सूर्यसूक्तिः

भगवान के प्रती सूक्ति मे श्रवण-सुखद,सुन्दर शब्दविन्यास और प्रसाद माधुर्य आदि गुणोंसे समन्वित सारभूत श्लोकोंका संचय किया जाता है।


यस्योदयास्तसमये सुरमुकुतनिघृष्टचरणकमलोऽपि ।

कुरुतेऽञ्जलिं त्रिनेत्रः स जयति धाम्नां निधिः सूर्यः ॥६॥

भास्वद्रत्‍नाढयमौलिः स्फुरदधररुचा रञ्जितश्चारुकेशो

भास्वान् यो दिव्यतेजाः करकमलयुतः स्वर्णवर्णप्रभाभिः ।

विश्वाकाशावकाशग्रहपतिशिखरे भाति यश्चोदयाद्रौ

सर्वानन्दप्रदाता हरिहरनमितः पातु मां विश्वचक्षुः ॥७॥

N/A

References : N/A
Last Updated : March 14, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP