सृष्टिखण्डः - अध्यायः ०१

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


श्रीगणेशायः नमः॥

॥श्रीगौरीशंकराभ्यां नमः ॥

अथ द्वितीया रुद्रसंहिता प्रारभ्यते ॥

विश्वोद्भवस्थितिलयादिषु हेतुमेकं गौरीपर्तिविदिततत्त्वमनन्तकीर्तिम् ॥मायाश्रयम्विगतमायमचिंत्यरूपम्बोधस्वरूपममलं हि शिवन्नमामि ॥१॥
वन्दे शिवन्तम्प्रकृतेरनादिम्प्रशान्तमेकम्पुरुषोत्तमं हि॥
स्वमायया कृत्स्नमिदं हि सृष्ट्वा नभोवदन्तर्बहिरास्थितो यः ॥२॥
वन्देतरस्थं निजगूढरूपं शिवंस्वतस्स्रष्टुमिदम्विचष्टे॥
जगन्ति नित्यम्परितो भ्रमंति यत्सन्निधौ चुम्बकलोहवत्तम् ॥३॥
व्यास उवाच॥
जगतः पितरं शम्भुञ्जगतो मातरं शिवाम्॥
तत्पुत्रश्च गणाधीशन्नत्वैतद्वर्णयामहे ॥४॥
एकदा मुनयस्सर्वे नैमिषारण्य वासिनः॥
पप्रच्छुर्वरया भक्त्या सूतन्ते शौनकादयः ॥५॥
ऋषय ऊचुः॥
विद्येश्वरसंहितायाः श्रुता सा सत्कथा शुभा॥
साध्यसाधनखंडा ख्या रम्याद्या भक्तवत्सला ॥६॥
सूत सूत महाभाग चिरञ्जीव सुखी भव॥
यच्छ्रावयसि नस्तात शांकरीं परमां कथाम् ॥७॥
पिबन्तस्त्वन्मुखाम्भोजच्युतं ज्ञानामृतम्वयम्॥
अवितृप्ताः पुनः किंचित्प्रष्टुमिच्छामहेऽनघ ॥८॥
व्यासप्रसादात्सर्वज्ञो प्राप्तोऽसि कृतकृत्यताम्॥
नाज्ञातम्विद्यते किंचिद्भूतं भब्यं भवच्च यत्॥९॥
गुरोर्व्यासस्य सद्भक्त्या समासाद्य कृपां पराम्॥
सर्वं ज्ञातं विशेषेण सर्वं सार्थं कृतं जनुः ॥१०॥
इदानीं कथय प्राज्ञ शिवरूपमनुत्तमम्॥
दिव्यानि वै चरित्राणि शिवयोरप्यशेषतः ॥११॥
अगुणो गुणतां याति कथं लोके महेश्वरः॥
शिवतत्त्वं वयं सर्वे न जानीमो विचारतः ॥१२॥
सृष्टेः पूर्वं कथं शंभुस्स्वरूपेणावतिष्ठते॥
सृष्टिमध्ये स हि कथं क्रीडन्संवर्त्तते प्रभुः ॥१३॥
तदन्ते च कथन्देवस्स तिष्ठति महेश्वरः॥
कथम्प्रसन्नतां याति शंकरो लोकशंकरः ॥१४॥
स प्रसन्नो महेशानः किं प्रयच्छति सत्फलम्॥
स्वभक्तेभ्यः परेभ्यश्च तत्सर्वं कथयस्व नः ॥१५॥
सद्यः प्रसन्नो भगवान्भवतीत्यनुशश्रुम॥
भक्तप्रयासं स महान्न पश्यति दयापरः ॥१६॥
ब्रह्माविष्णुर्महेशश्च त्रयो देवाश्शिवांगजाः॥
महेशस्तत्र पूर्णांशस्स्वयमेव शिवोऽपरः ॥१७॥
तस्याविर्भावमाख्याहि चरितानि विशेषतः॥
उमाविर्भावमाख्याहि तद्विवाहं तथा प्रभो ॥१८॥
तद्गार्हस्थ्यं विशेषेण तथा लीलाः परा अपि॥
एतत्सर्वं तदन्यच्च कथनीयं त्वयाऽनघ ॥१९॥
व्यास उवाच॥
इति पृष्टस्तदा तैस्तु सूतो हर्षसमन्वितः ॥
स्मृत्वा शंभुपदांभोजम्प्रत्युवाच मुनीश्वरान् ॥२०॥
सूत उवाच॥
सम्यक्पृष्टं भवद्भिश्च धन्या यूयं मुनीश्वराः॥
सदाशिवकथायां वो यज्जाता नैष्ठिकी मतिः ॥२१॥
सदाशिवकथाप्रश्नः पुरुषांस्त्रीन्पुनाति हि॥
वक्तारं पृच्छकं श्रोतॄञ्जाह्नवीसलिलं यथा ॥२२॥
शंभोर्गुणानुवादात्को विरज्येत पुमान्द्विजाः ॥
विना पशुघ्नं त्रिविधजनानन्दकरात्सदा ॥२३॥
गीयमानो वितृष्णैश्च भवरोगौषधोऽपि हि॥
मनःश्रोत्राभिरामश्च यत्तस्सर्वार्थदस्स वै ॥२४॥
कथयामि यथाबुद्धि भवत्प्रश्नानुसारतः॥
शिवलीलां प्रयत्नेन द्विजास्तां शृणुतादरात् ॥२५॥
भवद्भिः पृच्छ्यते यद्वत्तत्तथा नारदेन वै॥
पृष्टं पित्रे प्रेरितेन हरिणा शिवरूपिणा ॥२६॥
ब्रह्मा श्रुत्वा सुतवचश्शिवभक्तः प्रसन्नधीः॥
जगौ शिवयशः प्रीत्या हर्षयन्मुनिसत्तमम् ॥२७॥
व्यास॥
सूतोक्तमिति तद्वाक्यमाकर्ण्य द्विजसत्तमाः॥
पप्रच्छुस्तत्सुसंवादं कुतूहलसमन्विताः ॥२८॥
ऋषय ऊचुः॥
सूत सूत महाभाग शैवोत्तम महामते॥
श्रुत्वा तव वचो रम्यं चेतो नस्सकुतूहलम् ॥२९॥
कदा बभूव सुखकृद्विधिनारदयोर्महान्॥
संवादो यत्र गिरिशसु लीला भवमोचिनी ॥३०॥
विधिनारदसंवादपूर्वकं शांकरं यशः॥
ब्रूहि नस्तात तत्प्रीत्या तत्तत्प्रश्नानुसारतः ॥३१॥
इत्याकर्ण्य वचस्तेषां मुनीनां भावितात्मनाम्॥
सूतः प्रोवाच सुप्रीतस्तत्संवादानुसारतः ॥३२॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखंडे सृष्ट्युपाख्याने मुनिप्रश्नवर्णनो नाम प्रथमोऽध्यायः ॥१॥

N/A

References : N/A
Last Updated : October 05, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP