नृसिंहाख्यान - अष्टमोऽध्यायः

' नृसिंहाख्यान 'चा पाठ केल्याने श्रीनृसिंहपुराण वाचल्याचे पुण्य मिळते, तसेच कीर्तनकारही या आख्यानावर कीर्तन करतात.


नारद उवाच -

अथ दैत्यसुताः सर्वे श्रुत्वा तदनुवर्णितम् ॥

जगृहुर्निरवद्यत्वान्नैव गुर्वनुशिक्षितम् ॥१॥

अथाचार्यसुतस्तेषां बुद्धिमेकान्तसंस्थिताम् ॥

आलक्ष्य भीतस्त्वरितो राज्ञ आवेदयद्यथा ॥२॥

श्रुत्वा तदप्रियं दैत्यो दुःसहं तनयानयम् ॥

कोपावेशचलद्गावः पुत्रं हन्तुं मनो दधे ॥३॥

क्षिप्त्वा परुषया वाचा प्रह्लादमतदर्हणम् ॥

आहेक्षमाणः पापेन तिरश्चीनेन चक्षुषा ॥४॥

प्रश्रयावनतं दान्तं बद्धाञ्जलिमवस्थितम् ॥

सर्पः पदाहत इव श्वसन्प्रकृतिदारुणः ॥५॥

हे दुर्विनीत मन्दात्मन्कुलभेदकराधम ॥

स्तब्धं मच्छासनोद्धूतं नेष्ये त्वाद्य यमक्षयम् ॥६॥

क्रुद्धस्य यस्य कम्पन्ते त्रयो लोकाः सहेश्वराः ॥

तस्य मेऽभीतवन्मूढ शासनं किंबलोऽत्यगाः ॥७॥

प्रह्लाद उवाच -

न केवलं मे भवतश्च राजन्स वै बलं बलिनां चापरेषाम् ॥

परेऽवरेऽमी स्थिरजङ्गमा ये ब्रह्मादयो येन वशं प्रणीताः ॥८॥

स ईश्वरः काल उरुक्रमोऽसावोजः सहः सत्त्वबलेन्द्रियात्मा ॥

स एव विश्वं परमः स्वशक्तिभिः सृजत्यवत्यत्ति गुणत्रयेशः ॥९॥

जह्यासुरं भावभिमं त्वमात्मनः समं मनो धत्स्व न सन्ति विद्विषः ॥

ऋतेऽजितादात्मन उत्पथस्थितात्तद्धि ह्यनन्तस्य महत्समर्हणम् ॥१०॥

दस्यून्पुरा षण्ण विजित्य लुम्पतो मन्यन्त एके स्वजिता दिशो दश ॥

जितात्मनो ज्ञस्य समस्य देहिनां साधोः स्वमोहप्रभवाः कृतः परे ॥११॥

हिरण्यकशिपुरुवाच -

व्यक्तं त्वं मर्तुकामोऽसि योऽतिमात्रं विकत्थम्ने ॥

मुमृर्षूणां हि मन्दात्मन्ननु स्युर्विप्लवा गिरः ॥१२॥

यस्त्वया मन्दभाग्योक्तो मदन्यो जगदीश्वरः ॥

क्वासौ यदि स सर्वत्र कस्मात्स्तम्भे न दृश्यते ॥१३॥

सोऽहं विकत्थमानस्य शिरः कायाद्धरामि ते ॥

गोपायेत हरिस्त्वाद्य यस्ते शरणमीस्पितम् ॥१४॥

एवं दुरुक्तैर्मुहुरर्दयन्नुषा सुतं महाभागवतं महासुरः ॥

खङ्गं प्रगृह्योत्पतितो वरासनात्स्तन्म्भं तताडातिबलः स्वमुष्टिना ॥१५॥

तदैव तस्मिन्निनदोऽतिभीषणो बभूव येनाण्डकटाहमस्फुटत् ॥

यं वै स्वधिष्ण्योपगतं त्वजादयः श्रुत्वा स्वधामाप्ययमङ्गं मेनिरे ॥१६॥

स विक्रमन्पुत्रवधेप्सुरोजसा निशम्य निर्ह्वादमपूर्वमद्भुतम् ॥

अन्तः सभायां न ददर्श तत्पदं वितत्रसुर्येन सुरारियूथपाः ॥१७॥

सत्यं विधातुं निजभृत्यभाषितं व्याप्तिं च भूतेष्वखिलेष चात्मनः ॥

अदृश्यतात्यद्भुतरुपमुद्वहन्स्तम्भे सभायां न मृगं न मानुषम् ॥१८॥

स सत्त्वमेनं परितोऽपि पश्यंस्तम्भस्य मध्यादनु निर्जिहानम् ॥

नायं मृगो नापि नरो विचित्रमहो किमेतन्नृमृगेन्द्ररुपम् ॥१९॥

मीमांसमानस्य समुत्थितोऽग्रतो नृसिंहरुपस्तदलं भयानकम् ॥

प्रतप्तचामीकरचण्डलोचनं स्फुरत्सटाकेसरजृम्भिताननम् ॥२०॥

करालदंष्ट्रं करवालचञ्चलक्षुरान्तजिह्वं भ्रुकुटीमुखोल्बणम् ॥

स्तब्धोर्ध्वकर्ण गिरिकन्दरादभुतव्यात्तास्यनासं हनुभेदभीषणम् ॥२१॥

दिविस्पृशत्कायमदीर्घपीवरग्रीवोरुवक्षस्थलमल्पमध्यमम् ॥

चन्द्रांशुगौरैश्छुरितं तनूरुहैर्विष्वग्भुजानीकशतं नखायुधम् ॥२२॥

दुरासदं सर्वनिजेतरायुधप्रवेकविद्रावितदैत्यदानवम् ॥

प्रायेण मेऽयं हरिणोरुमायिना वधः स्मृतोऽनेन समुद्यतेन किम् ॥२३॥

एवं ब्रुवंस्त्वभ्यपतद्गदायुधो नदन्नृसिंहं प्रति दैत्यकुञ्जराः ॥

अलक्षितोऽग्नौ पतितः पतङ्गमो यथा नृसिंहौजसि सोऽसुरस्तदा ॥२४॥

न तद्विचित्रं खलु सत्त्वधामनि स्वतेजसा यो नु पुरापिबत्तमः ॥

ततोऽभिपद्याम्यहनन्महासरो रुषा नृसिंहं गदयोरुवेगया ॥२५॥

तं विक्रमन्तं सगदं गदाधरो महोरगं तार्क्ष्यसुतो यथाग्रहीत ॥

स तस्य हस्तोत्कलितस्तदाऽसुरो विक्रीडतो यद्वदहिर्गरुत्मतः ॥२६॥

असाध्वमन्यन्त हतौकसोऽमरा घनच्छदा भारत सर्वधिष्ण्यपाः ॥

तं मन्यमानो निजवीर्यशङ्कितं यद्धस्तमुक्तो नृहरिं महासुरः ॥

पुनस्तमासञ्जत खङ्गचर्मणी प्रगृह्य वेगेन जितश्रमो मृधे ॥२७॥

तं श्येनवेगं शतचन्द्रवर्त्मभिश्चरन्तमच्छिद्रमुपर्यधो हरिः ॥

कृत्वाट्टहासं खरमुत्स्वनोल्बण निमीलिताक्षं जगृहे महाजवः ॥२८॥

विष्वक्स्फुरन्तं ग्रहणातुरं हरिर्व्यालो यथाखुं कुलिशाक्षतत्वचम् ॥

द्वार्यूर आपात्य ददार लीलया नखैर्यथाहिं गरुडो महाविषम् ॥२९॥

संरम्भदुष्प्रेक्ष्यकराललोचनो व्यात्ताननान्तं विलिहन्स्वजिह्वया ॥

असृग्लवाक्तारुणकेसराननो यथान्त्रमाली द्विपहत्यया हरिः ॥३०॥

नखाङ्कुरोत्पाटितहत्सरोरुहं विसृज्य तस्यानुचरानुदायुधान् ॥

अहन्समन्तान्नखशस्त्रपार्ष्णिभिर्देर्दिण्डयूथोऽनुपथान्सहस्त्रशः ॥३१॥

सटावधूता जलदाः परापतन्ग्रहाश्च तद्दृष्टिविमुष्टरोचिषः ॥

अम्भोधयः श्वासहताविचुक्षुभुर्निह्वादभीता दिगिभा विचुक्रुशुः ॥३२॥

द्यौस्तत्सटोत्क्षिप्तविमानसंकुला प्रोत्सर्पत क्ष्मा च पदाऽतिपीडिता ॥

शैलाः समुत्पेतुरमुष्य रंहसा तत्तेजसा खं ककुभो न रेजिरे ॥३३॥

ततः सभायामुपविष्टमुत्तमे नृपासने संभृततेजसं विभुम् ॥

अलक्षितद्वैरथमत्यमर्षणं प्रचण्डवक्त्रं न बभाज कश्चन ॥३४॥

निशम्य लोकत्रयमस्तकज्वरं तमादिदैत्यं हरिणा हतं मृधे ॥

प्रहर्षवेगोत्कलितानना मुहूः प्रसूनवर्षैः ववृषुः सुरस्त्रियः ॥३५॥

तदा विमानावालिमिर्नभस्तलं दिदृक्षतां संकुलमास नाकिनाम् ॥

सुरानका दुन्दुभयोऽथ जघ्निरे गन्धर्वमुख्या ननृतुर्जगुः स्त्रियः ॥३६॥

तत्रोपव्रज्य विबुधा ब्रह्मेन्द्रगिरिशादयः ॥

ऋषयः पितरः सिद्धा विद्याधरमहोरगाः ॥३७॥

मनवः प्रजानां पतयो गन्धर्वाप्सरचारणाः ॥

यक्षाः किंपुरुषास्तात वेतालाः सिद्धकिन्नराः ॥३८॥

ते विष्णुपार्षदाः सर्वे सुनन्दकुमुदादयः ॥

मूर्ध्नि बद्धाञ्जलिपुटा आसीनं तीव्रतेजसम् ॥

ईडिरे नरशार्दूल नातिदूरचराः पृथक् ॥३९॥

ब्रह्मोवाच -

नतोऽस्म्यनन्ताय दुरन्तशक्तये विचित्रवीर्याय पवित्रकर्मणे ॥

विश्वस्य सर्गस्थितिसंयमान्गुणैः स्वलीलया संदधतेऽव्ययात्मने ॥४०॥

श्रीरुद्र उवाच -

कोपकालो युगान्तस्ते हतोऽयमसुरोऽल्पकः ॥

तत्सुतं पाह्युपसृतं भक्तं ते भक्तवत्सल ॥४१॥

इन्द्र उवाच -

प्रत्यानीताः परम भवता त्रायता नः स्वभागा

दैत्याक्रान्तं हदयकमलं त्वदृहं प्रत्यबोधि ॥

कालग्रस्तं कियदिदमहो नाथ शुश्रूषतां ते

मुंक्तिस्तेषां नहि बहु मता नारसिंहापरैः किम् ॥४२॥

ऋषय ऊचुः -

त्वं नस्तपः परममात्थ यदात्मतेजो येनेदमादिपुरुषात्मगतं ससर्ज ॥

तद्विप्रलुप्तममुनाद्य शरण्यपाल रक्षागृहीतवपुषा पुनरन्वमंस्थाः ॥४३॥

पितर ऊचुः -

श्राद्धानि नोऽधिबुभुजे प्रसभं तनूजैर्दत्तानि तीर्थसमयेऽप्यपिबत्तिलांबु ॥

तस्योदरान्नखविदीर्णवपाद्य आर्च्छत्तस्मै नमो नृहरयेऽखिलधर्मगोप्त्रे ॥४४॥

सिद्धा ऊचुः -

यो नो गतिं योगसिद्धामसाधुरहारषीद्योगतपोवलेन ॥

नानादर्पं तं नखैर्निर्ददार तस्मै तुभ्यं प्रणताः स्मो नृसिंह ॥४५॥

विद्याधरा ऊचुः -

विद्यां पृथग्धारणयाऽनुराद्धां न्यषेधदज्ञो बलवीर्यदृप्तः ॥

स येन संख्ये पशुवद्धतस्तं मायानृसिंहं प्रणताः स्म नित्यम् ॥४६॥

नागा ऊचुः -

येन पापेन रत्नानि स्त्रीरत्नानि हतानि नः ॥

तद्वक्षः पाटनेनासां दत्तानन्द नमोस्तु ते ॥४७॥

मनव ऊचुः -

मनवो वयं तव निदेशकारिणो दितिजेन देव परिभूतसेतवः ॥

भवता खलः स उपसंहतः प्रभो करवाम ते किमनुशाधि किंकरान् ॥४८॥

प्रजापतय ऊचुः -

प्रजेशा वयं ते परेशाभिसृष्टा न येन प्रजा वै सृजामो निषिद्धाः ॥

स एष त्वया भिन्नवक्षानुशेते जगन्मङ्गलं सत्त्वमूर्तेऽवतारः ॥४९॥

गन्धर्वा ऊचुः -

वयं विभो ते नटनाटयगायका येनात्मसाद्वीर्यबलौजसा कृताः ॥

स एष नीतो भवता दशाभिमां किमुत्पथस्थः कुशलाय कल्पते ॥५०॥

चारणा ऊचुः -

हरे त्वाङ्घिपङ्कजं भवापवर्गमाश्रिताः ॥

यदेष साधुहच्छयस्त्वयाऽसुरः समापितः ॥५१॥

यक्षा ऊचुः -

वयमनुचरमुख्याः कर्मभिस्ते मनोज्ञैस्त इह दितिसुतेन प्रापिता वाहकत्वम् ॥

स तु जनपरितापं तत्कृतं जानता ते नरहर उपनीतः पञ्चतां पञ्चविंश ॥५२॥

किंपुरुषा ऊचुः -

वयं किंपुरुषास्त्वं तु महापुरुष ईश्वरः ॥

अयं कुपुरुषो नष्टो धिक्कृतः साधुभिर्यदा ॥५३॥

वैतालिका ऊचुः -

सभासु सत्रेषु तवामलं यशो गीत्वा सपर्यां महती लभामहे ॥

यस्तां व्यनैषीद्भृशमेष दुर्जनो दिष्ट्या हतस्ते भगवन्यथामयः ॥५४॥

किन्नरा ऊचुः -

वयमीश किन्नरगणास्तवानुगा दितिजेन विष्टिममुनाऽनुकारिताः ॥

भवता हरे स वृजिनोऽवसादितो नरसिंह नाथ विभवाय नो भंव ॥५५॥

विष्णुपार्षदा ऊचुः -

अद्यैतद्धरिनररुपमद्भुतं ते दृष्टं नः शरणद सर्वलोकशर्म ॥

सोऽयं ते विधिकर ईश विप्रशस्प्तस्तस्येदं निधनमनुग्रहाय विद्मः ॥५६॥

इति श्रीमद्भागवते महापुराणे पारमहस्यां संहितायां सप्तमस्कन्धे

प्रह्लादचरिते दैत्यराजवधे नृसिंहस्तवो नामाष्टमोऽध्यायः ॥८॥

N/A

References : N/A
Last Updated : March 03, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP