विश्वेश्वरसंहिता - अध्याय २५ वा

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


सूत उवाच
शौनकर्षे महाप्राज्ञ शिवरूपमहापते
शृणु रुद्रा क्षमाहात्म्यं समासात्कथयाम्यहम् ॥१॥
शिवप्रियतमो ज्ञेयो रुद्रा क्षः परपावनः
दर्शनात्स्पर्शनाज्जाप्यात्सर्वपापहरः स्मृतः ॥२॥
पुरा रुद्रा क्षमहिमा देव्यग्रे कथितो मुने
लोकोपकरणार्थाय शिवेन परमात्मना ॥३॥
शिव उवाच
शृणु देविमहेशानि रुद्रा क्षमहिमा शिवे
कथयामि तवप्रीत्या भक्तानां हितकाम्यया ॥४॥
दिव्यवर्षसहस्राणि महेशानि पुनः पुरा
तपः प्रकुर्वतस्त्रस्तं मनः संयम्य वै मम ॥५॥
स्वतंत्रेण परेशेन लोकोपकृतिकारिणा
लीलया परमेशानि चक्षुरुन्मीलितं मया ॥६॥
पुटाभ्यां चारुचक्षुर्भ्यां पतिता जलबिंदवः
तत्राश्रुबिन्दवो जाता वृक्षा रुद्रा क्षसंज्ञकाः ॥७॥
स्थावरत्वमनुप्राप्य भक्तानुग्रहकारणात्
ते दत्ता विष्णुभक्तेभ्यश्चतुर्वर्णेभ्य एव च ॥८॥
भूमौ गौडोद्भवांश्चक्रे रुद्रा क्षाञ्छिववल्लभान्
मथुरायामयोध्यायां लंकायां मलये तथा ॥९॥
सह्याद्रौ च तथा काश्यां दशेष्वन्येषु वा तथा
परानसह्यपापौघभेदनाञ्छ्रुतिनोदनात् ॥१०॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा जाता ममाज्ञया
रुद्रा क्षास्ते पृथिव्यां तु तज्जातीयाः शुभाक्षकाः ॥११
श्वेतरक्ताः पीतकृष्णा वर्णाज्ञेयाः क्रमाद्बुधैः
स्वजातीयं नृभिर्धार्यं रुद्रा क्षं वर्णतः क्रमात् ॥१२॥
वर्णैस्तु तत्फलं धार्यं भुक्तिमुक्तिफलेप्सुभिः
शिवभक्तैर्विशेषेण शिवयोः प्रीतये सदा ॥१३॥
धात्रीफलप्रमाणं यच्छ्रेष्ठमेतदुदाहृतम्
बदरीफलमात्रं तु मध्यमं संप्रकीर्त्तितम् ॥१४॥
अधमं चणमात्रं स्यात्प्रक्रियैषा परोच्यते
शृणु पार्वति सुप्रीत्या भक्तानां हितकाम्यया ॥१५॥
बदरीफलमात्रं च यत्स्यात्किल महेश्वरि
तथापि फलदं लोके सुखसौभाग्यवर्द्धनम् ॥१६॥
धात्रीफलसमं यत्स्यात्सर्वारिष्टविनाशनम्
गुंजया सदृशं यत्स्यात्सर्वार्थफलसाधनम् ॥१७॥
यथा यथा लघुः स्याद्वै तथाधिकफलप्रदम्
एकैकतः फलं प्रोक्तं दशांशैरधिकं बुधैः ॥१८॥
रुद्रा क्षधारणं प्रोक्तं पापनाशनहेतवे
तस्माच्च धारणी यो वै सर्वार्थसाधनो ध्रुवम् ॥१९॥
यथा च दृश्यते लोके रुद्रा क्षफलदः शुभः
न तथा दृश्यतेऽन्या च मालिका परमेश्वरि ॥२०॥
समाः स्निग्धा दृढाः स्थूलाः कंटकैः संयुताः शुभाः
रुद्रा क्षाः कामदा देवि भुक्तिमुक्तिप्रदाः सदा ॥२१॥
क्रिमिदुष्टं छिन्नभिन्नं कंटकैर्हीनमेव च
व्रणयुक्तमवृत्तं च रुद्रा क्षान्षड्विवर्जयेत् ॥२२॥
स्वयमेव कृतद्वारं रुद्रा क्षं स्यादिहोत्तमम्
यत्तु पौरुषयत्नेन कृतं तन्मध्यमं भवेत् ॥२३॥
रुद्रा क्षधारणं प्राप्तं महापातकनाशनम्
रुद्र संख्याशतं धृत्वा रुद्र रूपो भवेन्नरः ॥२४॥
एकादशशतानीह धृत्वा यत्फलमाप्यते
तत्फलं शक्यते नैव वक्तुं वर्षशतैरपि ॥२५॥
शतार्द्धेन युतैः पंचशतैर्वै मुकुटं मतम्
रुद्रा क्षैर्विरचेत्सम्यग्भक्तिमान्पुरुषो वरः ॥२६॥
त्रिभिः शतैः षष्टियुक्तैस्त्रिरावृत्त्या तथा पुनः
रुद्रा क्षैरुपवीतं व निर्मीयाद्भक्तितत्परः ॥२७॥
शिखायां च त्रयं प्रोक्तं रुद्र क्षाणां महेश्वरि
कर्णयोः षट् च षट्चैव वामदक्षिणयोस्तथा ॥२८॥
शतमेकोत्तरं कंठे बाह्वोर्वै रुद्र संख्यया
कूर्परद्वारयोस्तत्र मणिबंधे तथा पुनः ॥२९॥
उपवीते त्रयं धार्यं शिवभक्तिरतैर्नरैः
शेषानुर्वरितान्पंच सम्मितान्धारयेत्कटौ ॥३०॥
एतत्संख्या धृता येन रुद्रा क्षाः परमेश्वरि
तद्रू पं तु प्रणम्यं हि स्तुत्यं सर्वैर्महेशवत् ॥३१॥
एवंभूतं स्थितं ध्याने यदा कृत्वासनैर्जनम्
शिवेति व्याहरंश्चैव दृष्ट्वा पापैः प्रमुच्यते ॥३२॥
शतादिकसहस्रस्य विधिरेष प्रकीर्तितः
तदभावे प्रकारोन्यः शुभः संप्रोच्यते मया ॥३३॥
शिखायामेकरुद्रा क्षं शिरसा त्रिंशतं वहेत्
पंचाशच्च गले दध्याद्बाह्वोः षोडश षोडश ॥३४॥
मणिबंधे द्वादशद्विस्कंधे पंचशतं वहेत्
अष्टोत्तरशतैर्माल्यमुपवीतं प्रकल्पयेत् ॥३५॥
एवं सहस्ररुद्रा क्षान्धारयेद्यो दृढव्रतः
तं नमंति सुराः सर्वे यथा रुद्र स्तथैव सः ॥३६॥
एकं शिखायां रुद्रा क्षं चत्वारिंशत्तु मस्तके
द्वात्रिंशत्कण्ठदेशे तु वक्षस्यष्टोत्तरं शतम् ॥३७॥
एकैकं कर्णयोः षट्षड्बाह्वोः षोडश षोडश
करयोरविमानेन द्विगुणेन मुनीश्वर ॥३८॥
संख्या प्रीतिर्धृता येन सोपि शैवजनः परः
शिववत्पूजनीयो हि वंद्यस्सर्वैरभीक्ष्णशः ॥३९॥
शिरसीशानमंत्रेण कर्णे तत्पुरुषेण च
अघोरेण गले धार्यं तेनैव हृदयेपि च ॥४०॥
अघोरबीजमंत्रेण करयोर्धारयेत्सुधीः
पंचदशाक्षग्रथितां वामदेवेन चोदरे ॥४१॥
पंच ब्रह्मभिरंगश्च त्रिमालां पंचसप्त च
अथवा मूलमंत्रेण सर्वानक्षांस्तुधारयेत् ॥४२॥
मद्यं मांसं तु लशुनं पलाण्डुं शिग्रुमेव च
श्लेष्मांतकं विड्वराहं भक्षणे वर्जयेत्ततः ॥४३॥
वलक्षं रुद्रा क्षं द्विजतनुभिरेवेह विहितं सुरक्तं क्षत्त्राणां प्रमुदितमुमे पीतमसकृत् ॥४४॥
छिन्नं खंडितं भिन्नं विदीर्ण
ततो वैश्यैर्धार्यं प्रतिदिवसभावश्यकमहो तथा कृष्णं शूद्रै ः! श्रुतिगदितमार्गोयमगजे ॥४४॥
वर्णी वनी गृहयतीर्नियमेन दध्यादेतद्र हस्यपरमो न हि जातु तिष्ठेत्
रुद्रा क्षधारणमिदं सुकृतैश्च लभ्यं त्यक्त्वेदमेतदखिलान्नरकान्प्रयांति ॥४५॥
आदावामलकात्स्वतो लघुतरा रुग्णास्ततः कंटकैः संदष्टाः कृमिभिस्तनूपकरणच्छिद्रे ण हीनास्तथा
धार्या नैव शुभेप्सुभिश्चणकवद्रुद्रा क्षमप्यंततो रुद्रा क्षोमम लिंगमंगलमुमे सूक्ष्मं प्रशस्तं सदा ॥४६॥
सर्वाश्रमाणां वर्णानां स्त्रीशूद्रा णां शिवाज्ञया
धार्याः सदैव रुद्रा क्षा यतीनां प्रणवेन हि ॥४७॥
दिवा बिभ्रद्रा त्रिकृतै रात्रौ विभ्रद्दिवाकृतैः
प्रातर्मध्याह्नसायाह्ने मुच्यते सर्वपातकैः ॥४८॥
ये त्रिपुण्ड्रधरा लोके जटाधारिण एव ये
ये रुद्रा क्षधरास्ते वै यमलोकं प्रयांति न ॥४९॥
रुद्रा क्षमेकं शिरसा बिभर्ति तथा त्रिपुण्ड्रं च ललाटमध्ये
पंचाक्षरं ये हि जपंति मंत्रं पूज्या भवद्भिः खलु ते हि साधवः ॥५०॥
यस्याण्गे नास्ति रुद्रा क्षस्त्रिपुण्ड्रं भालपट्टके
मुखे पंचाक्षरं नास्ति तमानय यमालयम् ॥५१॥
ज्ञात्वा ज्ञात्वा तत्प्रभावं भस्मरुद्रा क्षधारिणः
ते पूज्याः सर्वदास्माकं नो नेतव्याः कदाचन ॥५२॥
एवमाज्ञापयामास कालोपि निजकिण्करान्
तथेति मत्त्वा ते सर्वे तूष्णीमासन्सुविस्मिताः ॥५३॥
अत एव महादेवि रुद्रा क्षोत्यघनाशनः
तद्धरो मत्प्रियः शुद्धोऽत्यघवानपि पार्वति ॥५४॥
हस्ते बाहौ तथा मूर्ध्नि रुद्रा क्षं धारयेत्तु यः
अवध्यः सर्वभूतानां रुद्र रूपी चरेद्भुवि ॥५५॥
सुरासुराणां सर्वेषां वंदनीयः सदा स वै
पूजनीयो हि दृष्टस्य पापहा च यथा शिवः ॥५६॥
ध्यानज्ञानावमुक्तोपि रुद्रा क्षं धारयेत्तु यः
सर्वपापविनिर्मुक्तः स याति परमां गतिम् ॥५७॥
रुद्रा क्षेण जपन्मन्त्रं पुण्यं कोटिगुणं भवेत्
दशकोटिगुणं पुण्यं धारणाल्लभते नरः ॥५८॥
यावत्कालं हि जीवस्य शरीरस्थो भवेत्स वै
तावत्कालं स्वल्पमृत्युर्न तं देवि विबाधते ॥५९॥
त्रिपुंड्रेण च संयुक्तं रुद्रा क्षाविलसांगकम्
मृत्युंजयं जपंतं च दृष्ट्वा रुद्र फलं लभेत् ॥६०॥
पंचदेवप्रियश्चैव सर्वदेवप्रियस्तथा
सर्वमन्त्राञ्जपेद्भक्तो रुद्रा क्षमालया प्रिये ॥६१॥
विष्ण्वादिदेवभक्ताश्च धारयेयुर्न संशयः
रुद्र भक्तो विशेषेण रुद्रा क्षान्धारयेत्सदा ॥६२॥
रुद्रा क्षा विविधाः प्रोक्तास्तेषां भेदान्वदाम्यहम्
शृणु पार्वति सद्भक्त्या भुक्तिमुक्तिफलप्रदान् ॥६३॥
एकवक्त्रः शिवः साक्षाद्भुक्तिमुक्तिफलप्रदः
तस्य दर्शनमात्रेण ब्रह्महत्या व्यपोहति ॥६४॥
यत्र संपूजितस्तत्र लक्ष्मीर्दूरतरा न हि
नश्यंत्युपद्र वाः सर्वे सर्वकामा भवंति हि ॥६५॥
द्विवक्त्रो देवदेवेशस्सर्वकामफलप्रदः
विशेषतः स रुद्रा क्षो गोवधं नाशयेद्द्रुतम् ॥६६॥
त्रिवक्त्रो यो हि रुद्रा क्षः साक्षात्साधनदस्सदा
तत्प्रभावाद्भवेयुर्वै विद्याः सर्वाः प्रतिष्ठिताः ॥६७॥
चतुर्वक्त्रः स्वयं ब्रह्मा नरहत्यां व्यपोहति
दर्शनात्स्पर्शनात्सद्यश्चतुर्वर्गफलप्रदः ॥६८॥
पंचवक्त्रः स्वयं रुद्र ः! कालाग्निर्नामतः प्रभुः
सर्वमुक्तिप्रदश्चैव सर्वकामफलप्रदः ॥६९॥
अगम्यागमनं पापमभक्ष्यस्य च भक्षणम्
इत्यादिसर्वपापानि पंचवक्त्रो व्यपोहति ॥७०॥
षड्वक्त्रः कार्तिकेयस्तुधारणाद्दक्षिणे भुजे
ब्रह्महत्यादिकैः पापैर्मुच्यते नात्र संशयः ॥७१॥
सप्तवक्त्रो महेशानि ह्यनंगो नाम नामतः
धारणात्तस्य देवेशिदरिद्रो पीश्वरो भवेत् ॥७२॥
रुद्रा क्षश्चाष्टवक्त्रश्च वसुमूर्तिश्च भैरवः
धारणात्तस्य पूर्णायुर्मृतो भवति शूलभृत् ॥७३॥
भैरवो नववक्त्रश्च कपिलश्च मुनिः स्मृतः
दुर्गा वात दधिष्ठात्री नवरूपा महेश्वरी ॥७४॥
तं धारयेद्वामहस्ते रुद्रा क्षं भक्तितत्परः
सर्वेश्वरो भवेन्नूनं मम तुल्यो न संशयः ॥७५॥
दशवक्त्रो महेशानि स्वयं देवो जनार्दनः
धारणात्तस्य देवेशि सर्वान्कामानवाप्नुयात् ॥७६॥
एकादशमुखो यस्तु रुद्रा क्षः परमेश्वरि
स रुद्रो धारणात्तस्य सर्वत्र विजयी भवेत् ॥७७॥
द्वादशास्यं तु रुद्रा क्षं धारयेत्केशदेशके
आदित्याश्चैव ते सर्वेद्वादशैव स्थितास्तथा ॥७८॥
त्रयोदशमुखो विश्वेदेवस्तद्धारणान्नरः
सर्वान्कामानवाप्नोति सौभाग्यं मंगलंलभेत् ॥७९॥
चतुर्दशमुखो यो हि रुद्रा क्षः परमः शिवः
धारयेन्मूर्ध्नि तं भक्त्या सर्वपापं प्रणश्यति ॥८०॥
इति रुद्रा क्षभेदा हि प्रोक्ता वै मुखभेदतः
तत्तन्मंत्राञ्छृणु प्रीत्या क्रमाच्छैल्लेश्वरात्मजे ॥८१॥
ॐ ह्रीं नमः ॥१ ॐ नमः ॥२ ॐ क्लीं नमः ॥३ ॐ ह्रीं नमः ॥४ ॐ ह्रीं नमः ॥५ ॐ ह्रीं हुं नमः ॥६ ॐ हुंनमः ॥७ ॐ हुं नमः ॥८ ॐ ह्रीं हुं नमः ॥९ ॐ ह्रीं नमः नमः ॥१० ॐ ह्रीं हुं नमः ॥११ ॐ क्रौं क्षौं रौं नमः ॥१२ ॐ ह्रीं नमः ॥१३ ॐ नम ॥१४
भक्तिश्रद्धा युतश्चैव सर्वकामार्थसिद्धये
रुद्रा क्षान्धारयेन्मंत्रैर्देवनालस्य वर्जितः ॥८२॥
विना मंत्रेण हो धत्ते रुद्रा क्षं भुवि मानवः
स याति नरकं घोरं यावदिन्द्रा श्चतुर्दश ॥८३॥
रुद्रा क्षमालिनं दृष्ट्वा भूतप्रेतपिशाचकाः॥
डाकिनीशाकिनी चैव ये चान्ये द्रो हकारकाः ॥८४॥
कृत्रिमं चैव यत्किंचिदभिचारादिकं च यत्
तत्सर्वं दूरतो याति दृष्ट्वा शंकितविग्रहम् ॥८५॥
रुद्रा क्षमालिनं दृष्ट्वा शिवो विष्णुः प्रसीदति
देवीगणपतिस्सूर्यः सुराश्चान्येपि पार्वति ॥८६॥
एवं ज्ञात्वा तु माहात्म्यं रुद्रा क्षस्य महेश्वरि
सम्यग्धार्यास्समंत्राश्च भक्त्याधर्मविवृद्धये ॥८७॥
इत्युक्तं गिरिजाग्रे हि शिवेन परमात्मना
भस्मरूद्रा क्षमाहात्म्यं भुक्तिमुक्तिफलप्रदम् ॥८८॥            
शिवस्यातिप्रियौ ज्ञेयौ भस्मरुद्रा क्षधारिणौ
तद्धारणप्रभावद्धि भुक्तिर्मुक्तिर्न संशयः ॥८९॥
भस्मरुद्रा क्षधारी यः शिवभक्तस्स उच्यते
पंचाक्षरजपासक्तः परिपूर्णश्च सन्मुखे ॥९०॥
विना भस्मत्रिपुंड्रेण विना रुद्रा क्षमालया
पूजितोपि महादेवो नाभीष्टफलदायकः ॥९१॥
तत्सर्वं च समाख्यातं यत्पृष्टं हि मुनीश्वर
भस्मरुद्रा क्षमाहात्म्यं सर्वकामसमृद्धिदम् ॥९२॥
एतद्यः शृणुयान्नित्यं माहात्म्यपरमं शुभम्
रुद्रा क्षभस्मनोर्भक्त्यासर्वान्कामानवाप्नुयात् ॥९३॥
इह सर्वसुखं भुक्त्वा पुत्रपौत्रादिसंयुतः
लभेत्परत्र सन्मोक्षं शिवस्यातिप्रियो भवेत् ॥९४॥
विद्येश्वरसंहितेयं कथिता वो मुनीश्वराः
सर्वसिद्धिप्रदा नित्यं मुक्तिदा शिवशासनात् ॥९५॥
इति श्रीशिवमहापुराणे प्रथमायां विद्येश्वरसंहितायां साध्यसाधनखण्डे रुद्रा क्षमहात्म्यवर्णनोनाम पञ्चविंशोऽध्यायः ॥२५॥

N/A

References : N/A
Last Updated : September 27, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP