तेनानुनीय बहुलं गुरवे प्रदाप्य
यत्नान्निकेतनमनायि गृहीतविद्यः ॥२१॥
गत्वा निकेतनमसौ जननीं ववन्दे
साऽऽलिङ्ग्य तद्विरहजं परितापमौज्झत् ॥
प्रायेण चन्दनरसाद्दपि शीतलं त
द्यत्पुत्रगात्रपरिरम्भणनामधेयम् ॥२२॥
श्रुत्वा गुरोः सदनतश्चिरमागतं तं
तद्वन्धुरागमदथ त्वरितेक्षणाय ॥
प्रत्युद्गमादिभिरसावपि बन्धुतायाः
संभावनां व्यधित वित्तकुलानुरूपाम् ॥२३॥
वेदे पदक्रमजटादिषु तस्य बुद्धिं
संवीक्ष्य तज्जनयिता बहुशोऽप्यपृच्छत् ॥
यस्याभवत्प्रथितनाम वसुंधरायां
विद्याधिराज इति संगतवाच्यमस्य ॥२४॥
भाट्टे नये गुरुमते कणभुड्मतादौ
प्रश्नं चकार तनयस्य मतिं बुभुत्सुः ॥
शिष्योऽप्युवाच नतपूर्वगुरुः समाधिं
पित्रोदितः स्मितमुखो हसिताम्बुजास्यः ॥२५॥
वेदे च शास्त्रे च निरीक्ष्य बुद्धिं
प्रश्नोत्तरादावपि नैपुणीं ताम् ॥
दृष्ट्वा तुतोषातितरां पिताऽस्य
स्वतः सुखा या किमु शास्त्रती वाक् ॥२६॥
कन्यां प्रदातुमनसो बहवोऽपि विप्रा -
स्तन्मन्दिरं प्रति ययुर्गुणपाशकृष्टाः ॥
पूर्वं विवाहसमयादपि तस्य गेहं
संबन्धवत्किल बभूव वरीतुकामैः ॥२७॥
वह्वर्थदायिषु बहुष्वपि सत्सु देशे
कन्याप्रदातृषु परीक्ष्य विशिष्टजन्म ॥
कन्यामयाचत सुताय स विप्रवर्यो
विप्रं विशिष्टकुलजं प्रथितानुभावः ॥२८॥
कन्यापितुर्वरपितुश्च विवाद आसी -
दित्थं तयोः कुलजषोः प्रथितोरुभूत्योः ॥
कार्यस्त्वया परिणयो गृहमेत्य पुत्री -
मानीय सद्म तनयाय सुता प्रदेया ॥२९॥
संकल्पिताद्द्विगुणमर्थमहं प्रदास्ये
मद्गेहमेत्य परिणीतिरियं कृता चेत् ॥
अर्थं विना परिणयं द्विजकारयिष्ये
पुत्रेण मे गृहगता यदि कन्यका स्यात् ॥३०॥
कश्चित्तु तस्याः पितरं बभाण
मिथः समाहूय विशेषवादी ॥
अस्मासु गेहं गतवत्स्वमुष्मै
विगृह्य कन्यामपरः प्रदद्यात् ॥३१॥
तेनानुनीतो वरतातभाषितं
द्विजोऽनुमेने वररूपमोहितः ॥
दृष्टो गुणः संवरणाय कल्पते
मन्त्रोऽभिजापाच्चिरकालभावितः ॥३२॥
विद्याधिराजमघपण्डीतनामधेयौ
संप्रत्ययं व्यतनुतामभिपूज्य दैवम् ॥
सम्यड्मुहूर्तमवलम्ब्य विचारणीया
भौहूर्तिका इति परप्सरमूचिवांसौ ॥३३॥
उद्वाह्य शास्त्रविधिना विहिते मुहूर्ते
तौ समुदं बहुमवापतुराप्तकामौ ॥
तत्राऽऽगतो भृशममोदत बन्धुवर्गः
किं भाषितेन बहुना मुदमाप वर्गः ॥३४॥
तौ दंपती सुवसनौ शुभदन्तपङ्क्ती
संभूषितौ विकसिताम्बुजरम्यवक्त्रौ ॥
सव्रीडहासमुखवीक्षणसंप्रहृष्टौ
देवाविवाऽऽपतुरनुत्तमशर्म नित्यम् ॥३५॥
अग्नीनथाऽऽधित महोत्तरयागजातं
कर्तुं विशेषकुशलैः सहितो द्विजेशः ॥
तत्तत्फलं हि यदनाहितहव्यवाहः
स्यादुत्तरेषु विहितेष्वपि नाधिकारी ॥३६॥
यागैरनेकैर्बहुवित्तसाध्यै -
र्विजेतुकामो भुवनान्ययष्ट ॥
व्यस्मारि देवैरमृतं तदाशै -
र्दिने दिने सेवितयज्ञभागैः ॥३७॥
संतर्पयन्तं पितृदेवमानुषां -
स्तत्तत्पदार्थैरभिवाञ्छितैः सह ॥
विशिष्टवित्तैः सुमनोभिरञ्चित्तं
तं मेनिरे जङ्गमकल्पपादपम् ॥३८॥
परोपकारव्रतिनो दिने दिने
व्रतेन वेदं पठतो महात्मनः ॥
श्रुतिस्मृतिप्रोदितकर्म कुर्वतः
समा व्यतीयुर्दिनमाससंमिताः ॥३९॥
रूपेषु मारः क्षमया वसुंधरा
विद्यासु वृद्धो धनिनां पुरःसरः ॥
गर्वानभिज्ञो विनयी सदा नतः
स नोपलेभे तनयाननं जरन् ॥४०॥

N/A

References : N/A
Last Updated : May 17, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP