Dictionaries | References
b

brave

   
Script: Latin

brave     

English WN - IndoWordNet | English  Any
adj  
Wordnet:
asmসাহসী , বাহাদুৰ
bdसाहस गोनां , साहसि , बाहादुर
benসাহসী , নির্ভীক , অভয় , ভয়শূন্য , অভী৷
gujસાહસિક , સાહસી , હિમ્મતબાજ , હિંમતવાન , દિલચલા , દિલાવર , પ્રગલ્ભ , ઉત્સાહી , હિંમતવાન , શૂર , છાતીવાળું
hinसाहसी , हिम्मती , दिलेर , बहादुर , दिलचला , दिलवाला , दिलावर , धौंताल , प्रगल्भ
kasدِل ہیر , بہادُر
kokधाडशी , धीट
malസഹസി ആയ വ്യക്തി.
marसाहसी , धाडसी , हिम्मतवान , धीट , बहाद्दर , निधडा
nepसाहसी , हिम्मती , बहादुर
oriସାହସୀ|
panਸਾਹਸੀ , ਹਿੰਮਤੀ , ਦਲੇਰ , ਬਹਾਦੁਰ
sanवीर , शूर , धीर , प्रगल्भ , वागर , समितिशालिन् , उदारविक्रम , उरुविक्रम , ऋत , प्रधानोत्तम
telసాహసవంతమైన , దైర్యంగల , శౌర్యంగల , వీర్యముగల
urdجرأتمند , دلیر , بہادر , شجاعت مند , حوصلہ مند
noun  
Wordnet:
asmৰণবীৰ
bdजोहोलाव , गोहो गोरा , साहसि
hinरणबाँकुरा , रण बाँकुरा
kokरणवीर
oriବୀର ଯୋଦ୍ଧା
telయుద్దనేర్పరి.
urdرن بانکورا , لڑاکا , تربیت یافتہ سپاہی

brave     

शूर

brave     

Student’s English-Sanskrit Dictionary | English  Sanskrit
Brave,v. t.भर्त्स् 10 A, तर्ज् 10 A,
ROOTS:
भर्त्स्तर्ज्
2धृष् 5 P; आ-समा-ह्वे 1 A. -a.वीर, शूर, विक्रांत, धीर, पराक्रमवत्, वीर्य-विक्रम-शालिन्, साह- -सिक (कीf.); उदार, तेजस्विन् ‘fortune favours the b.’ साहसे श्रीः प्रतिवसति. -s.शूरंमन्यः.
ROOTS:
धृष्आसमाह्वेवीरशूरविक्रांतधीरपराक्रमवत्वीर्यविक्रमशालिन्साहसिककीउदारतेजस्विन्साहसेश्रीप्रतिवसतिशूरंमन्य
2समाह्वानं.
ROOTS:
समाह्वानं
-ly,adv.सधैर्यं, निर्भयं, सविक्रमं, शूर-वीर-वत्.
ROOTS:
सधैर्यंनिर्भयंसविक्रमंशूरवीरवत्
-ry,s.वीर्यं, शौर्यं, धैर्यं, परा-वि-क्रमः, साहसं.
ROOTS:
वीर्यंशौर्यंधैर्यंपराविक्रमसाहसं
2 (
Bravado) विकत्थनं, आत्मश्लाघा.
ROOTS:
विकत्थनंआत्मश्लाघा

brave     

A Dictionary: English and Sanskrit | English  Sanskrit
BRAVE , a.शूरः -रा -रं, वीरः -रा -रं, प्रवीरः -रा -रं, पराक्रान्तः -न्ता -न्तं,विक्रान्तः -न्ता -न्तं, निर्भयः -या -यं, धृष्टः -ष्टा -ष्टं, साहसिकः -की -कं,उद्धतः -ता -तं. —
(Excellent) साधुः -धुः -धु, उत्तमः -मा -मं, प्रशस्तः-स्ता -स्तं. —
(Noble) उदारः -रा -रं.
ROOTS:
शूररारंवीरप्रवीरपराक्रान्तन्तान्तंविक्रान्तनिर्भययायंधृष्टष्टाष्टंसाहसिककीकंउद्धततातंसाधुधुधुउत्तममामंप्रशस्तस्तास्तंउदार
BRAVE , s.
(A bully) शूरम्मन्यः, दम्भीm. (न्). —
(Defiance) समाह्वानं,क्रन्दनं, आस्यर्द्धा.
ROOTS:
शूरम्मन्यदम्भीन्समाह्वानंक्रन्दनंआस्यर्द्धा

To BRAVE , v. a.
(To menace) भर्त्स् (c. 10. भर्त्सयते -यितुं), अभिभर्त्स्,अवभर्त्स्, परिभर्त्स्, तर्ज् (c. 1. तर्जति, तर्जितुं). —
(To challenge) आह्वे (c. 1. -ह्वयते -ह्वातुं), समाह्वे, क्रन्दनं कृ, स्पर्ध् (c. 1. स्पर्धते, स्पर्धितुं).
ROOTS:
भर्त्स्भर्त्सयतेयितुंअभिभर्त्स्अवभर्त्स्परिभर्त्स्तर्ज्तर्जतितर्जितुंआह्वेह्वयतेह्वातुंसमाह्वेक्रन्दनंकृस्पर्ध्स्पर्धतेस्पर्धितुं

To BRAVE , v. n.
(To carry a boasting appearance) दाम्भिकवद्वृत् (c. 1. वर्त्तते, वर्त्तितुं) or चर् (c. 1. चरति, चरितुं), घृष् (c. 5. घृष्णोति, धर्षितुं), दृप् (c. 4. दृप्यति, द्रप्तुं).
ROOTS:
दाम्भिकवद्वृत्वर्त्ततेवर्त्तितुंचर्चरतिचरितुंघृष्घृष्णोतिधर्षितुंदृप्दृप्यतिद्रप्तुं

Related Words

brave   हिंमती   हिमतदार   जयजया   जुरतदार   जुरती   जुरद्दार   अनिवृत्त   धृषित   अनिवर्तित्व   हिंमतदार   उदारविक्रम   धीरशान्त   सत्यपराक्रम   समितिशालिन्   अभिविक्रम   उपशूर   अमरीभू   धीरोष्णिन्   वृषमणस्   वृषमण्यु   सपराक्रम   प्रधानोत्तम   धीरललित   valor   उरुविक्रम   अवगल्भ्   धीरोद्धत   प्रतिधृष्   वीरलोक   सतोवीर   अनिवर्तिन्   bravely   doughty   आदित्यसेन   वाग्वीर   उग्रक   धीरोदात्त   वागर   hardy   valiant   सुविक्रम   सुवीर्य   मेघवेग   तेजस्वत्   जयजय   प्रबाहु   धृषु   प्रक्रान्त   विद्युन्माली   वीर्यवान्   वैरिन्   gallant   आयुष्मान्   पिण्डि   bold   martial   soldier   माण्डव्य   त्यागिन्   दोस्   वेधस्   प्रगल्भ   धीर   शूर   उत्था   favor   चित्रक   उदर्क   अविन्ध्य   मासव्रतोपवास   धृष्   वृषक   समिति   चित्राङ्गद   तुरा   चेकितान   भद्रक   क्षम   वृषसेन   लोमपाद   मङ्गल   काम्बोज   कणिक   ऋत   भूरि   माली   प्रधान   प्रवीर   धर्मदत्त   कौसल्या   विदुला   आर्यस्   अनिरुद्ध   अश्वत्थामा   दिति   दुस्   मुक्ताफलकेतु   पुरुष   पुष्कराक्ष   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP