Dictionaries | References श शूल See also: शूळ Meaning Pages Related A Sanskrit English Dictionary | sa en | | शूल f. mn. (ifc.f(आ). ) a sharp iron pin or stake, spike, spit (on which meat is roasted), [RV.] &c. &c. any sharp instrument or pointed dart, lance, pike, spear (esp. the trident of शिव), [MBh.]; [Kāv.] &c. शूलम् आ-√ रुह् a stake for impaling criminals (, ‘to be fixed on a stake, suffer impalement’; with Caus. of आ-√ रुह्, ‘to fix on a stake, have any one [acc.] impaled’ cf.शूला-धिरोपित &c.), [Mn.]; [MBh.] &c. See also: शूलम् आ - √ रुह्any sharp or acute pain (esp. that of colic or gout), [Kāv.]; [VarBṛS.]; [Suśr.] pain, grief, sorrow, [MBh.]; [Hariv.] death, [L.] a flag, banner, [L.] -योग = (q.v.), [VarBṛS.] See also: योग The Practical Sanskrit-English Dictionary | sa en | | शूलः [śūlḥ] लम् [lam] लम् [शूल्-क] A sharp or pointed weapon, pike, dart, spear, lance. The trident of Śiva. An iron-spit (for roasting meat upon); शूले संस्कृतं शूल्यम् cf. अयःशूल. A stake for impaling criminals; (बिभ्रत्) स्कन्धेन शूलं हृदयेन शोकम् [Mk.1.21;] [Ku.5.73.] Any acute or sharp pain. Colic. Gout, rheumatism. Death. A banner, an ensign. Selling; selling or salable object; 'अट्टमन्नं शिवो वेदः शूलो विक्रय उच्यते' इति कोशः; अट्टशूला जनपदाः शिवशूलाश्चतुष्पथाः । केशशूलाः स्त्रियो राजन् भविष्यन्ति युगक्षये ॥ [Mb.3.188.42;] अट्टशूलाः कतिपये पट्टनेऽस्मिन् प्रतिष्ठिताः [Viś. Guṇa.438.] (शूलाकृ 'to roast on an iron-spit'.) -Comp. -अग्रम् the point of a pike. -अङ्कः an epithet of Śiva; ये समाराध्य शूलाङ्कम् भवसायुज्यमागताः [Mb.1.7.46.] -अवतंसित a. a. impaled on a Śūla; पश्यतु पिमद्यैव शूलावतंसितम् [Dk.2.1.] -आरोपः, -आरोपणम् impalement. -गवः an ox fit for a spit (an offering to Rudra). -ग्रन्थिः f. f. a kind of Dūrvā grass. -घातनम् iron-filings. -घ्न a. a. a sedative, anodyne. -द्विष m. m. asa foetida. -धन्वन्, -धर, -धारिन्, -ध्रुक्, -पाणि, भृत् m. m. epithets of Śiva; अधिगतधवलिम्नः शूलपाणेरभिख्याम् [Śi.4.65;] [R.2.38.] -नाशनम् white sochal salt. -पालः the keeper of a brothel. -योगः a particular grouping of stars.-शत्रुः the castor-oil plant. -रथ a. a. impaled. -हन्त्री a kind of barley. -हस्तः a lancer. Shabda-Sagara | sa en | | शूल mn. (-लः-लं) 1. Sharp pain in general, or especially in the belly, as colic, &c., or in the joints, from rheumatism or gout. 2. A weapon, a pike, a dart. 3. An iron pin or spit. 4. A banner, an ensign. 5. An astrological Yoga, that of the 9th lunar mansion. 6. Death, dying. 7. A stake for impaling criminals. f. (-ला) 1. A whore. 2. An instrument used for putting criminals to death, a stake for impaling them. E. शूल् to disease, &c., aff. अच् or क . See also: शूल् - अच् - क . A dictionary, Marathi and English | mr en | | : also the disorder from which it proceeds; as colic, gout, rheumatism. 4 An iron spit, spike, or pin. 5 The ninth of the astronomical Yogas. महाराष्ट्र शब्दकोश | mr mr | | पु. १ एक हत्यार ; भाल्यासारखे हत्यार . मधुनामकासुराला पूर्वी जो अर्पिला शिवे शूळ । - मोरामायण १ . १५९ ; २८५ . २ तीक्ष्ण अग्राचा लोहस्तम्भ ( अपराध्यास मारण्याकरितां ); सूळ . ३ तीक्ष्ण , तीव्र वेदना ; तिडीक ; कळ . ४ मेख ; खिळा ; टोचणी ( लोखंडी ) . ५ ( ज्यो . ) सत्तावीस योगांतील नववा योग . ६ ( आगरी ) भातशेतीत उगवणारे एक तण ; बेणण . [ सं . ] ०गव पु. एक स्मार्त पशुयज्ञ . - ज्ञाकोश ९१ . ०पाणि पाणी - पु . महादेव ; शिव ; शंकर . कंठ शीतळ जपतां शूळपाणी । राम जपे अविनाश भवानी । - तुगा ३९८ . शूळी - पु . महादेव ; शंकर . गरळजळित शूळी रामनामे निवाला । - दावि १६९ . Aryabhushan School Dictionary | mr en | | m A sort of pike. An impelling stake. Sharp pain. An iron spit. Related Words SUGGEST A NEW WORD! शूल आयः शूल : Folder : Page : Word/Phrase : Person Search results No pages matched! Related Pages | Show All अन्नवहस्त्रोतस् - शूल अन्नवहस्त्रोतस् - शूल अन्नवहस्त्रोतस् - कोष्टक अन्नवहस्त्रोतस् - कोष्टक विषयसूची विषयसूची प्राणवहस्त्रोतस् - उरोग्रह प्राणवहस्त्रोतस् - उरोग्रह प्राणवहस्त्रोतस् - पार्श्वशूल प्राणवहस्त्रोतस् - पार्श्वशूल अध्याय तिसरा अध्याय तिसरा अध्याय नववा अध्याय नववा अन्नवहस्त्रोतस् - अम्लपित्त अन्नवहस्त्रोतस् - अम्लपित्त गंगारत्नमाला - भाग ४ गंगारत्नमाला - भाग ४ उदकवहस्त्रोतस् - कोष्टक उदकवहस्त्रोतस् - कोष्टक पुरीषवह स्त्रोतस - गुदगतवात पुरीषवह स्त्रोतस - गुदगतवात पुरीषवह स्त्रोतस - परिचय पुरीषवह स्त्रोतस - परिचय मूत्रवहस्त्रोतस् - मूत्रनिग्रहज उदावर्त मूत्रवहस्त्रोतस् - मूत्रनिग्रहज उदावर्त रक्तवहस्त्रोतस् - कोष्टक रक्तवहस्त्रोतस् - कोष्टक उदकवहस्त्रोतस् - प्रवाहिका उदकवहस्त्रोतस् - प्रवाहिका प्राणवहस्त्रोतस् - कोष्टक प्राणवहस्त्रोतस् - कोष्टक उत्तरस्थान - अध्याय १८ उत्तरस्थान - अध्याय १८ अध्याय आठवा अध्याय आठवा अन्नवहस्त्रोतस् - उदावर्त अन्नवहस्त्रोतस् - उदावर्त अर्थशास्त्रम् अध्याय ०२ - भाग १८ अर्थशास्त्रम् अध्याय ०२ - भाग १८ पुरीषवह स्त्रोतस - पुरीषज कृमी पुरीषवह स्त्रोतस - पुरीषज कृमी रक्तवहस्त्रोतस् - प्लीहारोग रक्तवहस्त्रोतस् - प्लीहारोग अर्थशास्त्रम् अध्याय १४ - भाग ३ अर्थशास्त्रम् अध्याय १४ - भाग ३ सूत्रस्थान - अध्याय ०५ सूत्रस्थान - अध्याय ०५ माधवनिदान - शूलनिदान माधवनिदान - शूलनिदान रोग हनन व्रत - शूलरोगोपशमनव्रत रोग हनन व्रत - शूलरोगोपशमनव्रत निदानस्थान - अध्याय ११ निदानस्थान - अध्याय ११ ॥ अथ शूलनिदानं व्याख्यास्याम: ॥ ॥ अथ शूलनिदानं व्याख्यास्याम: ॥ पुरीषवह स्त्रोतस - मलावष्टंभ पुरीषवह स्त्रोतस - मलावष्टंभ उत्तरस्थान - अध्याय १५ उत्तरस्थान - अध्याय १५ अस्थिवहस्त्रोतस् - कोष्टक अस्थिवहस्त्रोतस् - कोष्टक रसवहस्त्रोतस् - ज्वर अभिषंगज रसवहस्त्रोतस् - ज्वर अभिषंगज अन्नवहस्त्रोतस् - छर्दी अन्नवहस्त्रोतस् - छर्दी माधवनिदान - परिणामशूलनिदान माधवनिदान - परिणामशूलनिदान उदकवहस्त्रोतस् - अतिसार उदकवहस्त्रोतस् - अतिसार मज्जवहस्त्रोतस - आवृत वात मज्जवहस्त्रोतस - आवृत वात मूत्रवहस्त्रोतस् - परिचय मूत्रवहस्त्रोतस् - परिचय सूत्रस्थान - अध्याय ०४ सूत्रस्थान - अध्याय ०४ मज्जवहस्त्रोतस - निद्रा मज्जवहस्त्रोतस - निद्रा अन्नवहस्त्रोतस् - अजीर्ण अन्नवहस्त्रोतस् - अजीर्ण रसवहस्त्रोतस् - पांडुरोग रसवहस्त्रोतस् - पांडुरोग प्राणवहस्त्रोतस् - उपवास शोष प्राणवहस्त्रोतस् - उपवास शोष सूत्रस्थान - अध्याय ०६ सूत्रस्थान - अध्याय ०६ मूत्रवहस्त्रोतस् - मूत्रशूल मूत्रवहस्त्रोतस् - मूत्रशूल पुरीषवह स्त्रोतस - पवाशयगतवात पुरीषवह स्त्रोतस - पवाशयगतवात अन्नवहस्त्रोतस् - विषयानुक्रम अन्नवहस्त्रोतस् - विषयानुक्रम श्रीकालिका श्रुतिसुधा - श्रीमत्सुन्दरपूर्विहाररसि... श्रीकालिका श्रुतिसुधा - श्रीमत्सुन्दरपूर्विहाररसि... संगीत पाणिग्रहण संगीत पाणिग्रहण प्राणवहस्त्रोतस् - राजयक्ष्मा प्राणवहस्त्रोतस् - राजयक्ष्मा मूत्रवहस्त्रोतस् - उष्णवात मूत्रवहस्त्रोतस् - उष्णवात | Show All : Folder : Page : Word/Phrase : Person Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP