संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|माहेश्वरखण्ड|कौमारिकाखण्डः| अध्यायः ५७ कौमारिकाखण्डः अध्यायः ०१ अध्यायः ०२ अध्यायः ०३ अध्यायः ०४ अध्यायः ०५ अध्यायः ०६ अध्यायः ०७ अध्यायः ०८ अध्यायः ०९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ विषयानुक्रमणिका कौमारिकाखण्डः - अध्यायः ५७ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskritskand puranपुराणसंस्कृतस्कंद पुराण अध्यायः ५७ Translation - भाषांतर ॥ नारद उवाच ततो विप्रा नारदश्च समाराध्य महेश्वरम् ॥महीनगरके पुण्ये स्थापयामास शंकरम् ॥१॥लोकानां च हितार्थाय केदारं लिंगमुत्तमम् ॥अत्रीशादुत्तरे भागे महापातकनाशनम् ॥२॥अत्रिकुण्डे नरः स्नात्वा श्राद्धं कृत्वा यथाविधि ॥अत्रीशं च नमस्कृत्य केदारं यः प्रपश्यति ॥३॥मातुः स्तन्यं पुनर्नैव स पिबेन्मुक्तिभाग्भवेत् ॥ ततो रुद्रो नीलकंठं नारदाय महात्मने ॥४॥स्वयं दत्त्वा स्वयं तस्थौ महीनगरके शुभे ॥कोटितीर्थे नरः स्नात्वा नीलकंठं प्रपश्यति ॥५॥जयादित्यं नमस्कृत्य रुद्रलोकमवाप्नुयात् ॥जयादित्यं पूजयंति कूपे स्नात्वा नरोत्तमाः ॥६॥न तेषां वंशनाशोऽस्ति जयादित्यप्रसादतः ॥इदं ते कथितं पार्थ महीनगरकस्य च ॥७॥आख्यानं सकलं श्रुत्वा सर्वपापैः प्रमुच्यते ॥८॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखंडे नीलकंठमाहात्म्यवर्णनंनाम सप्तपञ्चाशत्तमोऽध्यायः ॥५७॥ N/A References : N/A Last Updated : July 23, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP