नृसिंहाख्यान - चतुर्थोऽध्यायः

' नृसिंहाख्यान 'चा पाठ केल्याने श्रीनृसिंहपुराण वाचल्याचे पुण्य मिळते, तसेच कीर्तनकारही या आख्यानावर कीर्तन करतात.


नारद उवाच -

एवं वृत्तः शतघृतिर्हिरण्यकशिपोरथ ॥

प्रादात्ततपसा प्रीतो वरांस्तस्य सुदुलभान् ॥१॥

ब्रह्मोवाच -

तातेमे दुर्लभाः पुसां यान्वृणीषे वरान्मम ॥

तथापि वितराम्यङ्ग वरान्यदपि दुर्लभान् ॥२॥

ततो जगाम भगवानमोघानुग्रहो विभुः ॥

पूजितोऽसुरवर्येण स्तूयमानः प्रजेश्वरैः ॥३॥

एवं लब्धवरो दैत्यो बिभ्रद्धेममयं वपुः ॥

भगवत्यकरोदद्वेपं भ्रातुर्वधमनुस्मरन् ॥४॥

स विजित्य दिशः सर्वा लोकांश्च त्रीन्महासुरः ॥

देवासुरमनुष्येन्द्रान्गन्धर्वगरुडोरगान् ॥५॥

सिद्धचारणविद्याध्रानृषीन्पितृपतीन्मनूत् ॥

यक्षरक्षः पिशाचेशान्प्रेतभूतपतीनय ॥६॥

सर्वसत्त्वपतीञ्जिरवा वशमानीय विश्वजित् ॥

जहार लोकपालानां स्थानानि सह तेजसा ॥७॥

देवोद्यानश्रिया जुष्टमध्यास्ते स्म त्रिविष्टपम् ॥

महेन्द्रभवनं साक्षान्निर्मितं विश्वकर्मणा ॥

त्रैलोक्यलक्ष्म्यानमध्युवासाखिलार्द्धिमत् ॥८॥

यत्र विद्रुमसोपाना महामारकता भुवः ॥

यत्र स्फटिककुडयानि वैदर्यस्तम्भपङ्क्तयः ॥९॥

यत्र चित्रवितानानि पद्मरागासनानि च ॥

पयः फेननिभाः शय्या मुक्तादामपरिच्छदाः ॥१०॥

कूजद्भिर्नूपुरैर्देव्यः शब्दयशून्त्य इतस्ततः ॥

रत्नस्थलीषु पश्यन्ति सुदतीः सुन्दरं मुखम् ॥११॥

तस्मिन्महेन्द्रभवने महाबलो महामना निर्जितलोक एकराट् ॥

रेमेऽभिवन्द्याङ्खियुगः सुरादिभिः प्रतापितैरुर्जितचण्डशासनः ॥

तमङ्ग मत्तं मधुनोरुगन्धिना विवृत्तताम्राक्षमशेषधिष्ण्यपाः ॥

उपासतोपाथनपाणिभिर्विना त्रिभिस्तपोयोगबलौजसां पदम् ॥

जगुर्महेन्द्रासनमोजसा स्थितं विश्वावसुस्तुम्बुरुरस्मदादयः ॥

गन्धर्वसिद्धा ऋषयोऽस्तुवन्मुहुर्विद्याधरा अप्सरसश्च पाण्डव ॥

स एव वर्णाश्रमिभिः ऋतुभिर्भूरिदक्षिणैः ॥

इज्यमानो हविर्भागानग्रहीत्स्वेन तेजसा ॥१५॥

अकृष्टपच्या तस्यासीत्सप्तद्वीपवती मही ॥

तथा कामदुधा द्यौस्तु नानाश्चर्यपदं नभः ॥१६॥

रत्नाकराश्च रत्नौघांस्तत्पन्त्यश्रोहुरुर्मिभिः ॥

क्षारसीधुघृतक्षौद्रदधिक्षीरामृतोदकाः ॥१७॥

शैला द्रौणीभिराक्रीडं सर्वर्तृषु गुणान्द्रुमाः ॥

दधार लोकपालानामेक एव पृथग्गुणान् ॥१८॥

स इत्थं निर्जितककुबेकराङ्विषयान्प्रियान् ॥

यथोपजोषं भुञ्जानो नातृप्यदजितेन्द्रियः ॥१९॥

एवमैश्चर्यमत्तस्य दृप्तस्योच्छास्त्रवर्तिनः ॥

कालो महान्व्यतीयाय ब्रह्मशापमुपेयुषः ॥२०॥

तस्यौग्रदण्डसंविग्नाः सर्वे लोकाः सपालकाः ॥

अन्यत्रालब्धशरणाः शरणं ययुरच्युतम् ॥२१॥

तस्यै नमोऽस्तु काष्ठायै यत्रात्मा हरिरीश्वरः ॥

यद्गत्वा न निवर्तन्ते शान्ताः संन्यासिनोऽमलाः ॥२२॥

इति ते संयतात्मानः समाहितधियोऽमलाः ॥

उपतस्र्थुर्हषीकेशं विनिद्रा वायुभोजनाः ॥२३॥

तेषामाविरभूद्वाणी अरुपा मेघनिः स्वना ॥

सन्नादयन्ती कुकुभः साधूनामभयंकरी ॥२४॥

मा भैष्ट विबुधश्रेष्ठाः सर्वेषां भद्रमस्तु वः ॥

मद्दर्शनं हि भूतानां सर्वश्रेयोपपत्तये ॥२५॥

ज्ञातमेतस्य दौरात्म्यं दैतेयापसदस्य च ॥

तरय शान्तिं करिष्यामि कालं तावत्प्रतीक्षत ॥२६॥

यदा देवेषु वेदेषु गोषु विप्रेषु साधुषु ॥

धर्मे मयि च विद्वेषः स वा आशु विनश्यति ॥२७॥

निर्वैराय प्रशान्ताय स्वसुताय महात्मने ॥

प्रह्लादाय यदा द्रुह्येद्धनिष्येऽपि वरोर्जितम् ॥२८॥

नारद उवाच -

इत्युक्ता लोकगुरुणा तं प्रणम्यं दिवौकसः ॥

न्यवर्तन्त गतोद्विगा मेनिरे चासुरं हतम् ॥२९॥

तस्य दैत्यपतेः पुत्राश्चत्वारः परमाद्भूताः

प्रह्लादोऽभून्महांस्तेषां गुणैर्महद्रुपासकः ॥३०॥

ब्रह्मण्यः शीलसंपन्नः सत्यसंघो जितेन्द्रियः ॥

आत्मर्वत्सवभूतानामेकः प्रियसुहत्तमः ॥३१॥

दासवत्संनतार्याङ्घ्रिः पितृवद्दीनवत्सलः ॥

भ्रातृवत्सदृशे स्निग्धो गुरुष्वीश्वरभावनः ॥

विद्यार्थरुपजन्माढयो मान स्तम्भविवर्जितः ॥३२॥

नोद्विग्नचित्तो व्यसनेषु निः स्पृहः श्रुतेषु दृष्टेषु गणेष्ववस्तुदृक् ॥

दान्तेन्द्रियप्राणशरीरधीः सदा प्रशान्तकामो रहितासुरोघ्सुरः ॥३३॥

यस्मिन्महद्गुणा राजन्नृग्यन्ते कविभिर्मुहूः ॥

न तेऽधुनापि धीयन्ते यथा भगवतीश्वरे ॥३४॥

यं साधुगाथा सदसि रिपवोऽपि सुरा नृप ॥

प्रतिमानं प्रकुर्वन्ति किमुतान्ये भवादृशाः ॥३५॥

गुणैरलमसंख्येयैर्माहात्म्यं तस्य सूच्यते ॥

वासुदेवे भगवति यस्य नैसर्गिकी रतिः ॥३६॥

न्यस्तक्रीडनको बालो जडवत्तन्मनस्तया ॥

कृष्णग्रहगृहीतात्मा न वेद जगदीदृशम् ॥३७॥

आसीनः पर्यटन्नश्नन् शयानः प्रपिबन्ब्रुवन् ॥

नानुसंधत्त एतानि गोविन्दपरिरम्भितः ॥३८॥

क्वचिद्रुदति तच्चिन्ताह्लाद उद्गायति क्वचित् ॥३९॥

नदति क्वचिदुत्कण्ठो विलञ्जो नृत्यति क्वचित् ॥

क्वचितद्भावनायुक्तस्तन्मयोऽनुचकार ह ॥४०॥

क्वचिदुत्पुलकस्तूष्णीमास्ते संस्पर्शनिर्वृतः ॥

अस्पन्दप्रणयानन्दसलिलामीलितेक्षणः ॥४१॥

स उत्तमश्लोकपदारविन्दयोर्निषेवयाऽकिंचनसङ्गलब्धया ॥

तन्वन्परां निर्वृतिमात्मनो मुहुर्हुः सङ्गदीनान्यमनः शमं व्यधात् ॥४२॥

तस्मिन्महाभगवते महाभागे महात्मनि ॥

हिरण्यकशिपू राजन्नकरोदघमात्मजे ॥४३॥

युधिष्ठिर उवाच -

देवष एतदिच्छामो वेदितुं तव सुव्रत ॥

यदात्मजाय शुद्धाय पिताऽ‍दात्साधवे ह्यघम् ॥४४॥

पुत्रान्विप्रतिकूलान्स्वान्पितरः पुत्रवत्सलाः ॥

उपालभन्ते शिक्षार्थं नैवाधमपरो यथा ॥४५॥

किमुतानुवशान्साधूंस्तादृशान्गुरुदेवतान् ॥

एतत्कौतूहलं ब्रह्मन्नस्माकं विधम प्रभो ॥

पितुः पुत्राय यदद्वेषो मरणाय प्रयोजितः ॥४६॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां सप्तमस्कन्धे

नृसिंहाख्याने प्रह्लादचरिते चतुर्थोऽध्यायः ॥४॥

N/A

References : N/A
Last Updated : March 03, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP