परमपुरुषसंहिता - प्रथमाध्यायः

संहिता हिन्दू धर्मातील पवित्र आणि सर्वोच्च धर्मग्रन्थ वेदांतील मन्त्रांचे खण्ड होत.


मंगलम्
श्लो ॥श्रीवैकुंठनिवासाय श्रीनिवासाय वेधसे।
शंखचक्रगदापद्म धारिणे वनमालिने ॥१॥
भक्ताभीष्टप्रदाताय भव्यरूपायशार्जिणे।
पतितावन दीक्षाय परमात्मस्वरूपिणे ॥२॥
सृष्टिस्थित्यंतरूपाय सुरेशाय परायच।
मत्स्याद्यनंतरूपाय(मत्स्यकच्चादिरूपाय)माथवायनमोनमः ॥३॥
भागीरधीतीरवर्णनं
एकदानारदोमौनि(प्यटन् भुवन त्रयं) स्संचरन् भुवनत्रयं।
नानातरुलतागुल्मैः नानामृगसमाकुलैः ॥४॥
नानापुष्पफलैश्चैव नानाजाति विहंगमैः।
निषेवितंसदारम्यं भागीरध्यास्तटंमहत् ॥५॥
तत्रनारदागमनं-
मुनिमुख्यैस्चमोपेतं महापातकनाशनं।
गत्वा(तत्रतु सुस्नात्वा)स्नात्वामहभक्त्याध्यात्वा(तुमथुविद्विषं)चैवजनार्दनं ॥६॥
तत्रस्थान् संयमींद्रांच नमस्कृत्ययधाविधि।
तानुवाच मुनींद्रस्तु भक्तिनम्रस्त्विदंवचः ॥७॥
नारदवचनं-
भोनंयमिवरायूयं किमर्धमिहचागताः।
किं कुर्वंत्यत्रमे सर्वं विदतां विस्तरेणच ॥८॥
एवं संप्रार्धितास्सर्वे ऋषयोहृष्टचेतसाः।
सुरर्षि प्रवरंवीक्ष्य(नमस्कृत्य पुनःपुनः) प्रणम्यचमुहुर्मुहुः ॥९॥
तेतमूचुरिदंवाक्यं वक्ष्यमाणेन वर्त्मना।
भगवन् सर्वधर्मज्ञ नारदद्विज(सत्तम)पुंगव ॥१०॥
ऋषि प्रतिवचनं-
वयंपवित्रितास्सर्वे भवद्दर्शनहेतुना।
(किंत्वेतदाश्रमंचैव)किंत्वस्मदाश्रमंचैतत् भवत्पादाब्जरेणुभिः ॥११॥
परमं पावनं चाभू दस्मत्तप फलंतुत्वं।
भावितास्सत्वमेतद्वै महत्मन् मुनिशेखर ॥१२॥
(आस्माभिस्समधीतान्स्यु स्सर्वे वेदाश्चभूतले)अस्माभिस्तुपुरासर्वे वेदाधीतास्समग्रतः।
तधैवचतदंगानि शास्त्राण्यन्यानि विस्तरात् ॥१३॥
किंत्व स्माकंब्रह्मनिष्ठा नकेनापिच प्रापिता।
तस्मात्तद्ञातु(कामेन)कामास्तु इहागत्यसुदुस्तरं ॥१४॥
तसस्तप्तं चिरंतेन शंकरोप्रीतमानसः।
पार्वत्यासहितोदेवः प्रत्यक्षमभवन्मुने ॥१५॥
तस्यवैकृपयास्माकं एकायनमहाश्रुतेः।
विज्ञानं प्रापितोकिंचि त्तस्याचरण(दीक्षया)दीक्षिताः ॥१६॥
अत्रभागीरधीतीरे कृतावासावयंमुने
किंत्वस्माकमिदानींच भगवच्छास्त्रचोदिते ॥१७॥
हरेरर्चादिकेकेचि त्संशयाः परिवर्तते।
तेषांनिवारणार्धाय त्वमेवार्हसिनारद ॥१८॥
एकायन शृतिप्रोक्त सर्वधर्म विदांभुवि।
त्वत्समोनास्ति कोप्यस्मिन् लोकेवादिविचापिवा ॥१९॥
तस्माच्छ्रीमत्सांचरात्र शास्त्रोक्तेनैववर्त्मना।
अस्मत्संशयजालंतु(विनिवार्यकृपांकुरु)परिहृत्यदयांकुरु ॥२०॥
पुनरपिनारद वचनं
इति संप्रार्धितान् मौनीन् दृष्ट्यातुकरुणानिधिः।
नारदो परमैकांति रित्येवंचाभ्यभाषत ॥२१॥
शास्त्रावतरणं
शॄयतां(मद्यमुनःयो)मुन यस्सर्वे यदुष्माभिरपेक्षितं।
भगवच्छास्त्रराहस्यं यधाशक्तिवदाम्यहं ॥२२॥
पुरात्वेतन्महाशास्त्रं लोकानुग्रहकाम्यया।
ममपित्राविधात्रातु वैकुंठनगरे श्रुतं ॥२३॥
श्रीमन्नारायणोशौरि र्हरिःपरमपूरुषः।
पंचरात्रिषु तत्सर्वं ब्रह्मणेप्य वदत्स्वयं ॥२४॥
तदन्वेतन्मयाधीतं समग्रंममपितृणा।
सरहस्यंच श्रीविष्णो राराधन परं परं ॥२५॥
एतद्ज्ञात्वाभवांबोधि निमग्नामानवाभुवि।
शाश्वतं श्रीहरेस्ध्सानं प्राप्नुवंतिन संशयः ॥२६॥
इत्येवंवदतंधीरं नारदंमुनिसत्तमं।
वीक्ष्यहृष्टमनांसस्तु ऋषयोभगवत्प्रियाः ॥२७॥
तमाश्रमेचोपविश्य अर्घ्यपाद्यादि(कैळ्ळुभैः) पूर्वकं।
नमभ्यर्च्यफलादीनि कंदमूल मधूनिच ॥२८॥
दत्वासंतृप्त्यविधिव त्तस्यसावीप्यभूतले।
तेचोपविश्यहृदये ध्यायन्(तुमधुविद्विषं)देवंजनार्दनं ॥२९॥
संशयान् पृच्छतुंचैक मेकमा रेभिरेतधा
इति श्रीपांचरात्र रहस्यसारे परमपुरुष संहितायां
शास्त्रावतरणं नाम प्रथमोऽध्यायः

N/A

References : N/A
Last Updated : March 08, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP