पतज्जलिचरितम् । व्दितीय: सर्ग: ।

श्रीरामभद्रदीक्षितप्रणीतं पतज्जलिचरितम् ।
भारतीय साहित्यात पतंजलिने लिहिलेले ३ मुख्य ग्रन्थ मिळतात - योगसूत्र, अष्टाध्यायी वर भाष्य आणि आयुर्वेदावर ग्रन्थ.


भूतलेऽथ जननोचितमार्षं वंशमीक्षितुमविक्षददृश्य: ।
जन्तुविस्मृतपरस्परवैरं तापसाश्रमवान्तमन्त: ॥१॥
यत्र काननचरो गजराजो वीतकर्दममृणालविशड्की ।
जृम्भणेषु चटुलेन करेण व्याचकर्ष किल केसरिदंष्ट्राम् ॥२॥
अम्बरान्तरगते रविबिम्बे यत्र चानुदिनमातपभीतान् ।
पन्नगान्वनमयूरयुवान: पालयन्ति गरुता विततेन ॥३॥
यत्र चत्वरमपास्य तटान्ते चर्वितुं गवि तृणानि गतायाम् ।
व्दीपिनी रसनया परिलिह्य स्तन्यमर्पयति वत्सतरस्य ॥४॥
यत्र मुक्तकुहरं हिमभीतं रक्षितुं निजमुखेन गृहीत्वा ।
मूषिकार्भकमरण्यबिडाली मूलकोटरमगम्य निनाय ॥५॥
कृष्णसारवदनार्पितदर्भं कीरदत्तयवकल्पितहव्यम् ।
हस्तिपुष्करसमाहृतनीरं हृष्यति स्म तदवेक्ष्य वनं स: ॥६॥
तत्र कापि ददृशे मुनिकन्या गोणिकेति गुणसिन्धुरनेन ।
या हि यापयति पुत्रनिमित्तं दारुणेन तपसा दिवसानि ॥७॥
जन्म तापसकुले परिशुध्दे शीलमीशगृहिणीस्पृहणीयम् ।
तां च वीक्ष्य तपसा ग्लपिताड्गीं मातरं स मनसा निरनैर्षीत् ॥८॥
दातुमर्ध्यमहिमद्युतयेऽम्भ: पूतमज्जलिपुटे विनिधाय ।
सा निमील्य नयने भगवन्तं भास्करं हृदि तदा परिदध्यौ ॥९॥
प्राज्ञमर्पय सुतं मम भास्वन्नन्तरित्थमभिसन्धिजुषोऽस्या: ।
पन्नगाधिपतिरर्कनियुक्त: प्राविशज्जनितुमज्जलिगर्भम् ॥१०॥
संभृतार्घ्यजलमज्जलिमुच्चै: सा सहस्रकिरणं प्रति देवम् ।
यावदुत्क्षिपति तावदमुष्मात्तापसाकृतिरहि: स पपात ॥११॥
पादयोगपरिपावितभूमिं सा सुवर्णगिरिदृष्टपटुत्वम् ।
दक्षिणं कलयितुं कमलेशं तं ददर्श नवमर्कमिवाग्रे ॥१२॥
मेधया विमलया चिरमन्तर्व्याप्य निष्पतितयेव बहिश्च ।
शारदेन्दुमहस: सहचर्यापाण्डरं भसितकुण्ठनयाड्गे ॥१३॥
धावितो मनसि सत्त्वगुणेन व्दौ गुणावपि रजस्तमसीयौ ।
तौ जटाभरमृगाजिनदम्भाद्दर्शयन्तमिव चोर्ध्वमधश्च ॥१४॥
पान नं ९
चित्तसड्गिहरशेखरचन्द्रस्थित्यपेक्षकमिवोडुकदम्बम् ।
दक्षिणेन विमलं श्रवणेन सफाटिकाक्षवलयं कलयतम् ॥१५॥
वल्कबिम्बमुदित्स्मितमीषव्दारिजं विकचमित्युपयान्तीम् ।
चश्चरीकपटलीमिव कण्ठे शंकराक्षमणिधाम दधानम् ॥१६॥
पुत्र एष मम पुण्यविपाकात्प्रादुरास किल पावकतेजा: ।
इत्युपेत्य मुदिता सह्सा सा मूर्धि तं मुनिकुमारमजिघ्रत् ॥१७॥
प्रस्रुतस्तनमुदश्चितबाष्पं विस्मृतव्रतपोविधिखेदम् ।
पुत्रलाभसुखनाम्रि समुद्रे मज्जतीं स जननी प्रणनाम ॥१८॥
तं तदाभिवदितुं प्रणतं प्राड्गाम तस्य जननी विततान ।
यत्पतन्नभवदज्जलितोऽसौ तत्पतज्जलिरिति प्रथमानम् ॥१९॥
श्रावितश्च स तदाभिवदन्त्य नाम तत्प्रथममेव जनन्या ।
चिन्तितस्त्वदुपकण्ठमुपेयामित्युदीर्य तपसे चलितश्च ॥२०॥
दर्शितद्रुमलताफलपुष्पे दक्षिणोदघितटेऽथ निवेश्य ।
चन्द्रचूडकरुणाघटनार्हे दारुणे तपसि चारु स तस्थौ ॥२१॥
आत्मनोऽपि भरणे धरणी मां प्रागियं नियुयुजे यदशक्ता ॥
न व्यवस्थेत तदसाविति तस्यां स न्यधत्त चरणाड्गुलिमेकाम् ॥२२॥
अर्कमण्डलगत: सहस मे शंकरोऽभिममतर्ययितेति ।
सोऽवगम्य तदिवाथ जिघृक्षु: स्वं भुजव्दयमुदक्षिपदूर्ध्वम् ॥२३॥
नायमीक्षितचरो नयनैर्मे मूर्ध्रि भूभृत इति प्रहिताक्ष: ।
चापलादिव स चण्डमरीचिं संददर्श न ततो विरराम ॥२४॥
तिष्ठता तपसि भक्षयितव्यं कन्दमूलफलपर्णमपास्य ।
पूर्वजन्मकृतवासनया किं पूतमभ्यवजहार स वासम् ॥२५॥
आगतां शुचमनीक्षितभास्वान्नित्यशीतलरसातलवासात् ।
हातुमूष्मदिवसेषु स हर्षादध्युवास शिखिपश्चकमध्ये ॥२६॥
शार्ड्गधन्वशयनव्त्वदशायां ताडितस्य तरलब्धितरड्गै: ।
तस्य किं क्षतमभूददवासे शीतले शिशिरकालदिनेषु ॥२७॥
प्राग्बिलेशयतया दुरवापान्यासनानि यदनेन जितानि ।
अद्भुताय तदसून्नुरुघे यन्नात्र चित्रमनिलाशितयास्य ॥२८॥
चक्षमे वपुषि कर्तुमनूनन्यासमड्कुरितकर्णकराड्गि: ।
सांप्रतं किल स तापसरुपो मातृकाक्षरगणस्य फणीन्द्र: ॥२९॥
रुन्धति श्वसितमन्तरमुष्मिन्नीक्षणप्रभृतिरिन्द्रियवर्ग: ।
अर्यमातप इवाहरपाये स्पन्दितुं बहिरलं न बभूव ॥३०॥
प्राणरोधमतनिष्ट यदायं सा पुन: प्रथमेव ततोऽपि ।
कुण्डलिन्यभवदस्य वशे स्यात्तत्र कुण्डलिनि तत्किमयुक्तम् ॥३१॥
पद्मकोशदलनं कृतमासीदुद्यतोषसि सहस्रकरेण ।
प्रागभूवमसहस्रमुख: किं नेति तत्स इव सोऽपि चकार ॥३२॥
चन्द्रचूडचरणाम्बुजयुग्मध्यानसंततिरसानुभवेन ।
निर्मलास्य धिषणा परिणेमे चन्द्रिकेव शरदागमनेन ॥३३॥
गोणिकासुततप: कृतशड्का गोत्रभित्प्रभृतयस्त्रिदिवेशा: ।
तत्तपो दलयतेति तदानीं प्रैरिरन्नमरवारनताड्गी: ॥३४॥
अड्गभाज इव कल्पकवल्यो जड्गमा इव मनोजपताका: ।
विभ्रमैरथ विटान्भ्रमयन्त्य: सुभ्रुवो ववलिरेऽस्य पुरस्तात् ॥३५॥
स्रस्तनीविनहनं च्युतचेलव्यश्चितस्तनमृजूकृतमध्यम् ।
पाणिना विटपमानमयन्ती पल्लवानहृत काचन तासु ॥३६॥
एकया विकचमम्पकक्लृसं गद्दुकं कचभरे विनिधातुम् ।
दोर्युगं नखपदोज्ज्वलमूलं नोद्भॄतं न विरतं च नताड्ग्या ॥३७॥
कल्पितं बकुलदाम कराभ्यापर्ययाम्यहमिहेति हसन्ती ।
आहृतांशुकमदर्शयदेका हेमकुम्भसदृशं कुचभारम् ॥३८॥
वीक्ष्य कानकशुके कुचयुग्मं द्रागनुद्रवति दाडिमबुध्द्या ।
स्रंसमानजघनांशुकमीषदृश्यनाभिबिलमद्रवदन्या ॥३९॥
अन्यया तरुतले तरलाक्ष्या वारितोऽपि वलयस्वनितेन ।
आपतन्मधुकरोऽधरबिम्बं पातकी परिचुचुम्ब चिराय ॥४०॥
स्वेदबिन्दुकमनीयकपोला श्वासकम्पितघनस्तनकुम्भा ।
भूतले निहितजानुयुगान्या कन्दुकं प्रतिजघान कराभ्याम् ॥४१॥
मा विकर्ष मम वेणिलतामित्याहत: करजुषा कमलेन ।
किं व्यथेति पुनरेव तरुण्या चुम्ब्यते स्म सुकृती ननु बर्ही ॥४२॥
संपदर्श्य नवमौक्तिकहारं संमुखे नवमृणाललतेति ।
केलिचंक्रममिवोपदिशन्ती कापि दूरमहरत्कलहंसम् ॥४३॥
संनिधौ किमपि चारु नदन्तं मामयं बत विडम्बयतीति ।
कड्कणकणितपाणिकपोतं कापि केलिकमलेन जघान ॥४४॥
चारु वाममधिरोप्य कराब्जं दक्षिणेन परिमृष्टपतत्राम् ।
मज्जुलानि रणितानि तदानीं शारिकां कमलपाठयदेका ॥४५॥
प्रौढयौवनमदोध्दतलीलं पश्चबाणपिककेलिविलासम् ।
इत्थमन्तिकचरं सुरनारीचक्रमेत्य तमियेष विकर्तुम् ॥४६॥
लोकहेमवलयेन विराजन्मुद्रिकेण धृतिभि: सह यूनाम् ।
पाणिपल्लवयुगेन मृदड्गस्ताडितोऽजनि कयापि तरुण्या ॥४७॥
कश्चुकस्थगितवल्गदुरोजं कन्दलत्कणितकड्कणहस्तम् ।
तन्वती तरलतां तरुणानां तालयोर्व्दयमघट्टयदन्या ॥४८॥
कण्ठजृम्भितकलस्वनभड्ग्या कामिनां भ्रमिसृजा हृदयेषु ।
अड्गुलीभिरिव पल्लवयन्त्या वल्लकीमपरया समगायि ॥४९॥
पकबिम्बफलरोचिषि धन्यं वेणुमेकमधरे विनिवेश्य ।
कापि वादनमिषेण मृगाणां कर्णकमधरे मधूनि ववर्ष ॥५०॥
स्पन्दमानकबरीभरमाल्यं मन्दहासमधुराधरबिम्बम् ।
धर्मवारिकणमौक्तिकपड्कि क्लिन्नपत्रमकरड्ककपोलम् ॥५१॥
भावसूचनविलोलकराग्रं संहतस्तनलुठन्मणिहारम् ।
चारुनूपुरझलज्झलिताड्घ्रिन्यासमेणनयनानटदेका ॥५२॥
केशमाल्यमकरन्दतुषारो वीटिकारसलवड्गसुगन्धी ।
सुभ्रुवां कुचतटाहतिमन्दस्तं तदाभजदृषिं वनवात: ॥५३॥
इत्यमर्त्यवनिताललितेन क्षोदितोऽपि न चचाल स योगी ।
वाति चण्डपवनो वसुमत्यां तावता चलति किं गिरिरीषत् ॥५४॥
काचिदेत्य तदनु प्रमदानामालिलिड्ग तमुरोजयुगेन ।
कानने कलभकुम्भनिकाषादस्य किंचिदधिकं न ततोऽभूत् ॥५५॥
आदधे वपुषि तस्य ततोऽन्या वक्रपाटलमुखानि नखानि ।
खेलतामुपरि तव्दिहगानामातनोत्पदनखार्पणभड्गीम् ॥५६॥
कापि वक्त्रकमलेन मृगाक्षी तत्कपोलमथ चारु चुचुम्ब ।
न व्यकारि स ततोऽपि तपस्वी लेहनादिव कुरड्गशिशूनाम‍ ॥५७॥
तस्य तत्र मतिनिर्जितकामे यौवतस्य विफलोऽजनि यत्न: ।
किं करोतु बलिना युधि नाथ पातिते परनृपेण भटौघ: ॥५८॥
तादृशं भुवि कुशासनभाजं  धारिताक्षवलयं करपद्मे ।
नासिकाग्रनिहिताक्षमवेक्ष्य व्यस्मयन्त सुरविभ्रमवत्य: ॥५९॥
विभ्रमैरपि निजैरविकार्यं तं विरागमिव मूर्तमवेक्ष्य ।
शापदानचकिता हरिणाक्ष्यस्तस्य किंचिदपचक्रमुरग्रात् ॥६०॥
हृष्यत: शतमखस्य नियोगात्सिध्दचारणगणेन तदानीम् ।
पातिताजनि मुनेरुपरिष्टात्पारिजातकुसुमोत्करवृष्टि: ॥६१॥
तावदम्बुदकदम्बगभीरा दध्वनुस्त्रिदिवदुन्दुभयश्च ।
या विमोहयितुमागतवत्यस्ताभिरेव ननृते च वधूभि: ॥६२॥
तस्यातिदुष्करमवेक्ष्य तप: प्रसन्नो
दातुं वर्म तदुचितं दययाथ तस्मै ।
कैलासगौरमधिरुह्य वृषं महान्त -
मर्धेन्दुमौलिरुमया सममाविरासीत् ॥६३॥
इति श्रीयज्ञरामदीक्षितपुत्रस्य रामभद्रयज्वन: कृतौ पतज्जलिचरिते
व्दितीय: सर्ग: ।

N/A

References : N/A
Last Updated : May 02, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP