशलविचक्षणअभिज्ञकोविदज्ञविद्पटुविशारदस्मृतिज्ञअनभ्यंतरेआवांमदनगतस्यवृत्तांतस्य
-ance, -ancy,s. नैपुण्यं, पाटवं, चातुर्यं, विदग्धता, &c.
ROOTS:
नैपुण्यंपाटवंचातुर्यंविदग्धता
-ation,s.आ-सं-लापः; संभाषणं, संकथा, संवादः; कथायोगः, विश्रंभालापः.
ROOTS:
आसंलापसंभाषणंसंकथासंवादकथायोगविश्रंभालाप
2 आचारः, व्यवहारः, वृत्तिf.
ROOTS:
आचारव्यवहारवृत्ति
-ly,adv.विप- -र्ययेण, व्यतिक्रमेण, व्यत्ययेन, प्रतीपं.
ROOTS:
विपर्ययेणव्यतिक्रमेणव्यत्ययेनप्रतीपं

converse     

A Dictionary: English and Sanskrit | English  Sanskrit
CONVERSE , s.आलापः, सम्भाषा, संसर्गः, सङ्गमः, सङ्गः, सङ्गतिःf., सम्पर्कः. —
(The contrary) विपर्य्ययः.
ROOTS:
आलापसम्भाषासंसर्गसङ्गमसङ्गसङ्गतिसम्पर्कविपर्य्यय

To CONVERSE , v. n.
(Hold conversation) सम्भाष् (c. 1. -भाषते -षितुं), संवद् (c. 1. -वदति -ते -दितुं), सम्प्रवद्, संलप् (c. 1. -लपति -पितुं), आलप्, संवच् (c. 2. -वक्ति -वक्तुं), सञ्जल्प् (c. 1. -जल्पति -ल्पितुं). —
(Have intercourse) संसर्गं कृ, सङ्गम् (c. 1. -गच्छति -गन्तुं). —
(As the sexes) स्त्रीपुरुषवत् सम्भोगं कृ or सङ्गम्.
ROOTS:
सम्भाष्भाषतेषितुंसंवद्वदतितेदितुंसम्प्रवद्संलप्लपतिपितुंआलप्संवच्वक्तिवक्तुंसञ्जल्प्जल्पतिल्पितुंसंसर्गंकृसङ्गम्गच्छतिगन्तुंस्त्रीपुरुषवत्सम्भोगं

Related Words

converse   converse entry   संवादणें   स्त्रीसंग   चित्रकथ   आकाशभाषण   उपजल्प्   बोलणें चालणें   वार्त्तय   विश्लेषसूत्र   वचनसहाय   सत्चर्चा   संकथ्   संजल्प्   आब्रू   संभाष्   संलप्   सम्ब्रू   मुखरोगी   समाभाष्   confabulate   अन्वयव्यतिरेकी   संप्रवद्   संवच्   व्यतिसृ   आभाष्   आलप्   आलापन   अभिव्याहृ   कूण्   सम्भाष्   अभिभाष्   कुण्   भट्   विश्लेष   जल्प्   सम्प्रवद्   असंभाष्य   कुण   प्रभाष्   वागणें   discourse   talk   social   संवद्   आमन्त्र्   प्रलप्   विवद्   व्याहृ   कथ्   प्रवद्   विस्तृ   संवाद   गोष्ट   भाष्   लप्   ग्रामणी   खिळा   उपास्   प्रमोहिनी   वद्   सावित्री   लक्ष्मण   હિલાલ્ શુક્લ પક્ષની શરુના ત્રણ-ચાર દિવસનો મુખ્યત   ନବୀକରଣଯୋଗ୍ୟ ନୂଆ ବା   વાહિની લોકોનો એ સમૂહ જેની પાસે પ્રભાવી કાર્યો કરવાની શક્તિ કે   સર્જરી એ શાસ્ત્ર જેમાં શરીરના   ન્યાસલેખ તે પાત્ર કે કાગળ જેમાં કોઇ વસ્તુને   બખૂબી સારી રીતે:"તેણે પોતાની જવાબદારી   ਆੜਤੀ ਅਪੂਰਨ ਨੂੰ ਪੂਰਨ ਕਰਨ ਵਾਲਾ   బొప్పాయిచెట్టు. అది ఒక   लोरसोर जायै जाय फेंजानाय नङा एबा जाय गंग्लायथाव नङा:"सिकन्दरनि खाथियाव पोरसा गोरा जायो   आनाव सोरनिबा बिजिरनायाव बिनि बिमानि फिसाजो एबा मादै   भाजप भाजपाची मजुरी:"पसरकार रोटयांची भाजणी म्हूण धा रुपया मागता   नागरिकता कुनै स्थान   ३।। कोटी   foreign exchange   foreign exchange assets   foreign exchange ban   foreign exchange broker   foreign exchange business   foreign exchange control   foreign exchange crisis   foreign exchange dealer's association of india   foreign exchange liabilities   foreign exchange loans   foreign exchange market   foreign exchange rate   foreign exchange regulations   foreign exchange reserve   foreign exchange reserves   foreign exchange risk   foreign exchange transactions   foreign goods   foreign government   foreign henna   foreign importer   foreign income   foreign incorporated bank   foreign instrument   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP