तृतीयोऽध्यायः - प्रथमः पादः

ब्रह्मसूत्र, वेदान्त दर्शनचा एक अधारभूत ग्रन्थ आहे. ह्या ग्रंथाचे रचयिता बादरायण होत.


तदन्तरप्रतिपत्तौ रंहति सम्परिष्वक्तः
प्रश्ननिरूपणाभ्याम् ॥१॥
त्र्यात्मकत्वात्तु भूयस्त्वात् ॥२॥
प्राणगतेश्च ॥३॥
अग्न्यादिगतिश्रुतेरिति चेन्न भाक्तत्वात् ॥४॥
प्रथमेऽश्रवणादिति चेन्न ता एव ह्युपपत्तेः ॥५॥
अश्रुतत्वादिति चेन्नेष्टादिकारिणां प्रतीतेः ॥६॥
भाक्तं वाऽनात्मवित्त्वात् तथा हि दर्शयति ॥७॥
कृतात्ययेऽनुशयवान् दृष्टस्मृतिभ्याम् ॥८॥
यथेतमनेवं च ॥९॥
चरणादिति चेन्नोपलक्षणार्थेति कार्ष्णाजनिः ॥१०॥
आनर्थक्यमिति चेन्न तदपेक्षत्वात् ॥११॥
सुकृतदुष्कृते एवेति तु बादरिः ॥१२॥
अनिष्टादिकारिणामपि च श्रुतम् ॥१३॥
संयमने त्वनुभूयेतरेषामारोहावरोहौ
तद्गतिदर्शनात् ॥१४॥
स्मरन्ति च ॥१५॥
अपि सप्त ॥१६॥
तत्रापि च तद्व्यापारादविरोधः ॥१७॥
विद्याकर्मणोरिति तु प्रकृतत्वात् ॥१८॥
न तृतीये तथोपलब्धेः ॥१९॥
स्मर्यतेऽपि च लोके ॥२०॥
दर्शनाच्च ॥२१॥
तृतीये शब्दावरोधः संशोकजस्य ॥२२॥
स्मरणाच्च ॥२३॥
तत्स्वाभाव्यापत्तिरुपपत्तेः ॥२४॥
नातिचिरेण विशेषात् ॥२५॥
अन्याधिष्ठिते पूर्ववदभिलापात् ॥२६॥
अशुद्धमिति चेन्न शब्दात् ॥२७॥
रेतः सिग्योगोऽथ ॥२८॥
योनेः शरीरम् ॥२९॥

इति ब्रह्मसूत्रेषु
तृतीयाध्यायस्य प्रथमः पादः समाप्तः

N/A

References : N/A
Last Updated : March 16, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP