खण्डकापालिकवधः

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


द्यूतकारकथामेतामाकर्ण्य ब्रह्मराक्षसात् ।
प्रयाते डाकिनीकेन वञ्चितः स्वयमाश्रम म् ॥१२९॥
कदाचिदथ कालेन क्षुत्क्षामेन मया द्विजः ।
गृहीतो निशि चुक्रोश चिक्रमादित्यमीश्वरम् ॥१३०॥
तच्छ्रुत्वा शरणायातं ररक्ष च कृपानिधिः ।
ततः प्रभृति दासोऽहं तस्य भूमिपतेर्विभोः ॥१३१॥
इत्यग्निशिखवृत्तान्तं श्रुत्वा यमशिखः स्मयात् ।
मनसा विक्रमादित्यं प्रणनाम कृताञ्जलिः ॥१३२॥
इति खण्डकापालिकवधः ॥२॥

N/A

References : N/A
Last Updated : October 25, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP