वेंकटेश्वर माहात्म्य - चतुर्थोऽध्यायः

Venkateshwara also known as Venkatachalapathy or Srinivasa or Balaji, is the supreme God believed to be a form of the Hindu Deity Lord Vishnu.


राजोवाच ॥

किमर्थ शप्तवान्देव अपराधविवर्जितम्‌ ॥ अविचार्य जगन्नाथ किं मया चरितं पुरा ॥१॥

न जानेऽहं किंचिदपि तव दुःखकरं हरे ॥ हा दुःखतुलं प्राप्तं कथमत्र जगत्पते ॥२॥

इति तेन समाज्ञप्तः श्रीनिवासोऽदिदुःखितः ॥ उवाच वचनं मंदं राजानं शापमूर्च्छितम्‌ ॥३॥

श्रीनिवास उवाच ॥ पापिष्ठोऽहं दुराचार अविचार्य नृपोत्तम ॥ अज्ञानेनातिदुःखेन वृथा शापो मयार्पितः ॥४॥

मच्छापो नानृतो भूयादिति वेदविदो विदुः ॥ भक्तवात्सल्यदोषेण दुःखितोऽस्म भृशं नृप ॥५॥

यावत्कलियुगं तिष्ठेत्तावद्‌दुःखी भव प्रभो ॥ उभौ दुःखसमापन्नौ सत्यसंकल्पदोषतः ॥६॥

भविष्यति नृपश्रेष्ठः आकाश इति नामवान्‌ ॥ सोऽपि दास्यति मे कन्यां नाम्ना पद्मावती शुभाम्‌ ॥७॥

कन्याप्रदानकाले तु ददाति वरदक्षिणाम्‌ ॥ किरीटं शतभारं तु रत्नवज्रसमाकुलम्‌ ॥८॥

शुक्रवारे तु सायान्हे किरीटं धारयाम्यहं ॥ किरीटधारणे काले नेत्रे मे जलपूरिते ॥९॥

घटिका षड्‌कमात्रं ते सुखं तत्र भविष्यति ॥ इति कालावधं कृत्वा राज्ञः स्वस्य च माधवः ॥

सुखस्य कालं संसूच्य स्वावतारप्रयोजनम्‌ ॥१०॥

इति संभाष्य राजानं तत्रास्ते भगवान्हरिः ॥ क्षतशांति समाकांक्षन्वैद्यशास्त्रविशारदम्‌ ॥११॥

गुरुं सुरपतीनां च सस्मार जगदीश्वरः ॥ आगतं स्वर्गुरुं दृष्ट्‌वा औषधं वद मे दुतम्‌ ॥१२॥

इति तेन समाज्ञप्तो जीवो जीववतां वरः ॥ गुरुरुवाच ॥ क्षीरमौदुंबरं देव तथा कार्पासमर्कजम्‌ ॥१३॥

संमिलित्वा रमाकांत तत्क्षतोपरि धार्यताम्‌ ॥ इत्येवं गुरुणाज्ञप्तस्तच्चकार यथातथम्‌ ॥१४॥

एवं कुर्वन्नमाथस्तत्रास्ते भगवान्‌ हरिः ॥ कौसल्या कीटकगृहं तित्रिंणी दशदिग्रथः ॥१५॥

गिरिरूपोऽनुजः साक्षादयोध्याभूदधित्यका ॥ इत्थं रामावतारेण ह्यवतारमचीक्लृपन्‌ ॥१६॥

वल्मीको देवकी साक्षाद्वसुदेवोऽथ तिंत्रीणी ॥ बलभद्रः शेषशैलो मथुरा भुदधित्यका ॥१७॥

स्वामिपुष्करणी नाम यमुना च विराजते ॥ यादवाश्च मृगाः सर्वे खगा वै गोपिकादयः ॥१८॥

एवं श्रीकृष्णरूपेण क्रीडते वेंकटाचल ॥ अरायकाणे विकटे गिरि गच्छ सदान्वये ॥१९॥

एवं वेदमयः साक्षाद्निरींद्रः पन्नगाचलः ॥ स्वदेहच्छन्नवल्मीको वैंकुंठादधिकोह्यभूत्‌ ॥२०॥

सुवर्णमुखरी नाम नदी सा विरजा नदी ॥ वैकुंठो वेंकटगिरिर्वासुदेवो रमापतिः ॥२१॥

मुक्तब्रह्मा पक्षिगणा मुक्तरुद्रा मृगोत्तमाः ॥ सनत्कुमारप्रमुखा वानराद्या द्विजोत्तमाः ॥२२॥

मानुषं देहमासाद्य यः पुमान्वेंकटाचलम्‌ ॥ गंतुमिच्छति धर्मिष्ठस्तेन सर्वमनुष्ठितम्‌ ॥

प्रीतो भवेद्रमानाथः सर्वदेवनमस्कृतः ॥२३॥

श्रीवेंकटाद्रेर्महिमानमुत्तमं जानंति न ब्रह्मशिवेंद्रपूर्वकाः ॥ किमल्पवीर्या मनुजाः सृतिस्था जानंति विष्णोः स्थलमद्‌भुतं च ॥२४॥

इति श्रीमद्भविष्योत्तरपुराणे श्रीवेंकटेशमाहात्म्ये पर्वतवर्णनं नाम चतुर्थोऽध्यायः ॥४॥

श्रीवेंकटेशार्पणमस्तु ॥

N/A

References : N/A
Last Updated : March 10, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP