विश्वेश्वरसंहिता - अध्याय ८ वा

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


नंदिकेश्वर उवाच
ससर्जाथ महादेवः पुरुषं कंचिदद्भुतम्
भैरवाख्यं भ्रुवोर्मध्याद्ब्रह्मदर्पजिघांसया ॥१॥
स वै तदा तत्र पतिं प्रणम्य शिवमंगणे
किं कार्यं करवाण्यत्र शीघ्रमाज्ञापय प्रभो ॥२॥
वत्सयोऽयं विधिः साक्षाज्जगतामाद्यदैवतम्
नूनमर्चय खड्गेन तिग्मेन जवसा परम् ॥३॥
स वै गृहीत्वैककरेण केशं तत्पंचमं दृप्तमसत्यभाषणम्
छित्त्वा शिरांस्यस्य निहंतुमुद्यतः प्रकंपयन्खड्गमतिस्फुटं करैः ॥४॥
पिता तवोत्सृष्टविभूषणांबरस्रगुत्तरीयामलकेशसंहतिः
प्रवातरंभेव लतेव चंचलः पपात वै भैरवपादपंकजे ॥५॥
तावद्विधिं तात दिदृक्षुरच्युतः कृपालुरस्मत्पतिपादपल्लवम्
निषिच्य बाष्पैरवदत्कृतांजलिर्यथा शिशुः स्वं पितरं कलाक्षरम् ॥६॥
अच्युत उवाच
त्वया प्रयत्नेन पुरा हि दत्तं यदस्य पंचाननमीशचिह्नम्
तस्मात्क्षमस्वाद्यमनुग्रहार्हं कुरु प्रसादं विधये ह्यमुष्मै ॥७॥
इत्यर्थितोऽच्युतेनेशस्तुष्टः सुरगणांगणे
निवर्तयामास तदा भैरवं ब्रह्मदंडतः ॥८॥
अथाह देवः कितवं विधिं विगतकंधरम्
ब्रह्मंस्त्वमर्हणाकांक्षी शठमीशत्वमास्थितः ॥९॥
नातस्ते सत्कृतिर्लोके भूयात्स्थानोत्सवादिकम्
ब्रह्मोवच
स्वामिन्प्रसीदाद्य महाविभूते मन्ये वरं वरद मे शिरसः प्रमोक्षम् ॥१०॥
नमस्तुभ्यं भगवते बंधवे विश्वयोनये
सहिष्णवे सर्वदोषाणां शंभवे शैलधन्वने ॥११॥
ईश्वर उवाच
अराजभयमेतद्वै जगत्सर्वं न शिष्यति
ततस्त्वं जहि दंडार्हं वह लोकधुरं शिशो ॥१२॥
वरं ददामि ते तत्र गृहाण दुर्लभं परम्
वैतानिकेषु गृह्येषु यज्ञे च भवान् गुरुः ॥१३॥
निष्फलस्त्वदृते यज्ञः सांगश्च सहदक्षिणः
अथाह देवः कितवं केतकं कूटसाक्षिणम् ॥१४॥
रे रे केतक दुष्टस्त्वं शठ दूरमितो व्रज
ममापि प्रेम ते पुष्पे मा भूत्पूजास्वितः परम् ॥१५॥
इत्युक्ते तत्र देवेन केतकं देवजातयः
सर्वानि वारयामासुस्तत्पार्श्वादन्यतस्तदा ॥१६॥
केतक उवाच
नमस्ते नाथ मे जन्मनिष्फलं भवदाज्ञया
सफलं क्रियतां तात क्षम्यतां मम किल्बिषम् ॥१७॥
ज्ञानाज्ञानकृतं पापं नाशयत्येव ते स्मृतिः
तादृशे त्वयि दृष्टे मे मिथ्यादोषः कुतो भवेत् ॥१८॥
तथा स्तुतस्तु भगवान्केतकेन सभातले
न मे त्वद्धारणं योग्यं सत्यवागहमीश्वरः ॥१९॥
मदीयास्त्वां धरिष्यंति जन्म ते सफलं ततः
त्वं वै वितानव्याजेन ममोपरि भविष्यसि ॥२०॥
इत्यनुगृह्य भगवान्केतकं विधिमाधवौ
विरराज सभामध्ये सर्वदेवैरभिष्टुतः ॥२१॥
इति श्रीशिवमहापुराणे विद्येश्वरसंहितायामष्टमोऽध्यायः ॥८॥

N/A

References : N/A
Last Updated : September 27, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP