संस्कृत सूची|संस्कृत साहित्य|संहिता|वाग्भटसंहिता|उत्तरस्थानम्|
पञ्चमोऽध्यायः

उत्तरस्थानम् - पञ्चमोऽध्यायः

हिन्दू धर्मातील पवित्र आणि सर्वोच्च धर्मग्रन्थ वेदांतील मन्त्रांचे खण्ड म्हणजेच संहिता.


अथातो भूतप्रतिषेधं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
भूतं जयेदहिंसेच्छं जपहोमबलिव्रतैः
तपःशीलसमाधान दानज्ञानदयादिभिः ॥१॥
हिङ्गुव्योषालनेपाली लशुनार्कजटाजटाः
अजलोमी सगोलोमी भूतकेशी वचा लता ॥२॥
कुक्कुटी सर्पगन्धाख्या तिलाः काणविकाणिके
वज्रप्रोक्ता वयःस्था च शृङ्गी मोहनवल्ल्यपि ॥३॥
स्रोतोजाञ्जनरक्षोघ्नं रक्षोघ्नं चान्यदौषधम्
खराश्वश्वाविदुष्ट्रर्क्षगोधानकुलशल्यकात् ॥४॥
द्वीपिमार्जारगोसिंहव्याघ्र सामुद्र सत्त्वतः
चर्मपित्तद्विजनखा वर्गेऽस्मिन् साधयेद्घृतम् ॥५॥
पुराणमथवा तैलं नवं तत्पाननस्ययोः
अभ्यङ्गे च प्रयोक्तव्यमेषां चूर्णं च धूपने ॥६॥
एभिश्च गुटिकां युञ्ज्यादञ्जने सावपीडने
प्रलेपे कल्कमेतेषां क्वाथं च परिषेचने ॥७॥
प्रयोगोऽय ग्रहोन्मादान् सापस्माराञ्शमं नयेत्
गजाह्वापिप्पलीमूलव्योषा मलकसर्षपान् ॥८॥
गोधानकुलमार्जारझष पित्तप्रपेषितान्
नावनाभ्यङ्गसेकेषु विदधीत ग्रहापहान् ॥९॥
सिद्धार्थकवचाहिङ्गुप्रियङ्गु रजनीद्वयम्
मञ्जिष्ठा श्वेतकटभी वरा श्वेताऽद्रि कर्णिका ॥१०॥
निम्बस्य पत्रं बीजं तु नक्तमालशिरीषयोः
सुराह्वं त्र्यूषणं सर्पिर्गोमूत्रे तैश्चतुर्गुणे ॥११॥
सिद्धं सिद्धार्थकं नाम पाने नस्ये च योजितम्
ग्रहान् सर्वान्निहन्त्याशु विशेषादासुरान् ग्रहान् ॥१२॥
कृत्यालक्ष्मीविषोन्मादज्वरापस्मारपाप्म च
एभिरेवौषधैर्बस्तवारिणा कल्पितोऽगदः ॥१३॥
पाननस्याञ्जनालेपस्नानोद् घर्षणयोजितः
गुणैः पूर्ववदुद्दिष्टो राजद्वारे च सिद्धिकृत् ॥१४॥
सिद्धार्थकव्योष वचाश्वगन्धा
निशाद्वयं हिङ्गुपलाण्डुकन्दः
बीजं करञ्जात् कुसुमं शिरीषात्
फलं च वल्कं च कपित्थवृक्षात् ॥१५॥
समाणिमन्थं सनतं सकुष्ठं
स्योनाकमूलं किणिही सिता च
बस्तस्य मूत्रेण सुभावितं तत्
पित्तेन गव्येन गुडान् विदध्यात् ॥१६॥
दुष्टव्रणोन्माद तमोनिशान्धा
नुद्बन्धकान्वारि निमग्नदेहान्
दिग्धाहतान् दर्पितसर्पदष्टां
स्तेसामधयन्त्यञ्जन नस्यलेपैः ॥१७॥
कार्पासास्थिमयूरपत्रबृहती निर्माल्यपिण्डीतक
त्वङ्मांसीवृषदंशविट्तुषवचाकेशाहिनिर्मोककैः
नागेन्द्र द्विजशृङ्गहिङ्गुमरिचैस्तुल्यैः कृतं धूपनं
स्कन्दोन्मादपिशाचराक्षससुरावेशज्वरघ्नंपरम् ॥१८॥
त्रिकटुकदलकुङ्कुम ग्रन्थिकक्षारसिंही
निशादारुसिद्धार्थ युग्माम्बुशक्राह्वयैः
सितलशुनफलत्रयो शीरतिक्तावचा
तुत्थयष्टीबलालोहि तैलाशिलापद्मकैः
दधितगरमधूकसार प्रियाह्वाविषाख्या
विषातार्क्ष्यशैलैः सचव्यामयैः
कल्कितैर्घृत मनवमशेषमूत्रांशसिद्धं मतं
भूतरावाह्वयं पानतस्तद् ग्रहघ्नं परम् ॥१९॥
नतमधुकरञ्जलाक्षापटोली समङ्गावचा
पाटलीहिङ्गुसिद्धार्थ सिंहीनिशायुग्लतारोहिणी
बदरकटुफलत्रिका काण्डदारुकृमिघ्नाजगन्धा
मराङ्कोल्लकोशातकीशिग्रुनिम्बाम्बुदेन्द्रा ह्वयैः
गदशुकतरुपुष्पबीजोग्रयष्ट्यद्रि कर्णीनिकुम्भा
ग्निबिल्वैः समैः कल्कितैर्मूत्रवर्गेण सिद्धं घृतं
विधिविनिहितमाशु सर्वैः क्रमैर्योजितं हन्ति
सर्वग्रहोन्मादकुष्ठज्वरांस्तन्महाभूतरावंस्मृतम् ॥२०॥
ग्रहा गृह्णन्ति ये येषु तेषां तेषु विशेषतः
दिनेषु बलिहोमादीन् प्रयुञ्जीत चिकित्सकः ॥२१॥
स्नानवस्त्रवसा मांसमद्यक्षीरगुडादि च
रोचते यद्यदा येभ्यस्तत्तेषामाहरेत्तदा ॥२२॥
रत्नानि गन्धमाल्यानि बीजानि मधुसर्पिषी
भक्ष्याश्च सर्वे सर्वेषां सामान्यो विधिरित्ययम् ॥२३॥
सुरर्षिगुरुवृद्धेभ्यः सिद्धेभ्यश्च सुरालये
दिश्युक्तरस्यां तत्रापि देवायोपहरेद्बलिम् ॥२४॥
पश्चिमायां यथाकालं दैत्यभूताय चत्वरे
गन्धर्वाय गवां मार्गे सवस्त्राभरणं बलिम् ॥२५॥
पितृनागग्रहे नद्यां नागेभ्यः पूर्वदक्षिणे
यक्षाय यक्षायतने सरितोर्वा समागमे ॥२६॥
चतुष्पथे राक्षसाय भीमेषु गहनेषु च
रक्षसां दक्षिणस्यां तु पूर्वस्यां ब्रह्मरक्षसाम् ॥२७॥
शून्यालये पिशाचाय पश्चिमां दिशमास्थिते
शुचिशुक्लानि माल्यानि गन्धाः क्षैरेयमोदनम् ॥२८॥
दधि छत्रं च धवलं देवानां बलिरिष्यते
हिङ्गुसर्षपषड्ग्रन्थाव्योषैरर्धपलोन्मितैः ॥२९॥
चतुर्गुणे गवां मूत्रे घृतप्रस्थं विपाचयेत्
तत्पाननावनाभ्यङ्गैर्देव ग्रहविमोक्षणम् ॥३०॥
नस्याञ्जनं वचाहिङ्गुलशुनं बस्तवारिणा
दैत्ये बलिर्बहुफलः सोशीरकमलोत्पलः ॥३१॥
नागानां सुमनोलाजगुडापूपगुडौदनैः
परमान्नमधुक्षीर कृष्णमृन्नागकेसरैः ॥३२॥
वचापद्मपुरोशीररक्तोत्पल दलैर्बलि
श्वेतपत्रं च रोध्रं च तगरं नागसर्षपाः ॥३३॥
शीतेन वारिणा पिष्टं नावनाञ्जनयोर्हितम्
यक्षाणां क्षीरदध्याज्यमिश्रकौदनगुग्गुलु ॥३४॥
देवदारूत्पलं पद्ममुशीरं वस्त्रकाञ्चनम्
हिरण्यं च बलिर्योज्यो मूत्राज्यक्षीरमेकतः ॥३५॥
सिद्धं समोन्मितं पाननावनाभ्यञ्जने हितम्
हरितकी हरिद्रे द्वे लशुनो मरिचं वचा ॥३६॥
निम्बपत्रं च बस्ताम्बुकल्कितं नावनाञ्जनम्
ब्रह्मरक्षोबलि सिद्धं यवानां पूर्णमाढकम् ॥३७॥
तोयस्य कुम्भः पललं छत्रं वस्त्रं विलेपनम्
गायत्रीविंशतिपलक्वाथेऽधपलिकैः पचेत् ॥३८॥
त्र्यूषणत्रिफलाहिङ्गुषड् ग्रन्थामिशिसर्षपैः
सनिम्बपत्रलशुनैः कुडवान् सप्त सर्पिषः ॥३९॥
गोमूत्रे त्रिगुणेपाननस्याभ्यङ्गेषु तद्धितम्
रक्षसां पललं शुक्लं कुसुमं मिश्रकौदनम् ॥४०॥
बलि पक्वाममांसानि निष्पावा रुधिरोक्षिताः
नक्तमालशिरीषत्वङ्मूलपुष्पफलानि च ॥४१॥
तद्वच्च कृष्णपाटल्या बिल्वमूलं कटुत्रिकम्
हिंग्विन्द्र यवसिद्धार्थलशुनामलकीफलम् ॥४२॥
नावनाञ्जनयोर्योज्यो बस्तमूत्रयुतोऽगदः
एभिरेव घृतं सिद्धं गवां मूत्रे चतुर्गुणे ॥४३॥
रक्षोग्रहान् वारयते पानाभ्यञ्जननावनैः
पिशाचानां बलि सीधुः पिण्याकः पललं दधि ॥४४॥
मूलकं लवणं सर्पिः सभूतौदनयावकम्
हरिद्रा द्वयमञ्जिष्ठामिशि सैन्धवनागरम् ॥४५॥
हिङ्गुप्रियङ्गु त्रिकटुरसोनात्रिफला वचा
पाटलीश्वेतकटभीशिरीष कुसुमैर्घृतम् ॥४६॥
गोमूत्रपादिकं सिद्धं पानाभ्यञ्जनयोर्हितम्
बस्ताम्बुपिष्टैस्तैरेव योज्यमञ्जननावनम् ॥४७॥
देवर्षिपितृगन्धर्वे तीक्ष्णं नस्यादि वर्जयेत्
सर्पिष्पानादि मृद्वस्मिन् भैषज्यमवचारयेत् ॥४८॥
ऋते पिशाचात्सर्वेषु प्रतिकूलं च नाचरेत्
सवैद्यमातुरं घ्नन्ति क्रुद्धास्ते हि महौजसः ॥४९॥
ईश्वरं द्वादशभुजं नाथमार्यावलोकितम्
सर्वव्याधिचिकित्सां च जपन् सर्वग्रहान् जयेत् ॥५०॥
तथोन्मादानपस्मारानन्यं वा चित्तविप्लवम्
महाविद्यां च मायूरीं शुचिं तं श्रावयेत्सदा ॥५१॥
भूतेशं पूजयेत् स्थाणुं प्रमथाख्यांश्च तद्गणान्
जपन् सिद्धांश्च तन्मन्त्रान् ग्रहान् सर्वानपोहति ॥५२॥
यच्चानन्तरयोः किञ्चिद्वक्ष्यतेऽध्याययोर्हितम्
यच्चोक्तमिह तत्सर्वं प्रयुञ्जीत परस्परम् ॥५३॥

इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां
षष्ठे उत्तरस्थानेभूतप्रतिषेधो नाम पञ्चमोऽध्यायः ॥५॥

N/A

References : N/A
Last Updated : March 15, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP