संस्कृत सूची|संस्कृत साहित्य|संहिता|वाग्भटसंहिता|उत्तरस्थानम्|
सप्तमोऽध्यायः

उत्तरस्थानम् - सप्तमोऽध्यायः

हिन्दू धर्मातील पवित्र आणि सर्वोच्च धर्मग्रन्थ वेदांतील मन्त्रांचे खण्ड म्हणजेच संहिता.


अथातोऽपस्मारप्रतिषेधं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
स्मृत्यपायो ह्यपस्मारः स धीसत्त्वाभिसंप्लवात्
जायतेऽभिहते चित्ते चिन्ताशोकभयादिभिः ॥१॥
उन्मादवत्प्रकुपितैश्चित्त देहगतैर्मलैः
हते सत्त्वे हृदि व्याप्ते संज्ञावाहिषु खेषु च ॥२॥
तमो विशन् मूढमतिर्बीभत्साः कुरुते क्रियाः
दन्तान् खादन् वमन् फेनं हस्तौ पादौ च विक्षिपन् ॥३॥
पश्यन्नसन्ति रूपाणि प्रस्खलन् पतति क्षितौ
विजिह्माक्षिभ्रुवो दोषवेगेऽतीते विबुध्यते ॥४॥
कालान्तरेण स पुनश्चैवमेव विचेष्टते
अपस्मारश्चतुर्भेदो वाताद्यैर्निचयेन च ॥५
रूपमुत्पत्स्यमानेऽस्मिन् हृत्कम्पः शून्यता भ्रमः
तमसो दर्शनं ध्यानं भ्रूव्युदासोऽक्षिवैकृतम् ॥६॥
अशब्दश्रवणं स्वेदो लालासिङ्घाणकस्रुतिः
अविपाकोऽरुचिर्मूर्च्छा कुक्ष्याटोपो बलक्षयः ॥७॥
निद्रा नाशोऽङ्गमर्दस्तृट् स्वप्ने गानं सनर्तनम्
पानं तैलस्य मद्यस्य तयोरेव च मेहनम् ॥८॥
तत्र वातात्स्फुरत्सक्थिः प्रपतंश्च मुहुर्मुहुः
अपस्मरति संज्ञां च लभते विस्वरं रुदन् ॥९॥
उत्पिण्डिताक्षः श्वसिति फेनं वमति कम्पते
आविध्यति शिरोदन्तान् दशत्याध्मातकन्धरः ॥१०॥
परितो विक्षिपत्यङ्गं विषमं विनताङ्गुलि
रूक्षश्यावारुणाक्षित्वङ्नखास्यः कृष्णमीक्षते ॥११॥
चपलं परुषं रूपं विरूपं विकृताननम्
अपस्मरति पित्तेन मुहुः संज्ञां च विन्दति ॥१२॥
पीतफेनाक्षिवक्त्रत्वगास्फालयति मेदिनीम्
भैरवादीप्तरुषितरूपदर्शी तृषान्वितः ॥१३॥
कफाच्चिरेण ग्रहणं चिरेणैव विबोधनम्
चेष्टाऽल्पा भूयसी लाला शुक्लनेत्रनखास्यता ॥१४॥
शुक्लाभरूपदर्शित्वं सर्वलिङ्गं तु वर्जयेत्
अथाऽवृतानां धीचित्तहृत्खानां प्राक्प्रबोधनम् ॥१५॥
तीक्ष्णैः कुर्यादपस्मारे कर्मभिर्वमनादिभिः
वातिकं बस्तिभूयिष्ठैः पैत्तं प्रायो विरेचनैः ॥१६॥
श्लैष्मिकं वमनप्रायैरपस्मारमुपाचरेत्
सर्वतः सुविशुद्धस्य सम्यगाश्वासितस्य च ॥१७॥
अपस्मारविमोक्षार्थं योगान् संशमनान् शृणु
गोमयस्वरसक्षीरदधिमूत्रैः शृतं हविः ॥१८॥
अपस्मारज्वरोन्मादकामलान्तकरं पिबेत्
द्विपञ्चमूलत्रिफलाद्विनिशाकुटजत्वचः ॥१९॥
सप्तपर्णमपामार्गं नीलिनीं कटुरोहिणीम्
शम्याकपुष्करजटाफल्गुमूलदुरालभाः ॥२०॥
द्विपलाः सलिलद्रो णे पक्त्वा पादावशेषिते
भार्गीपाठाढकीकुम्भनिकुम्भव्योषरोहिषैः ॥२१॥
मूर्वाभूतीकभू निम्बश्रेयसीसारिवाद्वयैः
मदयन्त्यग्निनिचुलैरक्षांशैः सर्पिषः पचेत् ॥२२॥
प्रस्थं तद्वद् द्र वैः पूर्वैः पञ्चगव्यमिदं महत्
ज्वरापस्मारजठरभगन्दरहरं परम् ॥२३॥
शोफार्शःकामलापाण्डुगुल्मकासग्रहापहम्
ब्राह्मीरसवचाकुष्ठशङ्खपुष्पीशृतं घृतम् ॥२४॥
पुराणं मेध्यमुन्मादालक्ष्म्यपस्मारपाप्मजित्
तैलप्रस्थं घृतप्रस्थं जीवनीयैः पलोन्मितैः ॥२५॥
क्षीरद्रो णे पचेत्सिद्धमपस्मारविमोक्षणम्
कंसे क्षीरेक्षुरसयोः काश्मर्येऽष्टगुणे रसे ॥२६॥
कार्षिकैर्जीवनीयैश्च सर्पिःप्रस्थं विपाचयेत्
वातपित्तोद्भवं क्षिप्रमपस्मारं निहन्ति तत् ॥२७॥
तद्वत् काशविदारीक्षुकुशक्वाथशृतं पयः
कूष्माण्डस्वरसे सर्पिरष्टादशगुणे शृतम् ॥२८॥
यष्टीकल्कमपस्मारहरं धीवाक्स्वरप्रदम्
कपिलानां गवां पित्तं नावने परमं हितम् ॥२९॥
श्वशृगालबिडालानां सिंहादीनां च पूजितम्
गोधानकुलनागानां पृषतर्क्षगवामपि ॥३०॥
पित्तेषु साधितं तैलं नस्येऽभ्यङ्गे च शस्यते
त्रिफलाव्योषपीतद्रुयवक्षारफणिज्जकैः ॥३१॥
श्याह्वापामार्गकारञ्जबीजैस्तैलं विपाचितम्
बस्तमूत्रे हितं नस्यं चूर्णं वा ध्मापयेद्भिषक् ॥३२॥
नकुलोलूकमार्जारगृध्रकीटाहिकाकजैः
तुण्डैः पक्षैः पुरीषैश्च धूपमस्य प्रयोजयेत् ॥३३॥
शीलयेत्तैललशुनं पयसा वा शतावरीम्
ब्राह्मीरसं कुष्ठरसं वचां वा मधुसंयुताम् ॥३४॥
समं क्रुद्धैरपस्मारो दोषैः शारीरमानसैः
यज्जायते यतश्चैष महामर्मसमाश्रयः ॥३५॥
तस्माद्र सायनैरेनं दुश्चिकित्स्यमुपाचरेन्
तदार्तं चाग्नितोयादेर्विषमात्पालयेत्सदा ॥३६॥
मुक्तं मनो विकारेण त्वमित्थं कृतवानिति
न ब्रूयाद्विषयैरिष्टैः क्लिष्टं चेतोऽस्य बृंहयेत् ॥३७॥

इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां
षष्ठे उत्तरस्थानेऽपस्मारप्रतिषेधो नाम सप्तमोऽध्यायः ॥७॥

इत्यष्टाङ्गहृदये भूततंत्रं तृतीयं समाप्तम्

N/A

References : N/A
Last Updated : March 15, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP