|
To CATCH , v. a.ग्रह् (c. 9. गृह्लाति, ग्रहीतुं), धृ (c. 1. धरति, धर्त्तुं), लभ् (c. 1. लभते, लब्धुं), प्राप् (c. 5. -आप्नोति -आप्तुं). —
(Lay hold with the hand) सङ्ग्रह्, परिग्रह्, परामृश् (c. 6. -मृशति -म्रष्टुं), अवलम्ब् (c. 1. -लम्बते -लम्बितुं). —
(Receive suddenly) अकस्माद् ग्रह् or लभ्or प्राप्; ‘to catch cold,’ पीनसग्रस्तः -स्ता -स्तं भू, पीनसोपहतः-ता -तं भू; ‘to catch a distemper,’ सम्पर्कात् or संसर्गाद् रोगग्रस्तः-स्ता -स्तं भू; ‘to catch fire,’ अकस्माद् दह् in pass. (दह्यते) or दीप् (c. 4. दीष्यते, दीपितुं), लब्धदाहः -हा -हं भू, अग्निदीप्तः -प्ता -प्तं भू,अग्निं ग्रह्. —
(Ensnare, entrap) ग्रह्, धृ, बन्ध् (c. 9. बध्नाति, बन्द्धुं), प्रलुभ् in caus. (लोभयति -यितुं), वञ्च् in caus. (वञ्चयते -यितुं); ‘to catch fish,’ मत्स्यान् धर्त्तुं or ग्रहीतुं. —
(Come upon unexpectedly) अकस्माद् आसद् (c. 10. -सादयति -यितुं) or समासद् or प्राप्; ‘caught out in a fault,’ दृष्टदोषः -षा -षं, ‘I caught him in the act of stealing,’ चोरयन्तमेव तम् आसादयं or उपातिष्ठं. —
(Allure) प्रलुभ्in caus. , आकृष् (c. 1. -कर्षति -क्रष्टुं). —
(Catch up, snatch, seize) हृ (c. 1. हरति, हर्त्तुं), अपहृ, हृत्वा अपनी. —
(To spread as con- -tagion) सञ्चर् (c. 1. -चरति -चरितुं). CATCH , s.
(Seizure) ग्रहणं, ग्रहः, सङ्ग्रहणं, सङ्ग्राहः, धरणं, हरणं. —
(Any thing that catches) ग्राहकः -कं, ग्रहः, धरः; ‘a latch,’ तालकं; ‘a clasp,’ कुडुपः. —
(Prize, advantage) लाभः, प्राप्तिःf., लोप्तुं, फलं. —
(A song sung in succession) पर्य्यायगीतं, परस्प-रगीतं, परिवर्त्तकगीतं.
|