Dictionaries | References

अन्त

   
Script: Latin

अन्त     

हिन्दी (hindi) WN | Hindi  Hindi
See : समाप्ति, नतीजा, प्रलय, मृत्यु, विनाश, अंत

अन्त     

नेपाली (Nepali) WN | Nepali  Nepali
noun  कुनै वस्तु आदि समाप्त हुने अवस्था या भाव   Ex. कलियुगको अन्त्य निश्चित छ
SYNONYM:
अंत इति समाप्ति उपसंहार अस्त
Wordnet:
benইতি
gujઅંત
kasاَنٛد
malഅവസാനം
telఅంతము
urdخاتمہ , اختتام
See : समाप्ति, मृत्यु, विनाश, विनाश, विलय

अन्त     

A Sanskrit English Dictionary | Sanskrit  English
अन्त  m. m. end, limit, boundary, term
end of a texture
end, conclusion
end of life, death, destruction (in these latter senses some times neut.)
a final syllable, termination
last word of a compound
pause, settlement, definite ascertainment, certainty
whole amount
ग्रामान्ते   border, outskirt (e.g., in the outskirts of the village)
nearness, proximity, presence
inner part, inside
condition, nature
अन्त  mfn. mfn. near, handsome, agreeable, [L.]
अन्त   [cf.Goth.andeis, Theme andja; Germ.Ende; Eng.end: with are also compared the Gk.ἄντα, ἀντί; Lat.ante; the Goth.anda in anda-vaurd, &c.; and the Germ.ente.g. in entsagen].

अन्त     

अन्त [anta] a.  a. [अम्-तन् [Uṇ.3.86] ]
Near.
Last.
Handsome, lovely; [Me.23;] दन्तोज्ज्वलासु विमलोपलमे- खलान्ताः [Śi.4.4,] (where, however, the ordinary sense of 'border' or 'skirt' may do as well, though Malli. renders अन्त by रम्य, quoting the authority of शब्दार्णव
- 'मृताववसिते रम्ये समाप्तावन्त   इष्यते').
Lowest, worst.
Youngest.
-तः   (n. in some senses)
(a) End, limit, boundary (in time or space); final limit, last or extreme point; स सागरान्तां पृथिवीं प्रशास्ति [H.4.5] bounded by the ocean, as far as the sea; अपाङ्गौ नेत्रयो- रन्तौ Ak.; उद्युक्तो विद्यान्तमधिगच्छति [H.3.114] goes to the end of, masters completely; श्रुतस्य यायादयमन्तमर्भकस्तथा परेषां युधि चेति पार्थिवः (where अन्त also means end or destruction); जीवलोकसुखानामन्तं ययौ [K.59] enjoyed all worldly pleasures; आलोकितः खलु रमणीयानामन्तः [K.124] end, furthest extremity; दिगन्ते श्रूयन्ते [Bv.1.2.]
Skirt, border, edge, precinct; a place or ground in general; यत्र रम्यो वनान्तः [U.2.25] forest ground, skirts of the forest; ओदकान्तात् स्निग्धो जनोऽनुगन्तव्यः [Ś.4;] उपवनान्तलताः [R.9.35] as far as the borders or skirts; वृत्तः स नौ संगतयोर्वनान्ते [R.2.58,2.19;] [Me.23.] Upper part (शिरोभाग); महा- र्हमुक्तामणिभूषितान्तम् [Rām.5.4.3.]
End of a texture, edge, skirt, fringe or hem of a garment; वस्त्र˚; पवनप्रनर्तितान्तदेशे दुकूले K.9 (by itself in Veda).
Vicinity, proximity, neighbourhood, presence; नाधीयीत श्मशानान्ते ग्रामान्ते [Ms. 4.116;] [Y.2.162;] जलान्ते छन्दसां कुर्यादुत्सर्गं विधिवद् बहिः 1.143; गङ्गाप्रपातान्तविरूढशष्पम् (गह्वरम्) [R.2.26;] पुंसो यमान्तं व्रजतः [P.2.115] going into the vicinity or presence of Yama; अन्योन्यामन्त्रणं यत्स्याज्जनान्ते तज्जनान्तिकम् [S. D.;] यां तु कुमारस्यान्ते वाचमभाषथास्तां मे ब्रूहि Śat. Br. (These four senses are allied).
End, conclusion, termination (opp. आरम्भ or आदि); सेकान्ते [R.1.51;] दिनान्ते निहितम् [R.4.1;] मासान्ते, पक्षान्ते, दशाहान्ते &c.; एकस्य दुःखस्य न यावदन्तं गच्छाम्यहं पारमिवार्णवस्य [Pt.2.175;] व्यसनानि दुरन्तानि [Ms.7.45;] दशान्तमुपेयिवान् [R.12.1] going to the end of the period of life (end of the wick); व्यसनं वर्धयत्येव तस्यान्तं नाधिगच्छति [Pt.2.18;] oft. in comp. in this sense, and meaning 'ending in or with', 'ceasing to exist with', 'reaching to the end'; तदन्तं तस्य जीवितम् [H.1.91] ends in it; कलहान्तानि हर्म्याणि कुवाक्यान्तं च सौहृदम् । कुराजान्तानि राष्ट्राणि कुकर्मान्तं यशो नृणाम् ॥ [Pt.5.76;] विशाखान्ता गता मेघा प्रसूत्यन्तं च यौवनम् । प्रणामान्तः सतां कोपो याचनान्तंहि गौरवम् ॥ Subhā. फलोदयान्ताय तपःसमाधये [Ku.5.6] ending with (lasting till) the attainment of fruit; यौवनान्तं वयो यस्मिन् [Ku.6.44;] [R.11.62,14.41;] विपदन्ता ह्यविनीतसंपदः [Ki.2.52;] युगसहस्रान्तं ब्राह्मं पुण्यमहर्विदुः [Ms.1.73] at the end of 1 Yugas; प्राणान्तं दण़्डम् [Ms.8.359] capital punishment (such as would put an end to life).
Death, destruction; end or close of life; धरा गच्छत्यन्तं [Bh.3.71] goes down to destruction; योगेनान्ते तनुत्यजाम् [R.1.8;] एका भवेत्स्वस्तिमती त्वदन्ते 2.48;12.75; ममाप्यन्ते [Ś.6;] अद्य कान्तः कृतान्तो वा दुःखस्यान्तं करिष्यति Udb.; औषध्यः फलपाकान्ताः [Ms.1.46;] अन्तं या To be destroyed, perish, be ruined.
(In gram.) A final syllable or letter of a word; अजन्त ending in a vowel; so हलन्त, सुबन्त, तिडन्त &c.
The last word in a compound.
Ascertainment, or settlement (of a question); definite or final settlement; pause, final determination, as in सिद्धान्त; न चैव रावणस्यान्तो दृश्यते जीवितक्षये [Rām.6.17.58] उभयोरपि दृष्टोन्तस्त्वनयोस्तत्त्वदर्शिभिः [Bg.2.16] (सदसतोः इत्यर्थः).
The last portion or the remainder (n. also); निशान्तः; वेदान्तः &c. वेदांश्चैव तु वेदाङ्गान् वेदान्तानि तथा स्मृतीः । अधीत्य ब्राह्मणः पूर्वं शक्तितोऽन्यांश्च संपठेत् ॥ [Bṛihadyogiyājñavalkya Smṛiti 12.34.]
Underneath, inside, inner part; युष्मदीयं च जलान्ते गृहम् Pt.4 in water, underneath water; सुप्रयुक्तस्य दम्भस्य ब्रह्माप्यन्तं न गच्छति [Pt.1.22] does not penetrate or dive into, sound, fathom; आशङ्कितस्यान्तं गच्छामि M.3 shall dive deep into, fully satisfy, my doubts.
Total amount, whole number or quantity.
A large number.
Nature, condition; sort, species; मम मोक्षस्य कोऽन्तो वै ब्रह्मन्ध्यायस्व वै प्रभो [Mb.12.282.32.] एतदन्तास्तु गतयो ब्रह्माद्याः समुदाहृताः [Ms.1.5.]
Disposition; essence; शुद्धान्तः
Division (विभाग); तेऽनया कात्यायन्याऽन्तं करवाणीति [Bri. Up.2.4.1.] [cf. Goth. andeis, and; Germ.ende and ent; also Gr. anti; L. ante]. cf. अन्तस्तु भागेऽ- वसिते रचनायां च तत्परे । मृतौ निषेवणे रम्ये समाप्तावग्रमध्ययोः ॥ स्वरूपे च समीपे च पुंलिङ्गेऽपि प्रकीर्तितः । Nm. -Comp.
-अवशा- यिन्  m. m. [अन्ते पर्यन्तदेशे अवशेते] a chāṇḍāla.
-अवसायिन् [नखकेशानामन्तं अवसातुं छेत्तुं शीलमस्य,   सो-णिनि]
a barber.
a chāṇḍāla, low caste.
 N. N. of a sage, see अन्त्याव- सायिन् (अन्ते पश्चिमे वयसि अवस्यति तत्त्वं निश्चिनोति).
-उदात्त a.  a. having the acute accent on the last syllable. (-त्तः) the acute accent on the last syllable; [P.VI,1.199.] -ओष्ठः The lower lip (अधरोष्ठ); रुधिरं न व्यतिक्रामदन्तोष्ठादम्ब मा शुचः [Mb.11.15.16.]
-कर, -करण,-कारिन् a.  a. causing death or destruction, fatal, mortal, destructive; क्षत्रिया- न्तकरणोऽपि विक्रमः [R.11.75] causing the destruction of; राज्यान्तकरणावेतौ द्वौ दोषौ पृथिवीक्षिताम् [Ms.9.221;] अहमन्तकरो नूनं ध्वान्तस्येव दिवाकरः [Bk.]
-कर्मन्  n. n. death, destruction; षो अन्तकर्मणि Dhātupāṭha.
-कालः, -वेला   time or hour of death; स्थित्वा स्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति [Bg.2.72.]
-कृत्  m. m. death; वर्जयेदन्तकृन्मर्त्यं वर्जयेदनिलोऽनलम् [Rām.]
-कृद्दशाः  N. N. of the eighth of the twelve sacred Aṅga texts of the Jainas (containing ten chapters).
-ग a.  a. having gone to the end of, thoroughly conversant or familiar with, (in comp.); शाखान्तगमथाध्वर्युम् [Ms.3.145.]
-गति,   -गामिन्a. perishing. प्राप्तोऽन्तगामी विपरीतबुद्धिः [Rām.6.59.94.]
गमनम् going to the end, finishing, completing; प्रारब्धस्य ˚नं द्वितीयं बुद्धिलक्षणम्
death, perishing, dying.-चक्रम् Reading of omens and augury; Kau.A.-चर a.
walking about, going to the borders or frontiers.
completing or finishing (as a business &c.).
-ज a.  a. last born.
-दीपकम्   a figure of speech (in Rhetoric).
-परिच्छदः a.  a. cover, covering utensil. राजतान्तपरिच्छदां दिव्यपायससंपूर्णां पात्रीम् [Rām.1.16.14.]
पालः a frontier-guard, guarding the frontiers; विनीतैरन्तपालैश्च रक्षोभिश्च सुरक्षितम् [Rām.5.6.9.] ˚दुर्गे [M.1;] त्वदीयेनान्तपाले- नावस्कन्द्य गृहीतः ibid.
a door-keeper (rare). सुद्युम्न- स्त्वन्तपालेभ्यः श्रुत्वा लिखितमागतम् [Mb.12.23.29.]
-भव, -भाज् a.  a. being at the end, last.
-लीन a.  a. hidden, concealed.
-लोपः   dropping of the final of a word. (न्ते˚)-वासिन् a. dwelling near the frontiers, dwelling close by. -m. [अन्ते गुरुसमीपे वस्तुं शीलं यस्य]
a pupil (who always dwells near his master to receive instruction); [P.IV.3.14;] VI.2.36.; [Ms.4.33.]
a chāṇḍāla (who dwells at the extremity of a village).-वेला = ˚कालः q. v.
-व्यापत्तिः  f. f. change of the final syllable, as in मेघ from मिह् [Nir.]
शय्या a bed on the ground.
the last bed, death-bed; hence death itself.
a place for burial or burning.
a bier or funeral pile.
-संश्लेषः   union (सन्धि), joint; सुखदुःखान्तसंश्लेषम् (काल- चक्रम्) [Mb.14.45.3.]
-सत्क्रिया   last rites, funeral ceremonies, obsequies.
-सढ्  m. m. pupil; तमुपासते गुरुमिवा- न्तसदः [Ki.6.34.]
-स्वरितः   the svarita accent on the last syllable of a word.

अन्त     

Shabda-Sagara | Sanskrit  English
अन्त  mn.  (-न्तः-न्तं)
1. End, term.
2. Final, ultimate, (continuing M. N. even with a fem. noun.)
 mfn.  (-न्तः-न्ता-न्तं)
1. Near.
2. Handsome. m. (-न्त)
1. Death.
2. A boundary, a limit.
3. Certainty, ascertain- ment.
4. A limb, a member.
 n.  (-न्तं) Nature, diposition.
E. अम to go, and तन् Unādi aff.
ROOTS:
अम तन्

Related Words

anta   अन्त   weekend   युग अन्त   अन्त कतै   अन्त काल   अन्त-क्रिया   अन्त गर्नु   अन्त में   अन्त-लघु   अन्त समय   dissolving   last   सप्ताह अन्त   final stage   end   elsewhere   wipeout   demolition   destruction   at length   finally   death   final result   cataclysm   catastrophe   resultant   eventually   result   termination   dissolution   cremation   outcome   expiry   terminate   decease   कादिक्षान्त   अंतरपट   इलहाम   कार्य्यान्त   घर्म्मान्त   अन्तकर्मन्   अन्तार   भडकाइ   यङ्न्त   दुरन्तक   जीवनान्त   त्वाष्ट्रीसामन्   तिङ्सुबन्तचय   क्षपान्त   unto   आमरणांत   उदन्तिका   कच्छान्त   घनान्त   फलान्त   मासान्त   यङ्लुगन्त   महान्त   दुखात्मक   दुखान्त नाटक   जगदन्त   खतम गर्नु   अ. म.   अमांत   अम्बरान्त   अलकान्त   पर्य्यन्तभू   पर्य्यन्तिका   प्रात्यन्तिक   लतान्त   समाप्‍त हुनु   शापान्त   साधनक्रिया   आमरण   ऋणान्तक   ग्रामान्त   ग्रामान्तीय   दिनान्त   दिष्टान्त   दीक्षान्त भाषण   चोपलेलें   अन्तकर   अन्तकाल   पार्व्वायनान्तीय   सुखात्मक   वनान्त   स्वीकारान्त   युगान्त   आद्योपान्त   कर्म्मान्त   कल्पान्त   कळंजणें   एकांतिकपणा   गोलभ   ग्रहणान्त   फलपाकान्ता   राद्धान्त   दुरन्त   चैन की साँस लेना   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP