चतुर्थः भागः - विस्फोटकाधिकारः

भावप्रकाशसंहिता


अथाष्टपञ्चाशत्तमो विस्फोटकाधिकारः ॥५८॥
कट्वम्लतीक्ष्णोष्णविदाहिरुक्षक्षारैरजीर्णाध्यशनातपैश्च
तथर्त्तुदोषेण विपर्ययेण कुप्यन्ति दोषाः पवनादयस्तु ॥१॥
त्वचमाश्रित्य ते रक्तं मांसास्थीनि प्रदूष्य च
घोरान्कुर्वन्ति विस्फोटान्सर्वाञ्ज्वरपुरःसरान् ॥२॥
अग्निदग्धा इव स्फोटाः सज्वरा रक्तपित्तजाः
क्वचित्सर्वत्र वा देहे विफोटा इति ते स्मृताः ॥३॥
शिरोरुक् शूलभूयिष्ठं ज्वरतृट्पर्वभेदनम्
सकृष्णवर्णता चेति वातविस्फोटलक्षणम् ॥४॥
ज्वरदाहरुजापाकस्रावतृष्णासमन्वितम्
पीतलोहितवर्णञ्च पित्तविस्फोटलक्षणम् ॥५॥
छर्द्यरोचकजाड्यानिकण्डू काठिन्यपाण्डुताः
यस्मिन्न रुक् चिरात्पाकः स विस्फोटः कफात्मकः ॥६॥
कण्डूर्दाहो ज्वरश्छर्दिरेतैश्च कफपैत्तिकः ॥७॥
वातपित्तकृतो यस्तु तत्र स्यात्तीव्रवेदना ॥८
कण्डूस्तैमित्यगुरुभिर्जानीयात्कफवातिकम् ॥९॥
मध्यनिम्नोन्नतान्तश्च कठिनः स्वल्पपाकवान्
दाहरागतृषामोहच्छर्दिमूर्च्छारुजाज्वराः
प्रलापो वेपथुस्तन्द्रा सोऽसाध्यश्च त्रिदोषजः ॥१०॥
वेदितव्याश्च रक्तेन पैत्तिकेन च हेतुना
गुञ्जाफलसमा रक्ता रक्तस्रावा विदाहिनः
न ते सिद्धिं समायान्ति सिद्धैर्योगशतैरपि ॥११॥
एते चाष्टविधा बाह्या आन्तरोऽपि भवेदयम्
तस्मिन्नन्तर्व्यथातीव्रा ज्वरयुक्ताऽभिजायते ॥१२॥
यस्मिन्बहिर्गते स्वास्थ्यं न वा तस्य बहिर्गतिः
तत्र वातिकविस्फोटक्रिया कार्या विजानता ॥१३॥
तृट्श्वासमांससङ्कोथदाह हिक्कामदज्वराः
विसर्पमर्मसंरोधास्तेषामुक्ता उपद्र वाः ॥१४॥
हिक्का श्वासोऽरुचिस्तृष्णा साङ्गमर्दा हृदि व्यथा
विसर्पज्वरहृल्लासा विस्फोटानामुपद्र वाः ॥१५॥
एकदोषो स्थितः साध्यः कृच्छ्रसाध्यो द्विदोषजः
सर्वरूपान्वितो घोरो ह्यसाध्यो भूर्युपद्र वः ॥१६॥
विस्फोटे लङ्घनं कार्यं वमनं पथ्यभोजनम्
यथादोषबलं वीक्ष्य युक्तमुक्तं विरेचनम् ॥१७॥
जीर्णशालियवा मुद्गा मसूराश्चाढकी तथा
एतान्यन्नानि विस्फोटे हितानि मुनयोऽब्रुवन् ॥१८॥
द्वे पञ्चमूल्यौ रास्ना च दार्व्युशीरं दुरालभा
गुडूची धान्यकं मुस्तमेषां क्वाथं पिबेन्नरः
विस्फोटान्नाशयन्त्याशु समीरणनिमित्तकान् ॥१९॥
द्रा क्षाकाश्मर्य खर्जूरपटोलारिष्टवासकैः
कटुकालाजदुःस्पर्शैः सितायुक्तं तु पैत्तिके ॥२०॥
भूनिम्बसवचावासा त्रिफलेन्द्र जवत्सकैः
पिचुमर्दपटोलाभ्यां कफजे मधुयुक्शृतम् ॥२१॥
किराततिक्तकारिष्टयष्ट्या ह्वाम्बुदवासकैः
पटोलपर्पटोशीरत्रि फलाकौटजान्वितैः
क्वथितैर्द्वादशाङ्गन्तु सर्वविस्फोटनाशनम् ॥२२॥
विस्फोटव्याधिनाशाय तण्डुलाम्बुप्रपेषितैः
बीजैः कुटजवृक्षस्य लेपः कार्यो विजानता ॥२३॥
छिन्नापटोलभूनिम्ब वासकारिष्टपर्पटैः
खदिराब्दयुतैः क्वाथो हन्ति विस्फोटकज्वरम् ॥२४॥
चन्दनं नागपुष्पञ्च सारिवा तण्डुलीयकम्
शिरीषवल्कलं जातीलेपः स्याद्दाहनाशनः ॥२५॥
उत्पलं चन्दनं लोध्रमुशीरंसारिवाद्वयम्
जलपिष्टेन लेपेन स्फोटदाहार्त्तिनाशनम् ॥२६॥
पुत्रजीवस्य मज्जानं जले पिष्ट्वा प्रलेपयेत्
कालस्फोटं च विस्फोटं सद्यो हन्ति सवेदनम् ॥२७॥
कक्षग्रन्थिं गलग्रन्थिं कर्णग्रन्थिञ्च नाशयेत्
हन्याच्च स्फोटकं ताम्रं पुत्रजीवो विनाशयेत् ॥२८॥
इत्यष्टपञ्चाशत्तमोविस्फोटकाधिकारः समाप्तः ॥५८॥

N/A

References : N/A
Last Updated : May 17, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP