तृतीयोऽध्यायः - तृतीयः पादः

ब्रह्मसूत्र, वेदान्त दर्शनचा एक अधारभूत ग्रन्थ आहे. ह्या ग्रंथाचे रचयिता बादरायण होत.


सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् ॥१॥
भेदान्नेति चेदेकस्यामपि ॥२॥
स्वाध्यायस्य तथात्वेन हि समाचारेऽधिकाराच्च ॥३॥ [पाठभेद : समाचारेऽधिकाराच्च सववच्च तन्नियमः]
सलिलवच्च तन्नियमः ॥४॥
दर्शयति च ॥५॥
उपसंहारोऽर्थाभेदाद्विधिशेषवत्समाने च ॥६॥
अन्यथात्वं च शब्दादिति चेन्नाविशेषात् ॥७॥
न वा प्रकरणभेदात्परोवरीयस्त्वादिवत् ॥८॥
संज्ञातश्चेत्तदुक्तमस्ति तु तदपि ॥९॥
प्राप्तेश्च समञ्जसम् ॥१०॥
सर्वाभेदादन्यत्रेमे ॥११॥
आनन्दादयः प्रधानस्य ॥१२॥
प्रियशिरस्त्वाद्यप्राप्तिरुपचयापचयौ हि भेदे ॥१३॥
इतरे त्वर्थसामान्यात् ॥१४॥
आध्यानाय प्रयोजनाभावात् ॥१५॥
आत्मशब्दाच्च ॥१६॥
आत्मगृहीतिरितरवदुत्तरात् ॥१७॥
अन्वयादिति चेत्स्यादवधारणात् ॥१८॥
कार्याख्यानादपूर्वम् ॥१९॥
समान एवञ्चाभेदात् ॥२०॥
संबन्धादेवमन्यत्रापि ॥२१॥
न वा विशेषात् ॥२२॥
दर्शयति च ॥२३॥
सम्भृतिद्युव्याप्त्यपि चातः ॥२४॥
पुरुषविद्यायामिव चेतरेषामनाम्नानात् ॥२५॥
वेधाद्यर्थभेदात् ॥२६॥
हानौ तूपायनशब्दशेषात् कुशाच्छन्दस्स्तुत्युपगानवत्
तदुक्तम् ॥२७॥
साम्पराये तर्तव्याभावात् तथा ह्यन्ये ॥२८॥
छन्दत उभयाविरोधात् ॥२९॥
गतेरर्थवत्त्वमुभयथाऽन्यथा हि विरोधः ॥३०॥
उपपन्नस्तल्लक्षणार्थोपलब्धेः लोकवत् ॥३१॥
अनियमः सर्वेषामविरोधश्शब्दानुमानाभ्याम् ॥३२॥
यावदधिकारमवस्थितिराधिकारिकाणाम् ॥३३॥
अक्षरधियां त्वविरोधः
सामान्यतद्भावाभ्यामौपसदवत्तदुक्तम् ॥३४॥
इयदामननात् ॥३५॥
अन्तरा भूतग्रामवदिति चेत् तदुक्तम् ॥३६॥
अन्यथा भेदानुपपत्तिरितिचेन्नोपदेशवत् ॥३७॥
व्यतिहारो विशिंषन्ति हीतरव्रत् ॥३८॥
सैव हि सत्यादयः ॥३९॥
कामादितरत्र तत्र च आयतनादिभ्यः ॥४०॥
आदारादलोपः ॥४१॥
उपस्थितेस्तद्वचनात् ॥४२॥
तन्निर्धारणार्थनियमस्तद्दृष्टेर्पृथग्ध्यप्रतिबन्धः
फलम् ॥४३॥
प्रदानवदेव हि तदुक्तम् ॥४४॥
लिङ्गभूयस्त्वात्तद्धि बलीयस्तदपि ॥४५॥
पूर्वविकल्पः प्रकरणात्स्यात्क्रियामानसवत् ॥४६॥
अतिदेशाच्च ॥४७॥
विद्यैव तु निर्धारणात् ॥४८॥
दर्शनाच्च ॥४९॥
श्रुत्यादिबलीयस्त्वाच्च न बाधः ॥५०॥
अनुबन्धादिभ्यः ॥५१॥
प्रज्ञान्तरपृथक्त्ववद्दृष्टिश्च तदुक्तम् ॥५२॥
न सामान्यादप्युपलब्धेर्मृत्युवन्नहि लोकापत्तिः ॥५३॥
परेण च शब्दस्य ताद्विध्यं भूयस्त्वात्त्वनुबन्धः ॥५४॥
एक आत्मनः शरीरे भावात् ॥५५॥
व्यतिरेकस्तद्भावभावित्वान्न तूपलब्धिवत् ॥५६॥
अङ्गावबद्धास्तु न शाखासु हि प्रतिवेदम् ॥५७॥
मन्त्रादिवद्वाऽविरोधः ॥५८॥
भूम्नः क्रतुवज्ज्यायस्त्वं तथा च दर्शयति ॥५९॥
नानाशब्दादिभेदात् ॥६०॥
विकल्पो विशिष्टफलत्वात् ॥६१॥
काम्यास्तु यथाकामं समुच्चीयेरन्न वा पूर्वहेत्वभावात् ॥६२॥
अङ्गेषु यथाश्रयभावः ॥६३॥
शिष्टेश्च ॥६४॥
समाहारात् ॥६५॥
गुणसाधारण्यश्रुतेश्च ॥६६॥
न वा तत्सहभावश्रुतेः ॥६७॥
दर्शनाच्च ॥६८॥

इति ब्रह्मसूत्रेषु
तृतीयाध्यायस्य तृतीयः पादः समाप्तः

N/A

References : N/A
Last Updated : March 16, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP