Dictionaries | References
c

consequence

   
Script: Latin

consequence     

English WN - IndoWordNet | English  Any
noun  
Wordnet:
asmপ্রভাৱ , প্রৱণতা , স্পৃহা , প্রবৃত্তি , টান , আসক্তি , ধাউতি , অনুৰাগ , জেদ , মাইৰ
bdगोहोम
benরিণতি , ছাপ , প্রভাব , অনুভব , ফল
gujપ્રભાવ , અસર , છાપ , પ્રતાપ , રંગ , તાસીર , અનુભાવ
hinप्रभाव , असर , छाप , रंग , रङ्ग , तासीर , अनुभाव , अमल
kasاَثَر , تٲثیٖر
kokप्रभाव , परिणाम , छाप
malസ്വാധീനം , മഹത്വം
marप्रभाव , ठसा , छाप , छाया , असर
nepप्रभाव , असर , छाप , अनुभाव , अमल
oriପ୍ରଭାବ , ଛାପ , ଅନୁଭାବ
panਪ੍ਰਭਾਵ , ਅਸਰ , ਛਾਪ
sanप्रभावः
telప్రభావం , తలంపు , భావం
urdاثر , تاثیر , رنگ , چھاپ

consequence     

 पु. परिणाम
 पु. प्रभाव
 न. महत्त्व

consequence     

परिभाषा  | English  Marathi
 पु. परिणाम

consequence     

न्यायव्यवहार  | English  Marathi
 पु. परिणाम
 न. फलित

consequence     

भूगोल  | English  Marathi
 पु. परिणाम
 पु. प्रभाव

consequence     

Student’s English-Sanskrit Dictionary | English  Sanskrit
Consequence,s.फलं, परिणामः, उदर्कः, उत्तरं, उत्तरफलं.
ROOTS:
फलंपरिणामउदर्कउत्तरंउत्तरफलं
2गौरव, महिमन्m.,गुरुता, प्रति- -ष्ठा, प्रभावः; ‘of no c.’ निरर्थक, यत्किंचन.
ROOTS:
गौरवमहिमन्गुरुताप्रतिष्ठाप्रभावनिरर्थकयत्किंचन
3सिद्धिf.;कार्यं, प्रयोजनं, निमित्तं.
ROOTS:
सिद्धिकार्यंप्रयोजनंनिमित्तं
4अनु- -मानं, ऊहनं, अभ्यूहः; ‘in c. of this’ अतः, अस्मात्कारणात्, अस्माद्धेतोः, अनेन हेतुना; ‘as a c. of thy efforts’ तव यत्नसामर्थ्यात्; ‘immediate c.’ सांदृष्टिकं; ‘necessary c.’ कार्यवशः ‘visible c.’ दृष्टार्थः.
ROOTS:
अनुमानंऊहनंअभ्यूहअतअस्मात्कारणात्अस्माद्धेतोअनेनहेतुनातवयत्नसामर्थ्यात्सांदृष्टिकंकार्यवशदृष्टार्थ
-Con-
-sequent,a.आनुषंगिक (कीf.), अनुवर्तिन्; oft. ex. by फलं; ‘c. upon his coming’ तदागमनफलं. -s.अनुषंगः, फलं, परिणामः.
ROOTS:
आनुषंगिककीअनुवर्तिन्फलंतदागमनफलंअनुषंगफलंपरिणाम
-ial,a.आनुषंगिक, अनुवर्तिन्.
ROOTS:
आनुषंगिकअनुवर्तिन्
2मानिन्, सगर्व;See
ROOTS:
मानिन्सगर्व
Arrogant. -ly,adv.इति हेतोः, अतः, तन्निमित्तेन, तदनुसारेण; तदर्थं, इति, अनेन हेतुना, अस्मात्करणात्.
ROOTS:
इतिहेतोअततन्निमित्तेनतदनुसारेणतदर्थंइतिअनेनहेतुनाअस्मात्करणात्

consequence     

A Dictionary: English and Sanskrit | English  Sanskrit
CONSEQUENCE , s.प्रयोगः, प्रयुक्तिःf., फलं, फलमुत्तरं, उत्तरं, अनुसारः,अनुषङ्गः, परिणामः, शेषः, अन्वयः, समन्वयः, योगः, उदर्कः, व्युष्टिःf.-ष्टं, अर्थः, कार्य्यं, उत्पन्नं, उद्भूतं, सिद्धिःf., प्रतिफलं, अनुभवः, अनुवृत्तं,अनुवर्त्तनं, प्रयोजनं, निमित्तं, प्रत्ययः;
‘necessary consequence,’ कार्य्यवशः;
‘in consequence,’ प्रयोगतस्, कार्य्यतस्;
‘evil con- sequences,’ मन्दफलं;
‘visible consequence,’ दृष्टार्थः;
‘invisi- ble consequence,’ अदृष्टार्थः;
‘immediate consequence,’ सान्दृष्टिकं;
‘happy consequence,’ शुभफलं. —
(Deduction, infe- rence) अनुमानं, युक्तिःf., ऊहा, अभ्यूहः, अपवाहः. —
(Importance) गौरवं, गुरुता, प्रभावः;
‘of little consequence,’ अल्पप्रभावः;
‘con- sequence or importance of an act,’ कार्य्यगुरुता;
‘a matter of some consequence,’ गुरुकार्य्यं.
ROOTS:
प्रयोगप्रयुक्तिफलंफलमुत्तरंउत्तरंअनुसारअनुषङ्गपरिणामशेषअन्वयसमन्वययोगउदर्कव्युष्टिष्टंअर्थकार्य्यंउत्पन्नंउद्भूतंसिद्धिप्रतिफलंअनुभवअनुवृत्तंअनुवर्त्तनंप्रयोजनंनिमित्तंप्रत्ययकार्य्यवशप्रयोगतस्कार्य्यतस्मन्दफलंदृष्टार्थअदृष्टार्थसान्दृष्टिकंशुभफलंअनुमानंयुक्तिऊहाअभ्यूहअपवाहगौरवंगुरुताप्रभावअल्पप्रभावकार्य्यगुरुतागुरुकार्य्यं

Related Words

consequence   in consequence of .....   पर्यवसानात्   समन्वयात्   भानतस्   ग्रहणाशौच   कर्मनिबन्ध   आश्रयतस्   प्रभावतस्   प्रभावात्   प्रभावेण   विप्लवतस्   अनुविष्टम्भ   कर्म्मानुसार   सारूप्यतस्   जंगमशेटाई   अन्वयित्व   अभिवाहतस्   उपाधितस्   अर्थात् सिद्ध   निमित्तीकृत्य   संश्रयात्   सुवेरतुला   अनन्ययोगम्   अनुशम्   भावतस्   क्षीरव्रत   पारिशेष्य   विपाकतीव्र   समवायतस्   वाक्प्रचोदनात्   अपूर्वीय   अल्पप्रभाव   फलकामना   फलनिर्वृत्ति   क्रियाफल   शुभफल   हितानुबन्धिन्   कारणकारितम्   कार्यकारण   कार्य्यवश   कालयोग   कर्मस्वक   कर्म्मसम्भव   मूत्रजठर   यन्निमित्तम्   प्रयोगत   दोषफल   पिनास   विद्यातस्   वियोगतस्   संसर्गतस्   वशतस्   वशायात   व्रतदान   व्रतयति   समन्वि   सुखोदर्क   अन्वयिन्   convenanted subscription   covenanted subscription   upshot   सान्दृष्टिक   आर्थिकार्थसिद्ध   आर्य्यमिश्र   अनुजीर्ण   अनुदॄ   अनुपातिन्   जमा करणें   जमा धरणें   कालकर्णिका   अनुवर्त्तन   कम लावणें   कर्म्मबन्धन   फलतस्   भावमिश्र   महार्थवत्   प्रत्यक्षफल   प्रयोगतस्   विशेषात्   शुभोदर्क   सन्निबन्ध   वरदत्त   व्यभिचारतस्   सांदृष्टिक   अन्वयवत्   अपूर्व्व   उड्डामर   भवितव्यता   मुजाख   मुजाखा   प्रसूतिज   पोटीं   स्कन्धाग्नि   अदृष्टफल   अनुसंविद्   कर्मदोष   कर्मानुसार   कर्म्मदोष   कर्म्मफल   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP