Dictionaries | References

वृत्तम्

   
Script: Devanagari

वृत्तम्     

noun  महान्तं कलहः अनुचितं कार्यम् अशुभा घटना वा।   Ex. अद्य एकं बृहत् वृत्तम् अघटत्।
HYPONYMY:
घातः
ONTOLOGY:
घटना (Event)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
प्रसङ्गः सङ्गतिः संगतिः घटना
Wordnet:
asmকাণ্ড
gujકાંડ
kasکانٛڑ , کار
kokकाण्ड
malഅനിഷ്ടസംഭവം
mniꯏꯔꯥꯡ
urdحادثہ , سانحہ , واردات , کانڈ
noun  तत् स्थानं यतः कस्यापि कार्यस्य घटनायाः वा दिक् परिवर्त्यते।   Ex. इतः कथायाः नूतनं वृत्तम् आरभते।
ONTOLOGY:
स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
प्रस्तावः विवर्तनम्
Wordnet:
asmমোৰ
noun  अक्षरगणनया निर्धारितः पद्यस्य गुणविशेषः   Ex. कालिदासेन मेघदूतम् इति काव्यम् मन्दाक्रान्ता इति एकेनैव वृत्तेन विरचितम्
HYPONYMY:
उज्वला ललना तारः तामरसः इन्द्रवंशा मणिमाला आर्द्रा कुमारलसिता नलिनी आभारः बन्धुः आकृतिः माणवक्रीडा मोदकः चौबंसा मोहठा मोतियदामः हंसी मयूरसारिणी तोटकः वनिता असम्बधा अश्वललितः पुष्पिताग्रा पुष्पदामः मयूरगतिः मनोरमा प्रबोधिता प्रभद्रकः मोदः चित्रा ललितः लवली संयुतः वंशवज्रा माया इन्द्रवज्रा उपचित्रः कुसुमितलतावेल्लिका जलहरणम् जलोद्धतिगतिः गरुडरुतम् प्रतिष्ठा प्रमाणी शम्भुः प्रमिताक्षरा रथोद्धता शङ्कुमती मृदङ्गकः मृगेन्द्रमुखः हरिः मृगी भद्रकः भक्तिः शशिकला वरसुन्दरी चन्द्रावर्ता चन्द्रवर्त्म मत्ताक्रीडा मत्तेभविक्रीडितः मणिबन्धः मणिगुणः विजया वितानः नाराचम् सौरभकः पङ्क्तिः दोधकः लीला रुचिरा अर्धसमवृत्तः विद्याधारी हीरः हारितः शोभा शैलशिखा मदलेखा दुर्मिलः सिंहनादः प्रहर्पणी प्रहरणकलिका भुजङ्गसङ्गता त्वरितगतिः भुजङ्गप्रयातम् अमृतधारा अमृतगतिः चन्द्रकान्ता मेघविस्फूर्जिता चण्डी वामः शिष्या सोमवल्लरी मालती इन्दुवदना रणहंसः वाणिनी शशिवदना पृथ्वी मत्ता वाजिवाहनम् रामा मत्तमयूरम् निशिपालः मणिमञ्जरी पणबः वंशस्थम् बृहती पदपङ्क्तिः मोटनकः वर्धमानः धरा मध्या रूपक्रान्ता बाला वसन्ततिलका सुखेलकः सुखमाः हलमुखी हंसः सुखः सीता सुमानिका सुभद्रिका सुनन्दिनी नगनिका द्रुतपदम् तीर्णा दुर्मिलका भ्रमरविलासिता वनकोकिलम् वसुमती नीलस्वरूपम् नराजम् मन्दाकिनी मन्दाक्रान्ता दीपकमाला गजगतिः दिवाः भामः शालिनी नन्दिनी निसिः विजोहाः दमनकम् कुसुमविचित्रा कला नीलम् उष्णिक् विवुधप्रिया नन्दनम् मकरन्दिका सुप्रिया मनहंसः तुङ्गम् बिज्जूहाः नर्दटकम् नान्दीमुखम् दण्डकवृत्तः करताः मधुमती प्रवरललिता द्रुतविलम्बितः कन्दः नगानिकाछन्दः विमोहा अरसातः माधवः मालाधरः शार्दूलललितम् युक्ता सुषमा हाकलिका हाकली चित्रपदम् ललिता तनुमध्या लक्षी मानहंसः महालक्ष्मी महामोदकारि महामालिका सुखदानी यशोदा पङ्कवाटिका कृष्णः विद्युल्लेखा विद्युन्माली सुप्रतिष्ठा अनुष्टुप् अनुकूला अनङ्गशेखरः मकरन्दः चण्डरसा मालिनी शाला स्त्री मोतिएदामवृत्तम्
ONTOLOGY:
गुणधर्म (property)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
छन्दस्
Wordnet:
benবর্ণবৃত্ত
gujઅક્ષરમેળ છંદ
hinवर्णवृत्त
kokवर्णवृत्त
malവർണ്ണ വൃത്തം
marअक्षरगणवृत्त
oriବର୍ଣ୍ଣବୃତ୍ତ
panਵਰਣਾਵ੍ਰਿਤ
tamவர்ணவிருத்தம்
telవర్ణవృత్తం
urdورنا وریت
See : वार्त्ता, वृत्तिः, घटना, वर्तुलम्, वार्ता, व्यवहारः

Related Words

वृत्तम्   दिंग्रायनाय   തിരിവ്   talk of the town   ਮੋੜ   काण्ड   वर्णवृत्त   কান্ড   ورنا وریت   अक्षरगणवृत्त   رۄخ   வர்ணவிருத்தம்   അനിഷ്ടസംഭവം   వర్ణవృత్తం   বর্ণবৃত্ত   মোড়   মোৰ   ବର୍ଣ୍ଣବୃତ୍ତ   ਵਰਣਾਵ੍ਰਿਤ   અક્ષરમેળ છંદ   വർണ്ണ വൃത്തം   मोड़   मोडण   موڑ   କାଣ୍ଡ   ମୋଡ଼   ਕਾਂਡ   કાંડ   happening   natural event   occurrence   occurrent   जाथाइ   વળાંક   incident   কাণ্ড   वळण   சண்டை   ಘಟನೆ   कांड   doings   news   conduct   behavior   behaviour   circle   గొడవ   talk   संगतिः   अण्डाकारवृत्तम्   चौरोलः   दण्डकलः   वीरललितः   छड्डलिका   चिंतापदम्   कामावतारः   अपवाहः   दक्षिणान्तिका   नवमालिनी   पङ्कजावली   पङ्कावली   वाणिता   विषुवद्वृत्तम्   सङ्गतिः   अतिशयनी   अनुकूलः   अक्षरपङ्क्तिः   कामक्रीडा   प्रसङ्गः   प्रस्तावः   धैर्यवृत्ति   रहस्यम्   कान्तोत्पीडा   पुटः   अनुजीविन्   कान्तिमती   ऐकान्यिक   दुर्वृत्त   प्रबोधिता   विवर्तनम्   बिन्दुः   पुष्पिताग्रा   प्रतिमा   असम   दुरासद   याम्य   आकृति   छन्दस्   पृथ्वी   घटना   ऋत   तेजस्   कोण   इति   न्याय   वस्तु   दक्षिण   राजन्   आत्मन्   दण्ड   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP