सरस्वतीसूक्तिः

भगवान के प्रती सूक्ति मे श्रवण-सुखद,सुन्दर शब्दविन्यास और प्रसाद माधुर्य आदि गुणोंसे समन्वित सारभूत श्लोकोंका संचय किया जाता है।


रविरुद्रपितामहविष्णुनुतं हरिचन्दनकुङकुमपङकयुतम् ।

मुनिवृन्दगणेन्द्रसमानयुतं तव नौमि सरस्वति पादयुगम् ॥२०॥

यः कश्चिद्‌बुद्धिहीनोऽप्यविदितनमनध्यानपूजाविधानः

कुर्याद्यद्यम्ब सेवां तव पदसरसीजातसेवारतस्य ।

चित्रं तस्यास्यमध्यात्प्रसरति कविता वाहिनीवामराणां

सालङकारा सुवर्णा सरसपदयुता यत्‍नलेशं विनैव ॥२१॥

सेवापूजानमनविधयः सन्तु दूरे नितान्तं

कादाचित्की स्मृतिरपि पादम्भोजयुग्मस्य तेऽम्ब ।

मूकं रङकं कलयति सुराचार्यमिन्द्रं च वाचा

लक्ष्म्यालोको न च कलयते तां कलेः किं हि दौःस्थ्यम् ॥२२॥

हंसे हि शब्दे किमु मुख्यवृत्त्या स्थिताहमेवेति विबोधनाय ।

विभासि हंसे जगदम्बिके त्वमित्यस्मदीये हृदये विभाति ॥२३॥

शुक्लां ब्रह्मविचारसारपरमामाद्यां जगद्वयापिनीं

वीणापुस्तकधारिणीमभयदां जाडयान्धकारापहाम् ।

हस्ते स्फाटिकमालिकां विदधतीं पद्मासने संस्थितां

वन्दे तां परमेश्वरीं भगवतीं बुद्धिप्रदां शारदाम् ॥२४॥

N/A

References : N/A
Last Updated : March 14, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP