द्वितीयस्थानम् - सप्तमोऽध्यायः

हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते.


आत्रेय उवाच
अर्कः खदिरपालाशबदर्यः पारिभद्रकः
दूर्वा शमीकुशः काशः पिप्पलो वटभूरुहः ॥१॥
जम्ब्वाम्रौ करहाटश्च सोमवृक्षः कलिद्रुमः
रक्तसारश्चन्दनश्च जयन्ती गुरुवृक्षकम् ॥२॥
सहचरी सितावर्षा सर्वौषधिनिशायुगम्
समिद्वर्गः समस्तोऽपि समिद्धोमः प्रकाशितः ॥३॥
चन्दनं रक्तचन्दनं गोरोचना हरिद्रा गैरिकनिम्बबिल्वं कदम्बं कुंकुममिश्रितकस्तूरिका घनसारं श्रीपर्णं सुरदारु हरिचन्दनं पद्मकं हरिद्राद्वयं कालीयकागुरुशिंशपा रक्तगोरोचना पलाश इति गन्धानि पद्मबिल्वसुरसादूर्वाकुशजयन्तीशमीपत्रार्ककिंशुककर्णिकारगिरिकर्णिकासहचरा-लूषपुष्पाणि जम्बाम्रपल्लवानि काञ्चनारपाटलावर्वरी अगस्तिः काककाह्लारी अशोकपुष्पमिति धूपदीपादिभिरलङ्कारैरलंकृतं वास्तुमण्डलं कृत्वा ईशानदिक्क्रमेण नक्षत्रमण्डलं चार्चयेत् ।
तन्मण्डलकमध्ये आदित्यादीन् ग्रहान् समभ्यर्च्य क्रमेण समिद्भिर्होमं कुर्यात् ।
तस्मात्पुनर्दधिमधुघृताक्ताभिः समिद्भिरश्विन्यादिक्रमेण जुहुयात् ।
आकृष्णेति अर्कसमिद्भिरिदम् अश्विन्यै विष्णोरराटमसीति पलाशेन इदं भरण्यै मधुमाध्वीति बदरीसद्भिरिदं कृत्तिकायै काण्डात्काण्डेति पारिभद्रकपूर्वकुशसमिद्भिः रोहिणीमृगशिरःपुनर्वस्वादीन् काण्डेति होमयेत् ।
इदं देव इति पिप्पलसमिद्भिरिदं पुष्याय सप्तत्यग्निमन्त्रेण चूतसमिद्भिरिदं सार्प्ये अग्निमूर्द्धादिवैति जम्बूसमिद्भिर्मघां होमयेत् ।
सद्योजाताभिः करहाटकसमित्पूर्वसमिद्भिर्होमयेत् ।
तत्पुरुषाय विद्महे इति सोमवल्ली समिद्भिरुत्तरात्रयं नमो घोराय विभीतकसमिद्भिर्हस्त होमयेत् ।
नमो ज्योतिष्पतये रक्तसारसमिद्भिश्चित्रां होमयेत् ।
नमो देवाय नमो ज्येष्ठायेति चन्दनसमिद्भिः स्वात्यै होमं कुर्यात् ।
उदुम्बरजयन्तीसमिद्भिर्विशाखां होमयेत् ।
बृहते इति यदुपतये गुरुवृक्षकसमिद्भिरनुराधां होमयेत् ।
एतज्ज्योतिःसहचरीसमिद्भिर्ज्येष्ठां काण्डात्काण्डेति शतावरीसमिद्भिर्मूलमिष्टं स्तौति ।
निशायुगसमिद्भिः पूर्वाषाढामुत्तराषाढां मधुवातेति उदुम्बरसमिद्भिः श्रवणं त्र्यम्बकमिति बिल्वसमिद्भिर्वासवप्रभृतीनि होमयेत् ।
घृतेन पूर्णाहुतिं दद्यात् ।
नवग्रहस्थापनं चतुरस्रेण होमकुण्डै होमयेत् ।
तस्मादभिषेकस्नानमाचरेत् ।
शुक्लवस्त्रोपवीतं यज्ञोपवीतसहितं रोगिणं कृत्वा वेदादिभिराशिष्य गोभूवस्त्रहिरण्यादिदानं कुर्यात् ।
इति विधाने कृते सम्यक् शान्तिर्भवति ॥४॥

इति आत्रेयभाषिते हारीतोत्तरे द्वितीयस्थाने होमविधिर्नाम सप्तमोऽध्यायः ॥७॥

N/A

References : N/A
Last Updated : February 22, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP