न्यास

ईश्वरोन्मुख होनेके बाद मनुष्यको परमात्माके वास्तविक तत्वक परिज्ञान होने लगता है और फिर वह सदा सर्वदाके लिये जीवमुक्त हो जाता है, इसीलिये सारे कर्म शास्त्रकी आज्ञाके अनुसार होने चाहिये ।


न्यास

संकल्पके पश्‍चात् न्यास करे । मन्त्र बोलते हुए दाहिने हाथसे कोष्ठमें निर्दिष्ट अङ्गोका स्पर्श करे ।

अङ्गन्यास

सहस्त्रशीर्षा पुरुषः सहस्त्राक्षः सहस्त्रपात् ।

स भूमि सर्वत स्पृत्वाऽत्यतिष्ठद्दशाङ्गुलम् ॥ (बाया हाथ)

पुरुष एवेद सर्वं यद्भूतं यच्च भाव्यम् ।

उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥ (दाहिना हाथ)

एतावानस्य महिमातो ज्यायॉंश्‍च पूरुषः ।

पादोऽस्य विश्‍वा भूतानि त्रिपादस्यामृतं दिवि ॥ (बायॉं पैर)

ॐ त्रिपार्दूर्ध्व उदैत्पुरुषः पादोऽस्येहाभवत्पुनः ।

ततो विष्वङ् व्यक्रामत्साशनानशने अभि ॥ (दाहिना पैर)

ततो विराडजायत विराजो अधि पूरुषः ।

स जातो अत्यरिच्यत पश्‍चाद्भूमिमथो पुरः ॥ (वाम जानु)

तस्माद्यज्ञात्सर्वहुतः सम्भृतं पृषदाज्यम् ।

पशॅंस्तॉंश्‍चक्रे वायव्यानारण्या ग्राम्याश्‍च ये ॥ (दक्षिण जानु)

तस्माद्यज्ञात्‌ सर्वहुत ऋचः सामानि जज्ञिरे ।

छन्दा सि जज्ञिरे तस्माद्यजुस्तस्मादजायत ॥ (वाम कटिभाग)

तस्मादश्‍वा अजायन्त ये के चोभयादतः ।

गावो ह जज्ञिरे तस्मात्तस्माज्जाता अजावयः ॥ (दक्षिण कटिभाग)

तं यज्ञं बर्हिषि प्रौक्षन् पुरुषं जातमग्रतः ।

तेन देवा अयजन्त साध्या ऋषयश्‍च ये ॥ (नाभि)

यत्पुरुषं व्यदधुः कतिधा व्यकल्पयन् ।

मुखं किमस्यासीत्‌ किं बाहू किमूरू पादा उच्येते ॥ (ह्रदय)

ब्राह्मणोऽस्य मुखमासीद्‌बाहू राजन्यः कृतः ।

ऊरू तदस्य यद्‌वैश्यः पद्‌भ्या शूद्रो अजायत ॥ (वाम बाहु)

चन्द्रमा मनसोजातश्‍चक्षोः सूर्यो अजायत ।

श्रोत्राद्वायुश्‍च प्राणश्‍च मुखादग्निरजायत ॥ (दक्षिण बाहु)

नाभ्या आसीदन्तरिक्ष शीर्ष्णो द्यौः समवर्तत ।

पद्‍भ्यां भूमिर्दिशः श्रोत्रात्तथा लोकॉं२ अकल्पयन् ॥ (कण्ठ)

यत्पुरुषेण हविषा देवा यज्ञमतन्वत ।

वसन्तोऽस्यासीदाज्यं ग्रीष्म इध्मः शरद्धविः ॥ (मुख)

सप्तास्यासन् परिधयस्त्रिः सप्त समिधः कृताः ।

देवा यद्यज्ञं तन्वाना अबध्नन् परुषं पशुम् ॥ (ऑंख)

यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् ।

ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥ (मूर्धा)

पञ्चाङ्गन्यास

अद्‌भ्यः सम्भृतः पृथिव्यै रसाच्च विश्‍वकर्मणः समवर्तताग्रे ।

तस्य त्वष्टा विदधद्रूपमेति तन्मर्त्यस्य देवत्वमाजानमग्रे ॥ (ह्रदय)

वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसः परस्तात् ।

तमेव विदित्वाति मृत्युमेति नान्यः पन्था विद्यतेऽयनाय ॥ (सिर)

प्रजापतिश्‍चरति गर्भे अन्तरजायमानो बहुधा वि जायते ।

तस्य योनिं परि पश्यन्ति धीरास्तस्मिन् ह तस्थुर्भुवनानि विश्‍वा ॥ (शिखा)

यो देवेभ्य आतपति यो देवानां पुरोहितः । (कवचाय हुम् दोनो कंधो-

पूर्वो यो देवेभ्यो जातो नमो रुचाय ब्राह्मये ॥ का स्पर्श करे)

रुचं ब्राह्मं जनयन्तो देवा अग्रे तदब्रुवन् ।

यस्त्वैवं ब्राह्मणो विद्यात्तस्य देवा असन् वशे ॥ (अस्त्राय फट्, बायीं हथेलीपर ताली बजाये)

करन्यास

ब्राह्मणोऽस्य मुखमासीद्‌बाहू राजन्यः कृतः ।

ऊरू तदस्य यद्वैश्यः पद्भया शूद्रो अजायत ॥ अङ्गुष्ठाभ्यां नमः । (दोनो अंगूठोंका स्पर्श करे)

चन्द्रमा मनसो जातश्‍चक्षोः सूर्यो अजायत ।

श्रोत्राद्वायुश्‍च प्राणश्‍च मुखादग्निरजायत ॥ तर्जनीभ्यां नमः । (दोनों तर्जनियोंका)

नाभ्यां आसीदन्तरिक्ष शीर्ष्णो द्यौः समवर्तत ।

पद्‌भ्यां भूमिर्दिशः श्रोत्रात्तथा लोकॉं२ अकल्पयन् ॥ मध्यमाभ्यां नमः । (दोनो मध्यमाओंका)

यत्पुरुषेण हविषा देवा यज्ञमतन्वत ।

वसन्तोऽस्यासीदाज्यं ग्रीष्म इध्मः शरद्धविः ॥ अनामिकाभ्यां नमः । (दोनो अनामिकाओंका)

सप्तास्यासन् परिधयस्त्रिः सप्त समिधः कृताः ।

देवा यद्यज्ञं तन्वाना अबध्नन् पुरुषं पशुम् ॥ कनिष्ठिकाभ्यां नमः । (दोनो कनिष्ठिकाओंका)

यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् ।

ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥

करतलकरपृष्ठाभ्यां नमः । (दोनों करतल और करपृष्ठोंका स्पर्श करे)

N/A

References : N/A
Last Updated : September 26, 2013

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP