चतुर्थः भागः - भगन्दराधिकारः

भावप्रकाशसंहिता


अथ पञ्चाशत्तमो भगन्दराधिकारः ॥५०॥
कटीकपालनिस्तोददाह कण्डूरुजाऽदयः
भवन्ति पूर्वरूपाणि भविष्यति भगन्दरे ॥१॥
गुदस्य द्व्यङ्गुले क्षेत्रे पार्श्वतः पिडकाऽत्तिकृत्
भिन्नो भगन्दरो ज्ञेयः स च पञ्चविधो भवेत् ॥२॥
भगन्दरशब्दस्य निरुक्तिमाह भोजः
भगं परिसमन्ताच्च गुदं वस्तिं तथैव च
भगवद् दारयेद्यस्मात्तस्मादेष भगन्दरः ॥३॥
कषायरुक्षैरतिकोपितोऽनिलस्त्वपानदेशे पिडकां करोति याम्
उपेक्षणात्पाकमुपैति दारुणं रुजा च भिन्नाऽरुणफेनवाहिनी
तत्रागमो मूत्रपुरीषरेतसां व्रणैरनेकैः शतपोनकं वदेत् ॥४॥
प्रकोपनैः पित्तमतिप्रकोपितं करोति रक्तां पिडकां गुदे गताम्
तदाशुपाकाऽहिमपूतिवाहिनीं भगन्दरं चोष्ट्रशिरोधरं वदेत् ॥५॥
कण्डूयनो घनस्रावी कठिनो मन्दवेदनः
श्वेतावभासः कफजः परिस्रावी भगन्दरः ॥६॥
बहुवर्णरुजास्रावा पिडका गोस्तनोपमा
शम्बूकावर्त्तगतिकः शम्बूकावर्त्तको मतः ॥७॥
क्षताद्गतिः पायुगता विवर्द्धते ह्यपेक्षणात्स्युः कृमयो विदार्य ते
प्रकुर्वते मार्गमनेकधा मुखैर्व्रणैस्तमुन्मार्गिभगन्दरं वदेत् ॥८॥
घोराः साधयितुं दुःखाः सर्व एव भगन्दराः
तेष्वसाध्यस्त्रिदोषोत्थः क्षतजश्चविशेषतः ॥९॥
वातमूत्रपुरीषाणि शुक्रञ्च कृमयस्तथा
भगन्दरात्स्रवन्तस्तु नाशयन्ति तमातुरम् ॥१०॥
अथास्य पिडकामेव तथा यत्नादुपाचरेत्
शुद्ध्य्स्रस्रुतिसेकाद्यैर्यथा पाकं न गच्छति ॥११॥
वटपत्रेष्टका शुण्ठीसगुडूचीपुनर्नवाः
सुपिष्टः पिडकाऽवस्थे लेपः शस्तो भगन्दरे ॥१२॥
पिडकानाम पक्वानामपतर्पणपूर्वकम्
कर्म कुर्याद्विरेकान्तं भिन्नानां वक्ष्यते क्रिया ॥१३॥
एषणीपाटनक्षारवह्निदाहादिकं क्रमम्
विधाय व्रणवत्कार्यं यथादोषं यथाक्रमम् ॥१४॥
पयः पिष्टैस्तिलारिष्टमधुकैश्च सुशीतलैः
भगन्दरे प्रशस्तोऽय सरक्ते वेदनावति ॥१५॥
सुमना वटपत्राणि गुडूची विश्वभेषजम्
ससैन्धवस्तक्रपिष्टो लेपो हन्ति भगन्दरम् ॥१६॥
त्रिवृत्तिला नागदन्ती मञ्जिष्ठा सह सर्पिषा
उत्सादनं भवेदेतत्सैन्धवक्षौद्र संयुतम् ॥१७॥
खदिराम्बुरतो भूत्वा कषायं त्रैफलं पिबेत्
महिषाक्षविडङ्गानां भगन्दरविनाशनम् ॥१८॥
शम्बूकमांसं भुञ्जीत प्रकारैर्व्यञ्जनादिभिः
अजीर्णवर्जी मासेन मुच्यते तु भगन्दरात् ॥१९॥
न्यग्रोधादिर्गणो यस्तु हितः शोधनरोपणः
तैलं घृतं वा तत् पक्वं भगन्दरविनाशनम् ॥२०॥
तिला ज्योतिष्मती कुष्ठं लाङ्गली गिरिकर्णिका
शताह्वात्रिवृतादन्त्यः शोधनाश्च भगन्दरे ॥२१॥
तिलाभयालोध्रमरिष्टपत्रं निशे बला लोध्रमगारधूमम्
भगन्दरे चाप्युपदंशजे च द्रुष्टव्रणे रोपणशोधनाय ॥२२॥
स्नुह्यर्कदुग्धदार्वीभिर्वर्त्तिं कृत्वा विचक्षणः
भगन्दरगतिं ज्ञात्वा पूरयेत्तां प्रयत्नतः ॥२३॥
एषा सर्वशरीरस्थां नाडीं हन्यान्नसंशयः
त्रिफलारससंयुक्तं विडालास्थिप्रलेपनम् ॥२४॥
भगन्दरं निहन्त्याशु दुष्टव्रणहरं परम्
त्रिवृत्तेजोवतीदन्तीकल्को नाडीव्रणापहः ॥२५॥
ज्योतिष्मती लाङ्गलकी श्यामा दन्ती त्रिवृत्तिलाः
कुष्ठं शताह्वा गोलोमी तिल्वको गिरिकर्णिका ॥२६॥
कासीसकाञ्चनक्षीर्यौ वर्गः शोधन इष्यते ॥२७॥
मधुतैलयुता विडङ्गसारत्रिफलामागधिकाकणाश्च लीढाः
कृमिकुष्ठभगन्दरप्रमेहक्षयनाडीव्रणरोपणा भवन्ति ॥२८॥
चित्रकार्कौ त्रिवृत्पाठे मलयूहयमारकौ
सुधां वचां लाङ्गलकीं हरितालं सुवर्चिकाम् ॥२९॥
ज्योतिष्मतीञ्च संहृत्य तैलं धीमान्विपाचयेत्
एतद्विष्यन्दनं नाम तैलं दद्याद्भगन्दरे
शोधनं रोपणञ्चैव सवर्णकरणं तथा ॥३०॥
निशाऽकक्षीर सिन्धूत्थपुराश्वहरवत्सकैः
सिद्धमभ्यञ्जनं तैलं भगन्दरहरं परम् ॥३१॥
करवीरनिशा दन्तीलाङ्गलीलवणाग्निभिः
मातुलुङ्गकवत्साह्वैः पचेत्तैलं भगन्दरे ॥३२॥
त्रिफलापुरकृष्णानां त्रिपञ्चकांशयोजिता
गुटिका शोथगुल्मार्शोभगन्दरवतां हिता ॥३३॥
नाड्यन्तरे व्रणान्कुर्याद्भिषक् तु शतपोनके
ततस्तेष्ववरूढेषु शेषा नाडीरुपाचरेत् ॥३४॥
व्याधौ तत्र बहुच्छिद्रे भिषजा तु विजानता
अर्द्धलाङ्गलकच्छेदः कार्यो लाङ्गलकोऽपि वा ॥३५॥
सर्वतोभद्र को वाऽपि कार्यो गोतीर्थकोऽपि वा ॥३६॥
द्वाभ्यां समाभ्यां पार्श्वाभ्यां छेदो लाङ्गलको मतः
ह्रस्वमेकतरं यत्तु सोऽद्धलाङ्गलकः स्मृतः ॥३७॥
सेवनीं वर्जयित्वा तु चतुर्द्धा दारिते गुदे
सर्वतोभद्र कं छेदमाहुश्छेदविदो जनाः
पार्श्वादागतशस्त्रेण च्छेदो गोतीर्थको मतः ॥३८॥
सर्वानास्रावमार्गांस्तु दहेद्वैद्यस्तथाऽग्निना
अथोष्ट्रग्रीवमेषिण्या छित्वा क्षारं निपातयेत् ॥३९॥
उत्कृत्यास्रावमार्गन्तु परिस्राविणि बुद्धिमान्
क्षारेण वा स्रावगतिं दहेद्धुतवहेन वा ॥४०॥
गतिमन्विष्य शस्त्रेण च्छिन्द्यात्खर्जूरपत्रकम् ॥४१॥
चन्द्रा र्द्ध चन्द्र चक्रञ्च सूचीमुखमवाङ्मुखम्
छित्वाऽग्निना दहेत्सम्यगेवं क्षारेण वा पुनः ॥४२॥
एषां तु शस्त्र पतनाद्वेदना यत्र जायते
तत्राणुतैलेनोष्णेन परिषेकः प्रशस्यते ॥४३॥
आगन्तुजे भिषङ् नाडीं शस्त्रेणोत्कृत्य यत्नतः ॥४४॥
जम्ब्वोष्ठेनाग्निवर्णेन तप्तया वा शलाकया
दहेद्यथोक्तं मतिमांस्तं व्रणं सुसमाहितः ॥४५॥
व्यायामं मैथुनं युद्धं पृष्ठयानं गुरूणि च
संवत्सरं परिहरेदुपरूढव्रणो नरः ॥४६॥
इति पञ्चाशत्तमो भगन्दराधिकारः समाप्तः ॥५०॥

N/A

References : N/A
Last Updated : May 17, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP