विश्वेश्वरसंहिता - अध्याय १३ वा

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


ऋषय ऊचुः
सदाचारं श्रावयाशु येन लोकाञ्जयेद्बुधः
धर्माधर्ममयान्ब्रूहि स्वर्गनारकदांस्तथा ॥१॥
सूत उवाच
सदाचारयुतो विद्वान्ब्राह्मणो नाम नामतः
वेदाचारयुतो विप्रो ह्येतैरेकैकवान्द्विजः ॥२॥
अल्पाचारोल्पवेदश्च क्षत्रियो राजसेवकः
किंचिदाचारवान्वैश्यः कृषिवाणिज्यकृत्तया ॥३॥
शूद्र ब्राह्मण इत्युक्तः स्वयमेव हि कर्षकः
असूयालुः परद्रो ही चंडालद्विज उच्यते ॥४॥
पृथिवीपालको राजा इतरेक्षत्रिया मताः
धान्यादिक्रयवान्वैश्य इतरो वणिगुच्यते ॥५॥
ब्रह्मक्षत्रियवैश्यानां शुश्रूषुः शूद्र उच्यते
कर्षको वृषलो ज्ञेय इतरे चैव दस्यवः ॥६॥
सर्वो ह्युषःप्राचीमुखश्चिन्तयेद्देवपूर्वकान्
धर्मानर्थांश्च तत्क्लेशानायं च व्ययमेव च ॥७॥
आयुर्द्वेषश्च मरणं पापं भाग्यं तथैव च
व्याधिः पुष्टिस्तथा शक्तिः प्रातरुत्थानदिक्फलम् ॥८॥
निशांत्यायामोषा ज्ञेया यामार्धं संधिरुच्यते
तत्काले तु समुत्थाय विण्मूत्रे विसृजेद्द्विजः ॥९॥
गृहाद्दूरं ततो गत्वा बाह्यतः प्रवृतस्तथा
उदण्मुखः समाविश्य प्रतिबंधेऽन्यदिण्मुखः ॥१०॥
जलाग्निब्राह्मणादीनां देवानां नाभिमुख्यतः
लिंगं पिधाय वामेन मुखमन्येन पाणिना ॥११॥
मलमुत्सृज्य चोत्थाय न पश्येच्चैव तन्मलम्
उद्धृतेन जलेनैव शौचं कुर्याज्जलाद्बहिः ॥१२॥
अथवा देवपित्रार्षतीर्थावतरणं विना
सप्त वा पंच वा त्रीन्वा गुदं संशोधयेन्मृदा ॥१३॥
लिंगे कर्कोटमात्रं तु गुदे प्रसृतिरिष्यते
तत उत्थाय पद्धस्तशौचं गण्डूषमष्टकम् ॥१४॥
येन केन च पत्रेण काष्ठेन च जलाद्बहिः
कार्यं संत्यज्य तर्ज्जनीं दंतधावनमीरितम् ॥१५॥
जलदेवान्नमस्कृत्य मंत्रेण स्नानमाचरेत्
अशक्तः कंठदघ्नं वा कटिदघ्नमथापि वा ॥१६॥
आजानु जलमाविश्य मंत्रस्नानं समाचरेत्
देवादींस्तर्पयेद्विद्वांस्तत्र तीर्थजलेन च ॥१७॥
धौतवस्त्रं समादाय पंचकच्छेन धारयेत्
उत्तरीयं च किं चैव धार्यं सर्वेषु कर्मसु ॥१८॥
नद्यादितीर्थस्नाने तु स्नानवस्त्रं न शोधयेत्
वापीकूपगृहादौ तु स्नानादूर्ध्वं नयेद्बुधः ॥१९॥
शिलादार्वादिके वापि जले वापि स्थलेपि वा
संशोध्य पीडयेद्वस्त्रं पितृ-णां तृप्तये द्विजाः ॥२०॥
जाबालकोक्तमंत्रेण भस्मना च त्रिपुंड्रकम्
अन्यथा चेज्जले पात इतस्तन्नरकमृच्छति ॥२१॥
आपोहिष्ठेति शिरसि प्रोक्षयेत्पापशांतये
यस्येति मंत्रं पादे तु संधिप्रोक्षणमुच्यते ॥२२॥
पादे मूर्ध्नि हृदि चैव मूर्ध्नि हृत्पाद एव च
हृत्पादमूर्ध्नि संप्रोक्ष्य मंत्रस्नानं विदुर्बुधाः ॥२३॥
ईषत्स्पर्शे च दौः स्वास्थ्ये राजराष्ट्रभयेऽपि च
अत्यागतिकाले च मंत्रस्नानं समाचरेत् ॥२४॥
प्रातः सूर्यानुवाकेन सायमग्न्यनुवाकतः
अपः पीत्वा तथामध्ये पुनः प्रोक्षणमाचरेत् ॥२५॥
गायत्र्! या जपमंत्रांते त्रिरूर्ध्वं प्राग्विनिक्षिपेत्
मंत्रेण सह चैकं वै मध्येऽर्घ्यं तु रवेर्द्विजा ॥२६॥
अथ जाते च सायाह्ने भुवि पश्चिमदिण्मुखः
उद्धृत्य दद्यात्प्रातस्तु मध्याह्नेंगुलिभिस्तथा ॥२७॥
अंगुलीनां च रंध्रेण लंबं पश्येद्दिवाकरम्
आत्मप्रदक्षिणं कृत्वा शुद्धाचमनमाचरेत् ॥२८॥
सायं मुहूर्तादर्वाक्तु कृता संध्या वृथा भवेत्
अकालात्काल इत्युक्तो दिनेऽतीते यथाक्रमम् ॥२९॥
दिवाऽतीते च गायत्रीं शतं नित्ये क्रमाज्जपेत्
आदर्शाहात्पराऽतीते गायत्रीं लक्षमभ्यसेत् ॥३०॥
मासातीते तु नित्ये हि पुनश्चोपनयं चरेत्
ईशो गौरीगुहो विष्णुर्ब्रह्मा चेंद्र श्च वै यमः ॥३१॥
एवं रूपांश्च वै देवांस्तर्पयेदर्थसिद्धये
ब्रह्मार्पणं ततः कृत्वा शुद्धाचमनमाचरेत् ॥३२॥
तीर्थदक्षिणतः शस्ते मठे मंत्रालये बुधः
तत्र देवालये वापि गृहे वा नियतस्थले ॥३३॥
सर्वान्देवान्नमस्कृत्य स्थिरबुद्धिः स्थिरासनः
प्रणवं पूर्वमभ्यस्य गायत्रीमभ्यसेत्ततः ॥३४॥
जीवब्रह्मैक्यविषयं बुद्ध्वा प्रणवमभ्यसेत्
त्रैलोक्यसृष्टिकर्त्तारं स्थितिकर्तारमच्युतम् ॥३५॥
संहर्तारं तथा रुद्रं स्वप्रकाशमुपास्महे
ज्ञानकर्मेंद्रि याणां च मनोवृत्तीर्धियस्तथा ॥३६॥
भोगमोक्षप्रदे धर्मे ज्ञाने च प्रेरयेत्सदा
इत्थमर्थं धियाध्यायन्ब्रह्मप्राप्नोति निश्चयः ॥३७॥
केवलं वा जपेन्नित्यं ब्राह्मण्यस्य च पूर्तये
सहस्रमभ्यसेन्नित्यं प्रातर्ब्राह्मणपुंगवः ॥३८॥
अन्येषां च यथा शक्तिमध्याह्ने च शतं जपेत्
सायं द्विदशकं ज्ञेयं शिखाष्टकसमन्वितम् ॥३९॥
मूलाधारं समारभ्य द्वादशांतस्थितांस्तथा
विद्येशब्रह्मविष्ण्वीशजीवात्मपरमेश्वरान् ॥४०॥
ब्रह्मबुद्ध्या तदैक्यं च सोहं भावनया जपेत्
तानेव ब्रह्मरंध्रादौ कायाद्बाह्ये च भावयेत् ॥४१॥
महत्तत्त्वं समारभ्य शरीरं तु सहस्रकम्
एकैकस्माज्जपादेकमतिक्रम्य शनैः शनैः ॥४२॥
परस्मिन्योजयेज्जीवं जपतत्त्वमुदाहृतम्
शतद्विदशकं देहं शिखाष्टकसमन्वितम् ॥४३॥
मंत्राणां जप एवं हि जपमादिक्रमाद्विदुः
सहस्रं ब्राह्मदं विद्याच्छतमैंद्र प्रदं विदुः ॥४४॥
इतरत्त्वात्मरक्षार्थं ब्रह्मयोनिषु जायते
दिवाकरमुपस्थाय नित्यमित्थं समाचरेत् ॥४५॥
लक्षद्वादशयुक्तस्तु पूर्णब्राह्मण ईरितः
गायत्र्! या लक्षहीनं तु वेदकार्येन योजयेत् ॥४६॥
आसप्ततेस्तु नियमं पश्चात्प्रव्राजनं चरेत्
प्रातर्द्वादशसाहस्रं प्रव्राजीप्रणवं जपेत् ॥४७॥
दिने दिने त्वतिक्रांते नित्यमेवं क्रमाज्जपेत्
मासादौ क्रमशोऽतीते सार्धलक्षजपेन हि ॥४८॥
अत ऊर्ध्वमतिक्रांते पुनः प्रैषं समाचरेत्
एवं कृत्वा दोषशांतिरन्यथा रौरवं व्रजेत् ॥४९॥
धर्मार्थयोस्ततो यत्नं कुर्यात्कामी न चेतरः
ब्राह्मणो मुक्तिकामः स्याद्ब्रह्मज्ञानं सदाभ्यसेत् ॥५०॥
धर्मादर्थोऽर्थतो भोगो भोगाद्वैराग्यसंभवः
धर्मार्जितार्थभोगेन वैराग्यमुपजायते ॥५१॥
विपरीतार्थभोगेन राग एव प्रजायते
धर्मश्च द्विविधः प्रोक्तो द्र व्यदेहद्वयेन च ॥५२॥
द्र व्यमिज्यादिरूपं स्यात्तीर्थस्नानादि दैहिकम्
धनेन धनमाप्नोति तपसा दिव्यरूपताम् ॥५३॥
निष्कामः शुद्धिमाप्नोति शुद्ध्या ज्ञानं न संशयः
कृतादौ हि तपःश्लोघ्यं द्र व्यधर्मः कलौ युगे ॥५४॥
कृतेध्यानाज्ज्ञानसिद्धिस्त्रेतायां तपसा तथा
द्वापरे यजनाज्ज्ञानं प्रतिमापूजया कलौ ॥५५॥
यादृशं पुण्यं पापं वा तादृशं फलमेव हि
द्र व्यदेहांगभेदेन न्यूनवृद्धिक्षयादिकम् ॥५६॥
अधर्मो हिंसिकारूपो धर्मस्तु सुखरूपकः
अधर्माद्दुःखमाप्नोति धर्माद्वै सुखमेधते ॥५७॥
विद्यादुर्वृत्तितो दुःखं सुखं विद्यात्सुवृत्तितः
धर्मार्जनमतः कुर्याद्भोगमोक्षप्रसिद्धये ॥५८॥
सकुटुंबस्य विप्रस्य चतुर्जनयुतस्य च
शतवर्षस्य वृत्तिं तु दद्यात्तद्ब्रह्मलोकदम् ॥५९॥
चांद्रा यणसहस्रं तु ब्रह्मलोकप्रदं विदुः
सहस्रस्य कुटुंबस्य प्रतिष्ठां क्षत्रियश्चरेत् ॥६०॥
इंद्र लोकप्रदं विद्यादयुतं ब्रह्मलोकदम्
यां देवतां पुरस्कृत्य दानमाचरते नरः ॥६१॥
तत्तल्लोकमवाप्नोति इति वेदविदो विदुः
अर्थहीनः सदा कुर्यात्तपसा मार्जनं तथा ॥६२॥
तीर्थाच्च तपसा प्राप्यं सुखमक्षय्यमश्नुते
अर्थार्जनमथो वक्ष्ये न्यायतः सुसमाहितः ॥६३॥
कृतात्प्रतिग्रहाच्चैव याजनाच्च विशुद्धितः
अदैन्यादनतिक्लेशाद्ब्राह्मणो धनमर्जयेत् ॥६४॥
क्षत्रियो बाहुवीर्येण कृषिगोरक्षणाद्विशः
न्यायार्जितस्य वित्तस्य दानात्सिद्धिं समश्नुते ॥६५॥
ज्ञानसिद्ध्या मोक्षसिद्धिः सर्वेषां गुर्वनुग्रहात्
मोक्षात्स्वरूपसिद्धिः स्यात्परानन्दं समश्नुते ॥६६॥
सत्संगात्सर्वमेतद्वै नराणां जायते द्विजाः
धनधान्यादिकं सर्वं देयं वै गृहमेधिना ॥६७॥
यद्यत्काले वस्तुजातं फलं वा धान्यमेव च
तत्तत्सर्वं ब्राह्मणेभ्यो देयं वै हितमिच्छता ॥६८॥
जलं चैव सदा देयमन्नं क्षुद्व्याधिशांतये
क्षेत्रं धान्यं तथाऽऽमान्नमन्नमेवं चतुर्विधम् ॥६९॥
यावत्कालं यदन्नं वै भुक्त्वा श्रवणमेधते
तावत्कृतस्य पुण्यस्य त्वर्धं दातुर्न संशयः ॥७०॥
ग्रहीताहिगृहीतस्य दानाद्वै तपसा तथा
पापसंशोधनं कुर्यादन्यथा रौरवं व्रजेत् ॥७१॥
आत्मवित्तं त्रिधा कुर्याद्धर्मवृद्ध्यात्मभोगतः
नित्यं नैमित्तकं काम्यं कर्म कुर्यात्तु धर्मतः ॥७२॥
वित्तस्य वर्धनं कुर्याद्वृद्ध्यंशेन हि साधकः
हितेन मितमे ध्येन भोगं भोगांशतश्चरेत् ॥७३॥
कृष्यर्जिते दशांशं हि देयं पापस्य शुद्धये
शेषेण कुर्याद्धर्मादि अन्यथा रौरवं व्रजेत् ॥७४॥
अथवा पापबुद्धिः स्यात्क्षयं वा सत्यमेष्यति
वृद्धिवाणिज्यके देयष्षडंशो हि विचक्षणैः ॥७५॥
शुद्धप्रतिग्रहे देयश्चतुर्थांशो द्विजोत्तमैः
अकस्मादुत्थितेऽर्थे हि देयमर्धं द्विजोत्तमैः ॥७६॥
असत्प्रतिग्रहसर्वं दुर्दानं सागरे क्षिपेत्
आहूय दानं कर्तव्यमात्मभोगसमृद्धये ॥७७॥
पृष्टं सर्वं सदा देयमात्मशक्त्यनुसारतः ॥७८॥
जन्मांतरे ऋणी हि स्याददत्ते पृष्टवस्तुनि ॥७८॥
परेषां च तथा दोषं न प्रशंसेद्विचक्षणः
विशेषेण तथा ब्रह्मञ्छ्रुतं दृष्टं च नो वदेत् ॥७९॥
न वदेत्सर्वजंतूनां हृदि रोषकरं बुधः
संध्ययोरग्निकार्यं च कुर्यादैश्वर्यसिद्धये ॥८०॥
अशक्तस्त्वेककाले वा सूर्याग्नी च यथाविधि
तंडुलं धान्यमाज्यं वा फलं कंदं हविस्तथा ॥८१॥
स्थालीपाकं तथा कुर्याद्यथान्यायं यथाविधि
प्रधानहोममात्रं वा हव्याभावे समाचरेत् ॥८२॥
नित्यसंधानमित्युक्तं तमजस्रं विदुर्बुधाः
अथवा जपमात्रं वा सूर्यवंदनमेव च ॥८३॥
एवमात्मार्थिनः कुर्युरर्थार्थी च यथाविधि
ब्रह्मयज्ञरता नित्यं देवपूजारतास्तथा ॥८४॥
अग्निपूजापरा नित्यं गुरुपूजारतास्तथा
ब्राह्मणानां तृप्तिकराः सर्वे स्वर्गस्य भागिनः ॥८५॥
इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां त्रयोदशोऽध्यायः ॥१३॥

N/A

References : N/A
Last Updated : September 27, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP