विश्वेश्वरसंहिता - अध्याय २४ वा

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


सूत उवाच
द्विविधं भस्म संप्रोक्तं सर्वमंगलदं परम्
तत्प्रकारमहं वक्ष्ये सावधानतया शृणु ॥१॥
एकं ज्ञेयं महाभस्म द्वितीयं स्वल्पसंज्ञकम्
महाभस्म इति प्रोक्तं भस्म नानाविधं परम् ॥२॥
तद्भस्म त्रिविधं प्रोक्तं श्रोतं स्मार्तं च लौकिकम्
भस्मैव स्वल्पसंज्ञं हि बहुधा परिकीर्तितम् ॥३॥
श्रौतं भस्म तथा स्मार्तं द्विजानामेव कीर्तितम्
अन्येषामपि सर्वेषामपरं भस्म लौकिकम् ॥४॥
धारणं मंत्रतः प्रोक्तं द्विजानां मुनिपुंगवैः
केवलं धारणं ज्ञेयमन्येषां मंत्रवर्जितम् ॥५॥
आग्नेयमुच्यते भस्म दग्धगोमयसंभवम्
तदापि द्र व्यमित्युक्तं त्रिपुंड्रस्य महामुने ॥६॥
अग्निहोत्रोत्थितं भस्मसंग्राह्यं वा मनीषिभिः
अन्ययज्ञोत्थितं वापि त्रिपुण्ड्रस्य च धारणे ॥७॥
अग्निरित्यादिभिर्मंत्रैर्जाबालोपनिषद्गतेः
सप्तभिधूलनं कार्यं भस्मना सजलेन च ॥८॥
वर्णानामाश्रमाणां च मंत्रतो मंत्रतोपि च
त्रिपुंड्रोद्धूलनं प्रोक्तजाबालैरादरेण च ॥९॥
भस्मनोद्धूलनं चैव यथा तिर्यक्!त्रिपुंड्रकम्
प्रमादादपि मोक्षार्थी न त्यजेदिति विश्रुतिः ॥१०॥
शिवेन विष्णुना चैव तथा तिर्यक्!त्रिपुंड्रकम्
उमादेवी च लक्ष्मींश्च वाचान्याभिश्च नित्यशः ॥११॥
ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रै रपि च संस्करैः
अपभ्रंशैर्धृतं भस्मत्रिपुंड्रोद्धूलनात्मना ॥१२॥
उद्धूलनं त्रिपुंड्रं च श्रद्धया नाचरंति ये
तेषां नास्ति समाचारो वर्णाश्रमसमन्वितः ॥१३॥
उद्धूलनं त्रिपुंड्रं च श्रद्धया नाचरंति ये
तेषां नास्ति विनिर्मुक्तिस्संसाराज्जन्मकोटिभिः ॥१४॥
उद्धूलनं त्रिपुंड्रं च श्रद्धया नाचरन्ति ये
तेषां नास्ति शिवज्ञानं कल्पकोटिशतैरपि ॥१५॥
उद्धूलनं त्रिपुंड्रं च श्रद्धया नाचरन्ति ये
ते महापातकैर्युक्ता इति शास्त्रीयनिर्णयः ॥१६॥
उद्धूलनं त्रिपुंड्रं च श्रद्धया नाचरन्ति ये
तेषामाचरितं सर्वं विपरीतफलाय हि ॥१७॥
महापातकयुक्तानां जंतूनां शर्वविद्विषाम्
त्रिपुंड्रोद्धूलनद्वेषो जायते सुदृढं मुने ॥१८॥
शिवाग्निकार्यं यः कृत्वा कुर्यात्त्रियायुषात्मवित्
मुच्यते सर्वपापैस्तु स्पृष्टेन भस्मना नरः ॥१९॥
सितेन भस्मना कुर्य्यात्त्रिसन्ध्यं यस्त्रिपुण्ड्रकम्
सर्वपापविनिर्मुक्तः शिवेन सह मोदते ॥२०॥
सितेन भस्मना कुर्याल्लाटे तु त्रिपुण्ड्रकम्
यो सावनादिभूतान्हि लोकानाप्तो मृतो भवेत् ॥२१॥
अकृत्वा भस्मना स्नानं न जपेद्वै षडक्षरम्
त्रिपुंड्रं च रचित्वा तु विधिना भस्मना जपेत् ॥२२॥
अदयो वाधमो वापि सर्वपापान्वितोपि वा
उषःपापान्वितो वापि मूर्खो वा पतितोपि वा ॥२३॥
यस्मिन्देशेव सेन्नित्यं भूतिशासनसंयुतः
सर्वतीर्थैश्च क्रतुभिः सांनिध्यं क्रियते सदा ॥२४॥
त्रिपुंड्रसहितो जीवः पूज्यः सर्वैः सुरासुरैः
पापान्वितोपि शुद्धात्मा किं पुनः श्रद्धया युतः ॥२५॥
यस्मिन्देशे शिवज्ञानी भूतिशासनसंयुतः
गतो यदृच्छयाद्यापि तस्मिस्तीर्थाः समागताः ॥२६॥
बहुनात्र किमुक्तेन धार्यं भस्म सदा बुधैः
लिंगार्चनं सदा कार्यं जप्यो मंत्रः षडक्षरः ॥२७॥
ब्रह्मणा विष्णुना वापि रुद्रे ण मुनिभिः सुरैः
भस्मधारणमाहात्म्यं न शक्यं परिभाषितुम् ॥२८॥
इति वर्णाश्रमाचारो लुप्तवर्णक्रियोपि च
पापात्सकृत्त्रिपुंड्रस्य धारणात्सोपि मुच्यते ॥२९॥
ये भस्मधारिणं त्यक्त्वा कर्म कुर्वंति मानवाः
तेषां नास्ति विनिर्मोक्षः संसाराज्जन्मकोटिभिः ॥३०॥
ते नाधीतं गुरोः सर्वं ते न सर्वमनुष्ठितम्
येन विप्रेण शिरसि त्रिपुंड्रं भस्मना कृतम् ॥३१॥
ये भस्मधारिणं दृष्ट्वा नराः कुर्वंति ताडनम्
तेषां चंडालतो जन्म ब्रह्मन्नूह्यं विपश्चिता ॥३२॥
मानस्तोकेन मंत्रेण मंत्रितं भस्म धारयेत्
ब्राह्मणः क्षत्रियश्चैव प्रोक्तेष्वंगेषु भक्तिमान् ॥३३॥
वैश्यस्त्रियं बकेनैव शूद्र ः! पंचाक्षरेण तु
अन्यासां विधवास्त्रीणां विधिः प्रोक्तश्च शूद्र वत् ॥३४॥
पंचब्रह्मादिमनुभिर्गृहस्थस्य विधीयते
त्रियंबकेन मनुना विधिर्वै ब्रह्मचारिणः ॥३५॥
अघोरेणाथ मनुना विपिनस्थविधिः स्मृतः
यतिस्तु प्रणवेनैव त्रिपुंड्रादीनि कारयेत् ॥३६॥
अतिवर्णाश्रमी नित्यं शिवोहं भावनात्परात्
शिवयोगी च नियतमीशानेनापि धारयेत् ॥३७॥
न त्याज्यं सर्ववर्णैश्च भस्मधारणमुत्तमम्
अन्यैरपि यथाजीवैस्सदेति शिवशासनम् ॥३८॥
भस्मस्नानेन यावंतः कणाः स्वाण्गे प्रतिष्ठिताः
तावंति शिवलिंगानि तनौ धत्ते हि धारकः ॥३९॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा श्चापि च संकराः
स्त्रियोथ विधवा बालाः प्राप्ताः पाखंडिकास्तथा ॥४०॥
ब्रह्मचारी गृही वन्यः संन्यासी वा व्रती तथा
नार्यो भस्म त्रिपुंड्रांका मुक्ता एव न संशयः ॥४१॥
ज्ञानाज्ञानधृतो वापि वह्निदाहसमो यथा
ज्ञानाज्ञानधृतं भस्म पावयेत्सकलं नरम् ॥४२॥
नाश्नीयाज्जलमन्नमल्पमपि वा भस्माक्षधृत्या विना
भुक्त्वावाथ गृही वनीपतियतिर्वर्णी तथा संकरः
एनोभुण्नरकं प्रयाति सत दागायत्रिजापेन तद्वर्णानां तु यतेस्तु मुख्यप्रणवाजपेन मुक्तंभवेत् ॥४३
त्रिपुंड्रं ये विनिंदंति निन्दन्ति शिवमेव ते
धारयंति च ये भक्त्या धारयन्ति तमेव ते ॥४४॥
धिग्भस्मरहितं भालं धिग्ग्राममशिवालयम्
धिगनीशार्चनं जन्म धिग्विद्यामशिवाश्रयाम् ॥४५
ये निंदंति महेश्वरं त्रिजगतामाधारभूतं हरं ये निन्दंति त्रिपुंड्रधारणकरं दोषस्तु तद्दर्शने
ते वै संकरसूकरासुरखरश्वक्रोष्टुकीटोपमा जाता एव भवंति पापपरमास्तेनारकाः केवलम् ॥४६॥
ते दृष्ट्वा शशिभास्करौ निशि दिने स्वप्नेपि नो केवलं पश्यंतु श्रुतिरुद्र सूक्तजपतो मुच्येत तेनादृताः
सत्संभाषणतो भवेद्धि नरकं निस्तारवानास्थितं ये भस्मादिविधारणं हि पुरुषं निंदंति मंदा हि ते ॥४७॥
न तांत्रिकस्त्वधिकृतो नोर्द्ध्वपुंड्रधरो मुने
संतप्तचक्रचिह्नोत्र शिवयज्ञे बहिष्कृतः ॥४८॥
तत्रैते बहवो लोका बृहज्जाबालचोदिताः
ते विचार्याः प्रयत्नेन ततो भस्मरतो भवेत् ॥४९॥
यच्चंदनैश्चंदनकेपि मिश्रं धार्यं हि भस्मैव त्रिपुंड्रभस्मना
विभूतिभालोपरि किंचनापि धार्यं सदा नो यदि संतिबुद्धयः ॥५०॥
स्त्रीभिस्त्रिपुण्ड्रमलकावधि धारणीयं भस्म द्विजादिभिरथो विधवाभिरेवम्
तद्वत्सदाश्रमवतां विशदाविभूतिर्धार्यापवर्गफलदा सकलाघहन्त्री ॥५१॥
त्रिपुण्ड्रं कुरुते यस्तु भस्मना विधिपूर्वकम्
महापातकसंघातैर्मुच्यते चोपपातकैः ॥५२॥
ब्रह्मचारी गृहस्थो वा वानप्रस्थोथ वा यतिः
ब्रह्मक्षत्त्राश्च विट्शूद्रा स्तथान्ये पतिताधमाः ॥५३॥
उद्धूलनं त्रिपुंड्रं च धृत्वा शुद्धा भवंति च
भस्मनो विधिना सम्यक्पापराशिं विहाय च ॥५४॥
भस्मधारी विशेषेण स्त्रीगोहत्यादिपातकैः
वीरहत्याश्वहत्याभ्यां मुच्यते नात्र संशयः ॥५५॥
परद्र व्यापहरणं परदाराभिमर्शनम्
परनिन्दा परक्षेत्रहरणं परपीडनम् ॥५६॥
सस्यारामादिहरणं गृहदाहादिकर्म च
गोहिरण्यमहिष्यादितिलकम्बलवाससाम् ॥५७॥
अन्नधान्यजलादीनां नीचेभ्यश्च परिग्रहः
दशवेश्यामतंगीषु वृषलीषु नटीषु च ॥५८॥
रजस्वलासु कन्यासु विधवासु च मैथुनम्
मांसचर्मरसादीनां लवणस्य च विक्रयः ॥५९॥
पैशुन्यं कूटवादश्च साक्षिमिथ्याभिलाषिणाम्
एवमादीन्यसंख्यानि पापानि विविधानि च
सद्य एव विनश्यंति त्रिपुंड्रस्य च धारणात् ॥६०॥
शिवद्र व्यापहरणं शिवनिंदा च कुत्रचित्
निंदा च शिवभक्तानां प्रायश्चित्तैर्न शुद्ध्यति ॥६१॥
रुद्रा क्षं यस्य गात्रेषु ललाटे तु त्रिपंड्रकम्
सचांडालोपि संपूज्यस्सर्ववर्णोत्तमोत्तमः ॥६२॥
यानि तीर्थानि लोकेस्मिन्गंगाद्यास्सरितश्च याः
स्नातो भवति सर्वत्र ललाटे यस्त्रिपुंड्रकम् ॥६३॥
सप्तकोटि महामंत्राः पंचाक्षरपुरस्सराः
तथान्ये कोटिशो मंत्राः शैवकैवल्यहेतवः ॥६४॥
अन्ये मंत्राश्च देवानां सर्वसौख्यकरा मुने
ते सर्वे तस्य वश्याः स्युर्यो बिभर्ति त्रिपुंड्रकम् ॥६५॥
सहस्रं पूर्वजातानां सहस्रं जनयिष्यताम्
स्ववंशजानां ज्ञातीनामुद्धरेद्यस्त्रिपुंड्रकृत् ॥६६॥
इह भुक्त्वा खिलान्भोगान्दीर्घायुर्व्याधिवर्जितः
जीवितांते च मरणं सुखेनैव प्रपद्यते ॥६७॥
अष्टैश्वर्यगुणोपेतं प्राप्य दिव्यवपुः शिवम्
दिव्यं विमानमारुह्य दिव्यत्रिदशसेवितम् ॥६८॥
विद्याधराणां सर्वेषां गंधर्वाणां महौजसाम्
इंद्रा दिलोकपालानां लोकेषु च यथाक्रमम् ॥६९॥
भुक्त्वा भोगान्सुविपुलान्प्रजेशानां पदेषु च
ब्रह्मणः पदमासाद्य तत्र कन्याशतं रमेत् ॥७०॥
तत्र ब्रह्मायुषो मानं भुक्त्वा भोगाननेकशः
विष्णोर्लोके लभेद्भोगं यावद्ब्रह्मशतात्ययः ॥७१॥
शिवलोकं ततः प्राप्य लब्ध्वेष्टं काममक्षयम्
शिवसायुज्यमाप्नोति संशयो नात्र जायते ॥७२॥
सर्वोपनिषदां सारं समालोक्य मुहुर्मुहुः
इदमेव हि निर्णीतं परं श्रेयस्त्रिपुंड्रकम् ॥७३॥
विभूतिं निंदते यो वै ब्राह्मणः सोन्यजातकः
याति च नरके घोरे यावद्ब्रह्मा चतुर्मुखः ॥७४॥
श्राद्धे यज्ञे जपे होमे वैश्वदेवे सुरार्चने
धृतत्रिपुंड्रः पूतात्मा मृत्युं जयति मानवः ॥७५॥
जलस्नानं मलत्यागे भस्मस्नानं सदा शुचि
मंत्रस्नानं हरेत्पापं ज्ञानस्नाने परं पदम् ॥७६
सर्वतीर्थेषु यत्पुण्यं सर्वतीर्थेषु यत्फलम्
तत्फलं समवाप्नोति भस्मस्नानकरो नरः ॥७७॥
भस्मस्नानं परं तीर्थं गंगास्नानं दिने दिने
भस्मरूपी शिवः साक्षाद्भस्म त्रैलोक्यपावनम् ॥७८
न तदूनं न तद्ध्यानं न तद्दानं जपो न सः
त्रिपुंड्रेण विनायेन विप्रेण यदनुष्ठितम् ॥७९
वानप्रस्थस्य कन्यानां दीक्षाहीननृणां तथा
मध्याह्नात्प्राग्जलैर्युक्तं परतो जलवर्जितम् ॥८०॥
एवं त्रिपुंड्रं यः कुर्य्यान्नित्यं नियतमानसः
शिवभक्तः सविज्ञेयो भुक्तिं मुक्तिं च विंदति ॥८१॥
यस्यांगेनैव रुद्रा क्ष एकोपि बहुपुण्यदः
तस्य जन्मनिरर्थं स्यात्त्रिपुंड्ररहितो यदि ॥८२॥
एवं त्रिपुंड्रमाहात्म्यं समासात्कथितं मया
रहस्यं सर्वजंतूनां गोपनीयमिदं त्वया ॥८३॥
तिस्रो रेखा भवंत्येव स्थानेषु मुनिपुंगवाः
ललाटादिषु सर्वेषु यथोक्तेषु बुधैर्मुने ॥८४॥
भ्रुवोर्मध्यं समारभ्य यावदंतो भवेद्भ्रुवोः
तावत्प्रमाणं संधार्यं ललाटे च त्रिपुंड्रकम् ॥८५॥
मध्यमानामिकांगुल्या मध्ये तु प्रतिलोमतः
अंगुष्ठेन कृता रेखा त्रिपुंड्राख्या भिधीयते ॥८६॥
मध्येंगुलिभिरादाय तिसृभिर्भस्म यत्नतः
त्रिपुण्ड्रधारयेद्भक्त्या भुक्तिमुक्तिप्रदं परम् ॥८७॥
तिसृणामपि रेखानां प्रत्येकं नवदेवताः
सर्वत्रांगेषु ता वक्ष्ये सावधानतया शृणु ॥८८॥
अकारो गार्हपत्याग्निर्भूधर्मश्च रजोगुणः
ऋग्वेदश्च क्रियाशक्तिः प्रातःसवनमेव च ॥८९॥
महदेवश्च रेखायाः प्रथमायाश्च देवता
विज्ञेया मुनिशार्दूलाः शिवदीक्षापरायणैः ॥९०॥
उकारो दक्षिणाग्निश्च नभस्तत्त्वं यजुस्तथा
मध्यंदिनं च सवनमिच्छाशक्त्यंतरात्मकौ ॥९१॥
महेश्वरश्च रेखाया द्वितीयायाश्च देवता
विज्ञेया मुनिशार्दूल शिवदीक्षापरायणैः ॥९२॥
मकाराहवनीयौ च परमात्मा तमोदिवौ
ज्ञानशक्तिः सामवेदस्तृतीयं सवनं तथा ॥९३॥
शिवश्चैव च रेखायास्तृतियायाश्च देवता
विज्ञेया मुनिशार्दूल शिवदीक्षापरायणौ ॥९४॥
एवं नित्यं नमस्कृत्य सद्भक्त्या स्थानदेवताः
त्रिपुंड्रं धारयेच्छुद्धो भुक्तिं मुक्तिं च विंदति ॥९५॥
इत्युक्ताः स्थानदेवाश्च सर्वांगेषु मुनीश्वरः
तेषां संबंधिनो भक्त्या स्थानानि शृणु सांप्रतम् ॥९६॥
द्वात्रिंशत्स्थानके वार्द्धषोडशस्थानकेपि च
अष्टस्थाने तथा चैव पंचस्थानेपि नान्यसेत् ॥९७॥
उत्तमांगे ललाटे च कर्णयोर्नेत्रयोस्तथा
नासावक्त्रगलेष्वेवं हस्तद्वय अतः परम् ॥९८॥
कूर्परे मणिबंधे च हृदये पार्श्वयोर्द्वयोः
नाभौ मुष्कद्वये चैवमूर्वोर्गुल्फे च जानुनि ॥९९॥
जंघाद्वयेपदद्वन्द्वे द्वात्रिंशत्स्थानमुत्तमम् ॥१००॥
अग्न्यब्भूवायुदिग्देशदिक्पालान्वसुभिः सह ॥१००॥
धरा ध्रुवश्च सोमश्च अपश्चेवानिलोनलः ॥१०१॥
प्रत्यूषश्च प्रभासश्च वसवोष्टौ प्रकीर्तिताः ॥१०१॥
एतेषां नाममात्रेण त्रिपुंड्रं धारयेद्बुधाः ॥१०२॥
कुर्याद्वा षोडशस्थाने त्रिपुण्ड्रं तु समाहितः ॥१०२॥
शीर्षके च ललाटेच कंठे चांसद्वये भुजे
कूर्परे मणिबंधे च हृदये नाभिपार्श्वके ॥१०३॥
पृष्ठे चैवं प्रतिष्ठाय यजेत्तत्राश्विदैवते
शिवशक्तिं तथा रुद्र मीशं नारदमेव च ॥१०४॥
वामादिनवशक्तीश्च एताः षोडशदेवताः
नासत्यो दस्रकश्चैव अश्विनौ द्वौ प्रकीर्तितौ ॥१०५॥
अथवा मूर्द्ध्नि केशे च कर्मयोर्वदने तथा
बाहुद्वये च हृदये नाभ्यामूरुयुगे तथा ॥१०६॥
जानुद्वये च पदयोः पृष्ठभागे च षोडश
शिवश्चन्द्र श्च रुद्र ः! को विघ्नेशो विष्णुरेव वा ॥१०७॥
श्रीश्चैव हृदये शम्भुस्तथा नाभौ प्रजापतिः
नागश्च नागकन्याश्च उभयोरृषिकन्यकाः ॥१०८॥
पादयोश्च समुद्रा श्च तीर्थाः पृष्ठे विशालतः
इत्येव षोडशस्थानमष्टस्थानमथोच्यते ॥१०९॥
गुह्यस्थानं ललाटश्च कर्णद्वयमनुत्तमम्
अंसयुग्मं च हृदयं नाभिरित्येवमष्टकम् ॥११०॥
ब्रह्मा च ऋषयः सप्तदेवताश्च प्रकीर्तिताः
इत्येवं तु समुद्दिष्टं भस्मविद्भिर्मुनीश्वराः ॥१११॥
अथ वा मस्तकं बाहूहृदयं नाभिरेव च
पंचस्थानान्यमून्याहुर्धारणे भस्मविज्जनाः ॥११२॥
यथासंभवनं कुर्य्याद्देशकालाद्यपेक्षया
उद्धूलनेप्यशक्तिश्चेत्त्रिपुण्ड्रादीनि कारयेत् ॥११३॥
त्रिनेत्रं त्रिगुणाधारं त्रिवेदजनकं शिवम्
स्मरन्नमः शिवायेति ललाटे तु त्रिपुण्ड्रकम् ॥११४॥
ईशाभ्यां नम इत्युक्त्वापार्श्वयोश्च त्रिपुण्ड्रकम् ॥११५॥
बीजाभ्यां नम इत्युक्त्वा धारयेत्तु प्रकोष्ठयोः ॥११५॥
कुर्यादधः पितृभ्यां च उमेशाभ्यां तथोपरि
भीमायेति ततः पृष्ठे शिरसः पश्चिमे तथा ॥११६॥
इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां भस्मधारणवर्णनोनाम चतुर्विंशोऽध्यायः ॥२४॥

N/A

References : N/A
Last Updated : September 27, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP