संस्कृत सूची|संस्कृत साहित्य|संहिता|वाग्भटसंहिता|सूत्रस्थानम्|

सूत्रस्थानम् - सप्तदशोऽध्यायः

हिन्दू धर्मातील पवित्र आणि सर्वोच्च धर्मग्रन्थ वेदांतील मन्त्रांचे खण्ड म्हणजेच संहिता.


अथातः स्वेदविधिमध्यायं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
स्वेदस्तापोपनाहोष्मद्र व भेदाच्चतुर्विधः
तापोऽग्नितप्तवसनफाल हस्ततलादिभिः ॥१॥
उपनाहो वचाकिण्वशताह्वादेवदारुभिः
धान्यैः समस्तैर्गन्धैश्च रास्नैरण्डजटामिषैः ॥२॥
उद्रि क्तलवणैः स्नेहचुक्रतक्रपयःप्लुतैः
केवले पवने श्लेष्मसंसृष्टे सुरसादिभिः ॥३॥
पित्तेन पद्मकाद्यैस्तु साल्वणाख्यैः पुनः पुनः
स्निग्धोष्णवीर्यै र्मृदुभिश्चर्मपट्टैरपूतिभिः ॥४॥
अलाभे वातजित्पत्रकौशेयाविकशाटकैः
बद्धं रात्रौ दिवा मुञ्चेन्मुञ्चेद्रा त्रौ दिवाकृतम् ॥५॥
ऊष्मा तूत्कारिकालोष्टकपालोपलपांसुभिः
पत्रभङ्गेन धान्येन करीषसिकतातुषैः ॥६॥
अनेकोपायसन्तप्तैः प्रयोज्यो देशकालतः
शिग्रुवारणकैरण्डकरञ्ज सुरसार्जकात् ॥७॥
शिरीषवासावंशार्कमालती दीर्घवृन्ततः
पत्रभङ्गैर्वचाद्यैश्च मांसैश्चानूपवारिजैः ॥८॥
दशमूलेन च पृथक् सहितैर्वा यथामलम्
स्नेहवद्भिः सुराशुक्तवारिक्षीरादिसाधितैः ॥९॥
कुम्भीर्गलन्तीर्नाडीर्वा पूरयित्वा रुजार्दितम्
वाससाऽच्छादितं गात्रं स्निग्धं सिञ्चद्यथासुखम् ॥१०॥
तैरेव वा द्र वैः पूर्णं कुण्डं सर्वाङ्गगेऽनिले
अवगाह्यातुरस्तिष्ठेदर्शःकृच्छ्रादिरुक्षु च ॥११॥
निवातेऽन्तर्बहिःस्निग्धो जीर्णान्नः स्वेदमाचरेत्
व्याधिव्याधित देशर्तुवशान्मध्यवरावरम् ॥१२॥
कफार्तो रूक्षणं रूक्षो रुक्षः स्निग्धं कफानिले
आमाशयगते वायौ कफे पक्वाशयाश्रिते ॥१३॥
रूक्षपूर्वं तथा स्नेहपूर्वं स्थानानुरोधतः
अल्पं वङ्क्षणयोः स्वल्पं दृङ्मुष्कहृदये न वा ॥१४॥
शीतशूलक्षये स्विन्नो जातेऽङ्गानां च मार्दवे
स्याच्छनैर्मृदितः स्नातस्ततः स्नेहविधिं भजेत् ॥१५॥
पित्तास्रकोपतृण्मूर्च्छास्वराङ्ग सदनभ्रमाः
सन्धिपीडा ज्वरः श्यावरक्तमण्डलदर्शनम् ॥१६॥
स्वेदातियोगाच्छर्दिश्च तत्र स्तम्भनमौषधम्
विषक्षाराग्न्यतीसारच्छर्दिमोहातुरेषु च ॥१७॥
स्वेदनं गुरु तीक्ष्णोष्णं प्रायः स्तम्भनमन्यथा
द्र वस्थिरसरस्निग्धरूक्षसूक्ष्मं च भेषजम् ॥१८॥
स्वेदनं स्तम्भनं श्लक्ष्णं रूक्षसूक्ष्मसरद्र वम्
प्रायस्तिक्तं कषायं च मधुरं च समासतः ॥१९॥
स्तम्भितः स्याद्वले लब्धे यथोक्तामयसङ्क्षयात्
स्तम्भत्वक्स्नायुसङ्कोचकम्प हृद्वाग्घनुग्रहैः ॥२०॥
पादौष्ठत्वक्करैः श्यावैरतिस्तम्भितमादिशेत्
न स्वेदयेदतिस्थूलरूक्षदुर्बलमूर्च्छितान् ॥२१॥
स्तम्भनीयक्षतक्षीणक्षाममद्य विकारिणः
तिमिरोदरवीसर्पकुष्ठशोषाढ्य रोगिणः ॥२२॥
पीतदुग्धदधिस्नेहमधून् कृतविरेचनान्
भ्रष्टदग्धगुदग्लानिक्रोधशोकभयार्दितान् ॥२३॥
क्षुत्तृष्णाकामलापाण्डुमेहिनः पित्तपीडितान्
गर्भिणीं पुष्पितां सूतां मृदु चात्ययिके गदे ॥२४॥
श्वासकासप्रतिश्यायहिध्माध्मानवि बन्धिषु
स्वरभेदानिलव्याधिश्लेष्मा मस्तम्भगौरवे ॥२५॥
अङ्गमर्दकटीपार्श्वपृष्ठ कुक्षिहनुग्रहे
महत्त्वे मुष्कयोः खल्यामायामे वातकण्टके ॥२६॥
मूत्रकृच्छ्रार्बुदग्रन्थि शुक्राघाताढ्यमारुते
स्वेदं यथायथं कुर्यात्तदौषधविभागतः ॥२७॥
स्वेदो हितस्त्वनाग्नेयो वाते मेदःकफावृते
निवातं गृहमायासो गुरुप्रावरणं भयम् ॥२८॥
उपनाहाहवक्रोधा भूरिपानं क्षुधाऽतपः ॥२८॥
स्नेहक्लिन्नाः कोष्ठगा धातुगा वा
स्रोतोलीना ये च शाखास्थिसंस्थाः
दोषाः स्वेदैस्ते द्र वीकृत्य कोष्ठं
नीताः सम्यक् शुद्धिभिर्निह्रियन्ते ॥२९॥

इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां
सूत्रस्थाने स्वेदविधिर्नाम सप्तदशोऽध्यायः ॥१७॥

N/A

References : N/A
Last Updated : March 15, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP