कन्याचतुष्टयप्राप्तिः

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


अत्रान्तरे संहतास्ते पापा म्लेच्छशकाधिपाः ।
ज्ञात्वा तदर्थमायान्तीं सिंहलाधिपतेः सुताम् ।
पथि तस्थुः सुसंरब्धाः सेनाच्छादितदिक्तटाः ॥१५०॥
ततो विदर्भराजेन तेषां विक्रमशक्तिना ।
बभूव सुचिरं युद्धं विस्मयाद्वीक्षितं सुरैः ॥१५१॥
ततः सा यक्षतनया सह गुह्यकसेनया ।
सेनां विदर्भाधिपतेरविशद्विजयश्रिये ॥१५२॥
अथ तेषु निरस्तेषु रणे भग्नेषु शत्रुषु ।
आगताः पृथिवीपालाः सर्वे तद्वशवर्तिनः ॥१५३॥
सिंहलेश्वरपुत्री च ते च त्रिदशकन्यके ।
आयातास्त्वद्विवाहाय सहिता सर्वराजभिः ॥१५४॥
इतः स कटकावर्तो वर्तते योजनत्रये ।
प्रत्युद्गमनसत्कारस्तत्र देव विधीयताम् ॥१५५॥
श्रुत्वेत्यनङ्गदेवेन कथितं पृथिवीपतिः ।
आदिदेश महोत्साहो यात्रासंरम्भदुन्दुभिः ॥१५६॥
ततो गर्जद्गजानीकसंछादितदिगन्तरान् ।
नातिदूरं निजपुराद्गत्वापश्यन्नरेश्वरान् ।
नातिदूरं निजपुराद्गत्वापश्यन्नरेश्वरान् ॥१५७॥
नामानि देशभूपालैः सूचितैर्बन्दिभिः पुरा ।
प्रणम्यमानः सुमुखीं वरयित्रीं ददर्श सः ॥१५८॥
तां सिंहलेश्वरसुतां वीक्ष्य सारङ्गलोचनाम् ।
विप्रलम्ब्धं स्मरं मेने रतिसौभाग्यगर्वितम् ॥१५९॥
परिणीयेन्दुवदनां ततस्तां पृथिवीपतिः ।
हेममौक्तिकरत्नानां कूटानप्यचलोपमान् ॥१६०॥
दिव्येनोद्वाहविधिना प्रयाते दिव्यकन्यके ।
कुलाधिदेवते कान्तं स्मरसौभाग्ययोरिव ॥१६१॥
तं दिव्यहरिणं हारिरत्नकान्तिविचित्रितम् ।
लब्ध्वा विवेश स्वपुरं सानुगो वल्लभासकःः ॥१६२॥
अतः संभोगसुभगः .........तां यदृच्छया ।
केनापि द्विजपुत्रेण ददर्शालेख्यपुत्रिकाम् ॥१६३॥
तां दृष्ट्वा चित्रफलके त्रैलोक्योन्मादनौषधिम् ।
स्वप्ने तामेव चापश्यत्खेत्यङ्क (?) इव लम्बिनीम् ॥१६४॥
नग्नकृपणकां ज्ञात्वा तां चित्रलिखितां प्रियाम् ।
राज्ञो मलयसिंहस्य पुत्रीं मलयवासिनः ॥१६५॥
कान्तां मलयवत्याख्यां विलासतिलकं रतेः ।
स्वयं गत्वा सहामात्यो लेभे हरिणलोचनाम् ॥१६६॥
इति कन्याचतुष्टयप्राप्तिः ॥४॥

N/A

References : N/A
Last Updated : October 25, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP