संकल्प

ईश्वरोन्मुख होनेके बाद मनुष्यको परमात्माके वास्तविक तत्वक परिज्ञान होने लगता है और फिर वह सदा सर्वदाके लिये जीवमुक्त हो जाता है, इसीलिये सारे कर्म शास्त्रकी आज्ञाके अनुसार होने चाहिये ।


निष्काम संकल्प

ॐ विष्णुर्विष्णुर्विष्णुः श्रीमद्भगवतो महापुरुषस्य विष्णोराज्ञया प्रवर्तमानस्य ब्रह्मणोऽह्नि द्वितीयपरार्धे

श्रीश्वेतवाराहकल्पे वैवस्वतमन्वंतरे अष्टाविंशतितमे कलियुगे कलिप्रथमचरने जंबुद्वीपे भारतवर्षे आर्यावर्तैकदेशे....

नगरे/ग्रामे/क्षेत्रे (अविमुक्तवाराणसीक्षेत्रे आनन्दवने महाश्मशाने गौरीमुखे त्रिकण्टकविराजिते).......

वैक्रमाब्दे...संवत्सरे.....मासे....शुक्ल/कृष्णपक्षे... तिथौ....वासरे....प्रात/सायंकाले.....गोत्र....शर्मा/ वर्मा/गुप्तः

अहं ममोपात्तदुरितक्षयद्वारा श्रीपरमेश्‍वरप्रीत्यर्थं....देवस्य पूजनं करिष्ये ।

सकाम संकल्प

यदि सकाम पूजा करनी हो तो कामना-विशेषका नाम लेना चाहिये- या निम्नलिखित संकल्प करना चाहिये-

.......अहं श्रुतिस्मृतिपुराणोक्तफलप्राप्त्यर्थं मम सकुटुम्बस्य सपरिवारस्य

क्षेमस्थौर्यआयुरारोग्यऐश्वरर्याभिवृद्ध्यर्थमाधिभौतिकाधिदैविकाध्यातिमिकत्रिविधतापशमनार्थं

धर्मार्थकाममोक्षफलप्राप्त्यर्थं नित्यकल्याणलाभाय भगवत्प्रीत्यर्थं..... देवस्य पूजनं करिष्ये ।

N/A

References : N/A
Last Updated : September 26, 2013

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP