तृतीयः भागः - प्लीहयकृदधिकारः

भावप्रकाशसंहिता


अथ त्रयस्त्रिंशः प्लीहयकृदधिकारः ॥३३॥
शोणिताज्जायते प्लीहा वामतो हृदयादधः
रक्तवाहिशिराणां स मूलं ख्यातो महर्षिभिः ॥१॥
विदाह्यभिष्यन्दिरतस्य जन्तोः प्रदुष्टमत्यर्थमसृक्कफश्च
प्लीहाऽभिवृद्धिं कुरुतः प्रवृद्धौ तं प्लीहसञ्ज्ञं गदमामनन्ति ॥२॥
वामे स पार्श्वे परिवृद्धिमेति विशेषतः सीदति चातुरोऽत्र
मन्दज्वराग्निःकफपित्तलिङ्गैरुपद्रुतः क्षीणबलोऽतिपाण्डुः ॥३॥
क्लमो भ्रमो विदाहश्च वैवर्ण्यं गात्रगौरवम्
मोहो रक्तोदरत्वञ्च ज्ञेयं रक्तजलक्षणम् ॥४॥
सज्वरः सपिपासश्च सदाहो मोहसंयुतः
पीतगात्रो विशेषेण प्लीहा पैत्तिक उच्यते ॥५॥
प्लीहा मन्दव्यथः स्थूलः कठिनो गौरवान्वितः
अरोचकेन संयुक्तः प्लीहा कफज उच्यते ॥६॥
नित्यमानद्धकोष्ठः स्यान्नित्योदावर्त्तपीडितः
वेदनाभिः परीतश्च प्लीहा वातिक उच्यते ॥७॥
दोपत्रितयरूपाणि प्लीह्न्यसाध्ये भवन्त्यपि ॥८॥
अधो दक्षिणतश्चापि हृदयाद् यकृतः स्थितिः
तत्तु रञ्जकपित्तस्य स्थानं शोणितजं मतम् ॥९॥
प्लीहामयस्यहेत्वादि समस्तं यकृदामये
किन्तु स्थितिस्तयोर्ज्ञेया वामदक्षिणपार्श्वयोः ॥१०॥
पातव्यो युक्तितः क्षारः क्षीरेणोदधिशुक्तिजः
तथा दुग्धेन पातव्याः पिप्पल्यः प्लीहशान्तये ॥११॥
अर्कपत्रं सलवणं पुटदग्धं सुचूर्णितम्
निहन्ति मस्तुना पीतं प्लीहानमतिदारुणम् ॥१२॥
हिङ्गु त्रिकटुकं कुष्ठं यवक्षारं च सैन्धवम्
मातुलुङ्गरसोपेतं प्लीहशूलहरं भवेत् ॥१३॥
पलाशक्षारतोयेन पिप्पली परिभाविता
प्लीहगुल्मार्त्तिशमनी वह्निमान्द्यहरी मता ॥१४॥
रसेन जम्बीरफलस्य शङ्खनाभीरजः पीतमवश्यमेव
शाणप्रमाणं शमयेदशेषं प्लीहामयं कूर्मसमानमाशु ॥१५॥
शरपुङ्खमूलकल्कस्तक्रेणालोडितः पीतः
प्लीहानं यदि न हरति शैलोऽपि तदा जले प्लवते ॥१६॥
सुपक्वसहकारस्य रसः क्षौद्र समन्वितः
पीतः प्रशमयत्येव प्लीहानं नेह संशयः ॥१७॥
सुस्विन्नं शाल्मलीपुष्पं निशापर्युषितं नरः
राजिकाचूर्णसंयुक्तं खादेत्प्लीहोपशान्तये ॥१८॥
यवानिकाचित्रकयाव शूकषड्ग्रन्थिदन्तीमगधोद्भवानाम्
चूर्णं हरेत् प्लीहगदं निपीतमुष्णाम्बुना मस्तुसुराऽसवैर्वा ॥१९॥
प्लीहोद्दिष्टाःक्रियाः सर्वा यकृद्रो गे समाचरेत्
कार्यञ्च दक्षिणे बाहौ तत्र शोणितमोक्षणम् ॥२०॥
क्षारं विडङ्गकृष्णाभ्यां पूतीकस्याम्बु निःसृतम्
पिबेत्प्रातर्यथावह्नि यकृत्प्लीहप्रशान्तये ॥२१॥
इति त्रयस्त्रिंशः प्लीहयकृदधिकारः समाप्तः ॥३३॥

N/A

References : N/A
Last Updated : May 17, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP